Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

yāvadāgamayate'tha narendrānsa svayaṃvaramahāya mahīndraḥ |
tāvadeva ṛṣirindradidṛkṣurnāradastridaśadhāma jagāma || 1 ||
[Analyze grammar]

nātra citramanu taṃ prayayau yatparvataḥ sa khalu tasya sapakṣaḥ |
nāradastu jagato gururuccairvismayāya gaganaṃ vilalaṅghe || 2 ||
[Analyze grammar]

gacchatā pathi vinaiva vimānaṃ vyoma tena muninā vijagāhe |
sādhane hi niyamo'nyajanānāṃ yogināṃ tu tapasākhilasiddhiḥ || 3 ||
[Analyze grammar]

khaṇḍitendrabhavanādyabhimānāllaṅghate sma munireṣa vimānān |
arthito'pyatithitāmanumene naiva tatpatibhiraṅghrivinamraiḥ || 4 ||
[Analyze grammar]

tasya tāpanabhiyā tapanaḥ svaṃ tāvadeva samakocayadarciḥ |
yāvadeva divasena śaśīva drāgatapyata na tanmahasaiva || 5 ||
[Analyze grammar]

paryabhūddinamaṇirdvijarājaṃ yatkarairahaha tena tadā tam |
paryabhūtkhalu karairdvijarājaḥ karma kaḥ svakṛtamatra na bhuṅkte || 6 ||
[Analyze grammar]

viṣṭaraṃ taṭakuśālibhiradbhiḥ pādyamardhyamatha kaccharuhābhiḥ |
padmavṛndamadhubhirmadhuparkaṃ svargasindhuraditātithaye'smai || 7 ||
[Analyze grammar]

sa vyatītya viyadantaragādhaṃ nākanāyakaniketanamāpa |
saṃpratīrya bhavasindhumanādiṃ brahma śarmabharacāru yatīva || 8 ||
[Analyze grammar]

arcanābhirucitoccatarābhiścāru taṃ sadakṛtātithimindraḥ |
yāvadarhakaraṇaṃ kila sādhoḥ pratyavāyadhutaye na guṇāya || 9 ||
[Analyze grammar]

nāmadheyasamatāsakhamadreradribhinmunimathādriyata drāk |
parvato'pi labhatāṃ kathamarcāṃ na dvijaḥ savibudhaprabhulambhī || 10 ||
[Analyze grammar]

tadbhujādativitīrṇasaparyāddyudrumānapi viveda munīndraḥ |
svaḥsahasthitisuśikṣitayā tāndānapāramitayaiva vadānyāt || 11 ||
[Analyze grammar]

mudritānyajanasaṃkathanaḥ sannāradaṃ balaripuḥ samavādīt |
ākaraḥ svaparabhūrikathānāṃ prāyaśo hi suhṛdoḥ sahavāsaḥ || 12 ||
[Analyze grammar]

taṃ kathānukathanaprasṛtāyāṃ dūramālapanakautukitāyām |
bhūbhṛtāṃ ciramanāgatihetuṃ jñātumicchuravadacchatamanyuḥ || 13 ||
[Analyze grammar]

prāgiva prasuvate nṛpavaṃśāḥ kiṃ nu saṃprati na vīrakarīrān |
ye parapraharaṇaiḥ pariṇāme vikṣatāḥ kṣititale nipatanti || 14 ||
[Analyze grammar]

pārthivaṃ hi nijamājiṣu vīrā dūramūrdhvagamanasya virodhi |
gauravādvapurapāsya bhajante matkṛtāmatithigauravaṛddhim || 15 ||
[Analyze grammar]

sābhiśāpamiva nātithayaste māṃ yadadya bhagavannupayanti |
tena na śriyamimāṃ bahu manye svodaraikabhṛtikāṛyakadaryām || 16 ||
[Analyze grammar]

pūrvapuṇyavibhavavyayalabdhāḥ śrībharā vipada eva vimṛṣṭāḥ |
pātrapāṇikamalārpaṇamāsāṃ tāsu śāntikavidhirvidhidṛṣṭaḥ || 17 ||
[Analyze grammar]

tadvimṛjya mama saṃśayaśilpi sphītamatra viṣāye sahasāgham |
bhūyatāṃ bhagavataḥ śrutisārairadyavāgbhiraghamarṣaṇaṛgbhiḥ || 18 ||
[Analyze grammar]

ityudīrya maghavā vinayardhiṃ vardhayannavahitatvabhareṇa |
cakṣuṣāṃ daśaśatīmanimeṣāṃ tasthivānmunimukhe praṇidhāya || 19 ||
[Analyze grammar]

vīkṣya tasya vinaye paripākaṃ pākaśāsanapadaṃ spṛśato'pi |
nāradaḥ pramadagadgadayoktyā vismitaḥ smitapuraḥsaramūce || 20 ||
[Analyze grammar]

bhikṣitā śatamakhī sukṛtaṃ yattatpariśramavidaḥ svavibhūtau |
tatphale yadi paraṃ tava helā kleśalabdhamadhikādaradaṃ tu || 21 ||
[Analyze grammar]

saṃpadastavagirāmapi dūrā yanna nāma vinayaṃ vinayante |
śraddadhāti ka iveha na sākṣādāha cedanubhavaḥ paramāptaḥ || 22 ||
[Analyze grammar]

śrībharānatithisātkaravāṇi svopabhogaparatā na hiteti |
paśyato bahirivāntarapīyaṃ dṛṣṭisṛṣṭiradhikā tava kāpi || 23 ||
[Analyze grammar]

āḥ svabhāvamadhurairanubhāvaistāvakairatitarāṃ taralāḥ smaḥ |
dyāṃ praśādhi galitāvadhikālaṃ sādhu sādhu vijayasva biḍāujaḥ || 24 ||
[Analyze grammar]

saṃkhyavikṣatatanusravadasrukṣālitākhilanijāghalaghūnām |
yattvihānupagamaḥ śṛṇu rājñāṃ tajjagadyuvamudaṃ tamudantam || 25 ||
[Analyze grammar]

sā bhuvaḥ kimapi ratnamanarghaṃ bhūṣaṇaṃ jayati tatra kumārī |
bhīmabhūpatanayā damayantī nāma yā madanaśastramamogham || 26 ||
[Analyze grammar]

saṃprati pratimuhūrtamapūrvā kāpi yauvanajavena bhavantī |
āśikhaṃ sukṛtasārabhṛte sā kvāpi yūni bhajate kila bhāvam || 27 ||
[Analyze grammar]

kathyate na katamaḥ sa iti tvaṃ māṃ vivakṣurasi kiṃ caladoṣṭhaḥ |
ardhavartmani ruṇatsi na pṛcchāṃ nirgameṇa na pariśramayainām || 28 ||
[Analyze grammar]

yatpathāvadhiraṇuḥ paramaḥ sā yogidhīrapi na paśyati yasmāt |
bālayā nijamanaḥparamāṇau hrīdarīśayaharīkṛtamenam || 29 ||
[Analyze grammar]

sā śarasya kusumasya śaravyaṃ sūcitā virahavācibhiraṅgaiḥ |
tātacittamapi dhāturadhatta svasvayaṃvaramahāya sahāyam || 30 ||
[Analyze grammar]

manmathāya yadathādita rājñāṃ hūtidūtyavidhaye vidhirājñām |
tena tatparavaśāḥ pṛthivīśaḥ saṃgaraṃ garamivākalayanti || 31 ||
[Analyze grammar]

yeṣu yeṣu sarasā damayantī bhūṣaṇeṣu yadivāpi guṇeṣu |
tatra tatra kalayāpi viśeṣo yaḥ sa hi kṣitibhṛtāṃ puruṣārthaḥ || 32 ||
[Analyze grammar]

śaiśavavyayadināvadhi tasyā yauvanodayini rājasamāje |
ādarādaharahaḥ kusumeṣorullalāsa mṛgayābhiniveśaḥ || 33 ||
[Analyze grammar]

ityamī vasumatīṃ kamitāraḥ sādarastvadatithībhavituṃ na |
bhīmabhūsurabhuvorabhilāṣe dūramantaramaho nṛpatīnām || 34 ||
[Analyze grammar]

tena jāgradadhṛtirdivamāgāṃ saṃkhyasaukhyamanusartumanu tvām |
yanmṛdhaṃ kṣitibhṛtāṃ na viloke tannimagnamanasāṃ bhuvi loke || 35 ||
[Analyze grammar]

veda yadyapi na ko'pi bhavantaṃ hanta hantrakaruṇaṃ viruṇaddhi |
pṛcchyase tadapi yena vivekaproñchanāya viṣaye rasasekaḥ || 36 ||
[Analyze grammar]

evamuktavati devaṛṣīndre drāgabhedi maghavānanamudrā |
uttarottaraśubho hi vibhūnāṃ ko'pi mañjulatamaḥ kramavādaḥ || 37 ||
[Analyze grammar]

kānuje mama nije danujārau jāṅrati svaśaraṇe raṇacarcā |
yadbhujāṅkamupadhāya jayāṅkaṃ śarmaṇā svapimi vītaviśaṅkaḥ || 38 ||
[Analyze grammar]

viśvarūpakalanādupapannaṃ tasya jaiminimunitvamudīye |
vigrahaṃ makhabhujāmasahiṣṇurvyarthatāṃ madaśaniṃ sa nināya || 39 ||
[Analyze grammar]

īdṛśāni munaye vinayābdhistasthivānsa vacanānyupahṛtya |
prāṃśuniḥśvasitapṛṣṭhacarī vāgnāradasya niriyāya nirojāḥ || 40 ||
[Analyze grammar]

svārasātalabhavāhavaśaṅkī nirvṛṇomi na vasanvasumatyām |
dyāṃ gatasya hṛdi me durudarkaḥ kṣmātaladvayabhaṭājivitarkaḥ || 41 ||
[Analyze grammar]

vīkṣitastvamasi māmatha gantuṃ tanmanuṣyajagate'numanuṣva |
kiṃ bhuvaḥ parivṛḍhā na vivoḍhuṃ tatra tāmupagatā vivadante || 42 ||
[Analyze grammar]

ityudīrya sa yayau munirurvīṃ svarpatiṃ pratinivartya balena |
vārito'pyanujagāma sayatnaṃ taṃ kiyantyapi padānyaparāṇi || 43 ||
[Analyze grammar]

parvatena paripīya gabhīraṃ nāradīyamuditaṃ pratinede |
svasya kaścidapi parvatapakṣacchedini svayamadarśi na pakṣaḥ || 44 ||
[Analyze grammar]

pāṇaye balariporatha bhaimīśītakomalakaragrahamarham |
bheṣajaṃ ciracitāśanivāsavyāpadāmupadideśa ratīśaḥ || 45 ||
[Analyze grammar]

nākalokabhiṣājoḥ suṣamā yā puṣpacāpamapi cumbati saiva |
vedmi tādṛgabhiṣajyadasau taddvārasaṃkramitavaidyakavidyaḥ || 46 ||
[Analyze grammar]

mānuṣīmanusaratyatha patyau kharvabhāvamavalambya maghonī |
khaṇḍitaṃ nijamasūcayaduccairmānamānanasaroruhanatyā || 47 ||
[Analyze grammar]

yo maghoni divamuccaramāṇe rambhayā malinimālamalambhi |
varṇa eva sa khalūjjvalamasyāḥ śāntamāntaramabhāṣata bhaṅgyā || 48 ||
[Analyze grammar]

jīvitena kṛtamapsarasāṃ tatprāṇamuktiriha yuktimatī naḥ |
ityanakṣaramavāci ghṛtācyā dīrghaniḥśvasitanirgamitena || 49 ||
[Analyze grammar]

sādhu naḥ patanamevamitaḥ syādityabhaṇyata tilottamayāpi |
cāmarasya patanena karāgjāttadvilolanacaladbhujanālāt || 50 ||
[Analyze grammar]

menakā manasi tāpamudītaṃ yatpidhitsurakarodavahitthām |
tatsphuṭaṃ nijahṛdaḥ puṭapāke paṅkaliptimasṛjadbahirutthām || 51 ||
[Analyze grammar]

urvaśī guṇavaśīkṛtaviśvā tatkṣaṇastimitabhāvanibhena |
śakrasauhṛdasamāpanasīmastambhakāryamapuṣadvapuṣaiva || 52 ||
[Analyze grammar]

kāpi kāmapi babhāṇa bubhutsuṃ śṛṇvati tridaśabhartari kiṃcit |
eṣa kaśyapasutāmabhigantā paśya kaśyapasutaḥ śatamanyuḥ || 53 ||
[Analyze grammar]

ālimātmasubhagatvasagarvā kāpi śṛṇvati maghoni babhāṣe |
vīkṣaṇe'pi saghṛṇāsi nṛṇāṃ kiṃ yāsi na tvamapi sāṛthaguṇena || 54 ||
[Analyze grammar]

anvayurdyutipayaḥ pitṛnāthāstaṃ mudātha haritāṃ kamitāraḥ |
vartma karṣatu puraḥ paramekastadgatānugatiko na mahārghaḥ || 55 ||
[Analyze grammar]

preṣitāḥ pṛthagatho damayantyai cittacauryacaturā nijadūtyaḥ |
tadguruṃ prati ca tairupahārāḥ saṃkhyasaukhyakapaṭena nigūḍhāḥ || 56 ||
[Analyze grammar]

citramatra vibudhairapi yattaiḥ svarvihāya bata bhūranusasre |
dyaurna kācidathavāsti nirūḍhā saiva sā calati yatra hi cittam || 57 ||
[Analyze grammar]

śīghralaṅghitapathairatha vāhairlambhitā bhuvamamī surasārāḥ |
vakritonnamitakaṃdharabandhāḥ śuśruvurdhvanitamadhvani dūram || 58 ||
[Analyze grammar]

kiṃ ghanasya jaladherathavaivaṃ naiva saṃśayitumapyalabhanta |
syandanaṃ paramadūramapaśyanniḥsvanaśrutisahopanataṃ te || 59 ||
[Analyze grammar]

sūtaviśṛamadakautukibhāvaṃ bhāvabodhacaturaṃ turagāṇām |
tatra netrajanuṣaḥ phalamete naiṣadhaṃ bubudhire vibudhendrāḥ || 60 ||
[Analyze grammar]

vīkṣya tasya varuṇastaruṇatvaṃ yadbabhāra nibiḍaṃ jaḍabhūyam |
naucitī jalapateḥ kimu sāsya prājyavismayarasastimitasya || 61 ||
[Analyze grammar]

rūpamasya vinirūpya tathātimlānimāpa ravivaṃśavataṃsaḥ |
kīrtyate yadadhunāpi sa devaḥ kāla eva sakalena janena || 62 ||
[Analyze grammar]

yaṃ babhāra dahanaḥ khalu tāpaṃ rūpadheyabharamasya vimṛśya |
tatra bhūdanalatā janikartrī mā tadapyanalataiva tu hetuḥ || 63 ||
[Analyze grammar]

kāmanīyakamadhaḥ kṛtakāmaṃ kāmamakṣibhiravekṣya tadīyam |
kauśikaḥ svamakhilaṃ paripaśyanmanyate sma khalu kauśikameva || 64 ||
[Analyze grammar]

rāmaṇīyakaguṇādvayavādaṃ mūrtamutthitamamuṃ paribhāvya |
vismayāya hṛdayāni viterustena teṣu na surāḥ prababhūvaḥ || 65 ||
[Analyze grammar]

praiyarūpakaviśeṣaniveśaiḥ saṃvadadbhiramarāḥ śrutapūrvaiḥ |
eṣa eva sa nalaḥ kimitīdaṃ mandamandamitaretaramūcuḥ || 66 ||
[Analyze grammar]

teṣu tadvidhavadhūvaraṇārhaṃ bhūṣaṇaṃ sa samayaḥ sa rathādhvā |
tasya kuṇḍinapuraṃ pratisarpanbhūpatervyavasitāni śaśaṃsuḥ || 67 ||
[Analyze grammar]

dharmarājasalileśahutāśaiḥ prāṇatāṃ śritamamuṃ jagatastaiḥ |
prāpya hṛṣṭacalavistṛtatāpaiścetasā nibhṛtametadacinti || 68 ||
[Analyze grammar]

naiva naḥ priyatamobhayathāsau yadyamuṃ na vṛṇute vṛṇute vā |
ekato hi dhigamūmaguṇajñāmanyataḥ kathamadaḥpratilambhaḥ || 69 ||
[Analyze grammar]

māṃ variṣyati tadā yadi matto veda neyamiyadasya mahattvam |
īdṛśī ca kathamākalayitrī madviśeṣamaparānnṛpaputrī || 70 ||
[Analyze grammar]

naiṣadhe bata vṛte damayantyā vrīḍito nahi bahirbhavitāsmi |
svāṃ gṛhe'pi vanitāṃ kathamāsyaṃ hrīnimīli khalu darśayitāhe || 71 ||
[Analyze grammar]

ityavetya manasātmavidheyaṃ kiṃcana trivibudhī bubudhe na |
nākanāyakamapāsya tamekaṃ sā sma paśyati parasparamāsyam || 72 ||
[Analyze grammar]

kiṃ vidheyamadhuneti vimugdhaṃ svānugānanamavekṣya ṛbhukṣāḥ |
śaṃsati sma kapaṭe paṭuruccairvañcanaṃ samabhilaṣya nalasya || 73 ||
[Analyze grammar]

sarvataḥ kuśalavānasi kaccittvaṃ sa naiṣadha iti pratibhā naḥ |
svāsanārdhasuhṛdastvayi rekhāṃ vīrasenanṛpateriva vidmaḥ || 74 ||
[Analyze grammar]

kva prayāsyasi naletyalamuktvā yātrayātra śubhayājani yannaḥ |
tattayaiva phalasatvarayā tvaṃ nādhvano'rdhano'rdhamidamāgamitaḥ kim || 75 ||
[Analyze grammar]

eṣa naiṣādha sa daṇḍabhṛdeṣa jvālajālajaṭilaḥ sa hutāśaḥ |
yādasāṃ sa patireṣa ca śeṣaṃ śāsitāramadhigaccha surāṇām || 76 ||
[Analyze grammar]

arthino vayamamī samupemastvāṃ naleti phalitārthamavehi |
adhvanaḥ kṣaṇamapāsya ca khedaṃ kurmahe bhavati kāryanivedam || 77 ||
[Analyze grammar]

īdṛśīṃ giramudīrya biḍaujā joṣamāsa na viśiṣya babhāṣe |
nātra citramabhidhākuśalatve śaiśavāvadhigururgururasya || 78 ||
[Analyze grammar]

arthināmahṛṣitākhilalomā svaṃ nṛpaḥ sphuṭakadambakadambam |
arcanārthamiva taccaraṇānāṃ sa praṇāmakaraṇādupaninye || 79 ||
[Analyze grammar]

durlabhaṃ digadhipaiḥ kimamībhistādṛśaṃ kathamaho madadhīnam |
īdṛśaṃ manasikṛtya virodhaṃ naiṣadhena samaśāyi cirāya || 80 ||
[Analyze grammar]

jīvitāvadhi vanīyakamātrairyācyamānamakhilaiḥ sulabhaṃ yat |
arthine parivṛḍhāya surāṇāṃ kiṃ vitīrya parituṣyatu cetaḥ || 81 ||
[Analyze grammar]

bhīmajā ca hṛdi me paramāste jīvitādapi dhanādapi gurvī |
na svameva mama sāṛhati yasyāḥ ṣoḍaśīmapi kalāṃ kila norvī || 82 ||
[Analyze grammar]

mīyatāṃ kathamabhīpsitameṣāṃ dīyatāṃ kathamayācitameva |
taṃ dhigastu kalayannapi vāñchāmarthivāgavasaraṃ sahate yaḥ || 83 ||
[Analyze grammar]

prāpitena caṭukākuviḍambaṃ lambhitena bahuyācanalajjām |
arthinā yadaghamarjati dātā tanna lumpati vilambya dadānaḥ || 84 ||
[Analyze grammar]

yatpradeyamupanīya vadānyairdīyate salilamarthijanāya |
sārthanoktiviphalatvaviśaṅkātrāsamūrcchadapamṛtyucikitsā || 85 ||
[Analyze grammar]

arthine na tṛṇavaddhanamātraṃ kiṃ tu jīvanamapi pratipādyam |
evamāha kuśavajjaladāpī dravyadānavidhiruktividagdhaḥ || 86 ||
[Analyze grammar]

paṅkasaṃkaravigarhitamarhaṃ na śriyaḥ kamalamāśrayaṇāya |
arthipāṇikamalaṃ vimalaṃ tadvāsaveśma vidadhīta sudhīstat || 87 ||
[Analyze grammar]

yācamānajanamānasavṛtteḥ pūraṇāya bata janma na yasya |
tena bhūmiratibhāravatīyaṃ na drumairna giribhirna samudraiḥ || 88 ||
[Analyze grammar]

mā dhanāni kṛpaṇaḥ khalu jīvaṃstṛṣṇayārpayatu jātu parasmai |
tatra caiṣa kurute mama citraṃyattu nārpayati tāni mṛto'pi || 89 ||
[Analyze grammar]

māmamībhiriha yācitavadbhirdātṛjātamavamatya jagatyām |
yadyaśo mayi niveśitametanniṣkrayo'stu katamastu tadīyaḥ || 90 ||
[Analyze grammar]

loka eṣa paralokamupetā hā vihāya nidhane dhanamekaḥ |
ityamuṃ khalu tadasya ninīṣatyarthibandhurudayaddayacittaḥ || 91 ||
[Analyze grammar]

dānapātramadhamarṇamihaikagrāhi koṭiguṇitaṃ divi dāyi |
sādhureti sukṛtairyadi kartuṃ pāralaukikakusīdamasīdat || 92 ||
[Analyze grammar]

evamādi sa vicintya muhūrtaṃ tānavocata patirniṣadhānām |
arthidurlabhamavāpya saharṣānyācyamānamukhamullasitaśri || 93 ||
[Analyze grammar]

nāsti janyajanakavyatibhedaḥ satyamannajanito janadehaḥ |
vīkṣya vaḥ khalu tanūmamṛtādaṃ dṛṅnimajjanamupaiti sudhāyām || 94 ||
[Analyze grammar]

mattapaḥ kva na tanu kva phalaṃ vā yūyamīkṣaṇapathaṃ vrajatheti |
īdṛśaṃ pariṇamanti punarnaḥ pūrvapūruṣatapāṃsi jayanti || 95 ||
[Analyze grammar]

pratyatiṣṭhipadimāṃ khalu devīṃ karma sarvasahanavratajanma |
yūyamapyahaha pūjanamasyā yannijaiḥ sṛjatha pādapayojaiḥ || 96 ||
[Analyze grammar]

jīvitāvadhi kimapyadhikaṃ vā yanmanīṣitamito naraḍimbhāt |
tena vaścaraṇamarcatu so'yaṃ brūta vastu punarastu kimīdṛk || 97 ||
[Analyze grammar]

evamuktavati vītaviśaṅke vīrasenatanaye vinayena |
vakrabhāvaviṣamāmatha śakraḥ kāryakaitavagururgiramūce || 98 ||
[Analyze grammar]

pāṇipīḍanamahaṃ damayantyāḥ kāmayemahi mahīmihikāṃśo |
dūtyamatra kuru naḥ smarabhītiṃ nirjitasmara cirasya nirasya || 99 ||
[Analyze grammar]

āsate śatamadhikṣiti bhūpāstoyarāśirasi te khalu kūpāḥ |
kiṃ grahā divi na jāṅrati te te bhāskarasya katamastulayāste || 10 ||
[Analyze grammar]

viśvadṛśvanayanā vayameva tvadguṇāmbudhimagādhamavemaḥ |
tvāmihaivamaniveśya rahasye nirvṛtiṃ nahi labhemahi sarve || 101 ||
[Analyze grammar]

śuddhavaṃśajanito'pi guṇasya sthānatāmanubhavannapi śakraḥ |
kṣiprarenamṛjumāśu sapakṣaṃ sāyakaṃ dhanurivājani vakraḥ || 102 ||
[Analyze grammar]

tena tena vacasaiva maghonaḥ sa sma veda kapaṭaṃ paṭuruccaiḥ |
ācarattaducitāmatha vāṇīmārjavaṃ hi kuṭileṣu na nītiḥ || 103 ||
[Analyze grammar]

seyamuccataratā duritānāmanyajanmani mayaiva kṛtānām |
yuṣmadīyamapi yā mahimānaṃ jetumicchati kathāpathapāram || 104 ||
[Analyze grammar]

vittha cittamakhilasya na kuryāṃ dhuryakāryaparipanthi tu maunam |
hrīrgirāstu varamastu punarmā svīkṛtaiva paravāgaparāstā || 105 ||
[Analyze grammar]

yanmatau vimaladarpaṇikāyāṃ saṃmukhasthamakhilaṃ khalu tattvam |
te'pi kiṃ vitarathedṛśamājñāṃ yā na yasya sadṛśī vitarītum || 106 ||
[Analyze grammar]

yāmi yāmiha varītumaho taddūtatāṃ nu karavāṇi kathaṃ vaḥ |
īdṛśāṃ na mahatāṃ bata jātā vañcane mama tṛṇasya ghṛṇāpi || 107 ||
[Analyze grammar]

udbhramāmi virahātkhalu yasyā mohamemi ca muhūrtamahaṃ yaḥ |
brūta vaḥ prabhavitāsmi rahasyaṃ rakṣituṃ sa kathamīdṛgavasthaḥ || 108 ||
[Analyze grammar]

yāṃ manorathamayīṃ hṛdi kṛtvā yaḥ śvasimyatha kathaṃ sa tadagre |
bhāvaguptimavilambitumīśe durjayā hi viṣayā viduṣāpi || 109 ||
[Analyze grammar]

yāmikānanupamṛdya ca mādṛk tāṃ nirīkṣitumapi kṣamate kaḥ |
rakṣilakṣajayacaṇḍacaritre puṃsi viśvasiti kutra kumārī || 110 ||
[Analyze grammar]

ādadhīci kila dātṛkṛtārghaṃ prāṇamātrapaṇasīma yaśo yat |
ādade kathamahaṃ priyayā tat prāṇataḥ śataguṇena paṇena || 111 ||
[Analyze grammar]

arthanā mayi bhavadbhirivāsye kartumarhati mayāpi bhavatsu |
bhīmajāṛthaparayācanacāṭau yūyameva guravaḥ karaṇīyāḥ || 112 ||
[Analyze grammar]

arthitāḥ prathamato damayantīṃ yūyamanvahamupāsya mayā yat |
hrīrna cedvyatiyatāmapi tadvaḥ sā mamāpi sutarāṃ na tadastu || 113 ||
[Analyze grammar]

kuṇḍinendrasutayā kila pūrvaṃ māṃ varītumurarīkṛtamāste |
vrīḍameṣyati paraṃ mayi dṛṣṭe svīkariṣyati na sā khalu yuṣmān || 114 ||
[Analyze grammar]

tatprasīdata nidhatta na khedaṃ dūtyamatyasadṛśaṃ hi mamedam |
hāsyataiva sulabhā na tu sādhyaṃ tadvidhitsubhiranaupayikena || 115 ||
[Analyze grammar]

īdṛśāni gaditāni tadānīmākalayya sa nalasya balāriḥ |
śaṃsati sma kimapi smayamānaḥ svānugānanavilokanalolaḥ || 116 ||
[Analyze grammar]

nābhyadhāyi nṛpate bhavatedaṃ rohiṇīramaṇavaṃśabhuvaiva |
lajjate na rasanā tava vāmyādarthiṣu svayamurīkṛtakāmyā || 117 ||
[Analyze grammar]

bhaṅguraṃ na vitathaṃ na kathaṃ vā jīvalokamavalokayasīmam |
yena dharmayaśasī parihātuṃ dhīraho calati dhīra tavāpi || 118 ||
[Analyze grammar]

kaḥ kule'jani jaganmukuṭe vaḥ prārthakepsitamapūri na yena |
indurādirajaniṣṭa kalaṅkī kaṣṭamatra sa bhavānapi mā bhūt || 119 ||
[Analyze grammar]

yāpadṛṣṭirapi yā mukhamudrā yācamānamanu yā ca na tuṣṭiḥ |
tvādṛśasya sakalaḥ sa kalaṅkaḥ śītabhāsi śaśakaḥ paramaṅkaḥ || 120 ||
[Analyze grammar]

nākṣarāṇi paṭhatā kimapāṭhi prasmṛtaḥ kimathavā paṭhito'pi |
itthamarthicayasaṃśayadolākhelanaṃ khalu cakāra nakāraḥ || 121 ||
[Analyze grammar]

abravīttamanalaḥ kva naledaṃ labdhamujjhasi yaśaḥ śaśikalpam |
kalpavṛkṣapatimarthinamitthaṃ nāpa ko'pi śatamanyumihānyaḥ || 122 ||
[Analyze grammar]

na vyahanyata kadāpi mudaṃ yaḥ svaḥsadāmupanayannabhilāṣaḥ |
tatpade tvadabhiṣekakṛtāṃ naḥ sa tyajatvasamatāmadamadya || 123 ||
[Analyze grammar]

abravīdatha yamastamahṛṣṭaṃ vīrasenakuladīpa tamastvām |
yatkimapyabhibubhūṣati tatkiṃ candravaṃśavasateḥ sadṛśaṃ te || 124 ||
[Analyze grammar]

rohaṇaḥ kimapi yaḥ kaṭhinānāṃ kāmadhenurapi yā paśureva |
nainayorapi vṛthābhavadarthī hā vidhitsurasi vatsa kimetat || 125 ||
[Analyze grammar]

yācitaścirayati kva nu dhīraḥ prāṇane kṣaṇamapi pratibhūḥ kaḥ |
śaṃsati dvinayanī dṛḍhanidrāṃ drāṅnimeṣamiṣaghūrṇanapūrṇā || 126 ||
[Analyze grammar]

abhrapuṣpamapi ditsati śītaṃ sāṛthinā vimukhatā yadabhāji |
stokakasya khalu cañcupuṭena mlānirullasati taddhanasaṅghe || 127 ||
[Analyze grammar]

ūcivānucitamakṣaramenaṃ pāśapāṇirapi pāṇimudasya |
kīrtireva bhavatāṃ priyadārā dānanīrajharamauktikahārā || 128 ||
[Analyze grammar]

carma varma kila yasya na bhedyaṃ yasya vajramayamasthi ca tau cet |
sthāyināviha na karṇadadhīcī tanna dharmamavadhīraya dhīra || 129 ||
[Analyze grammar]

adyayāvadapi yena nibaddhau na prabhū vicalituṃ balivindhyau |
āsthitāvitathatāguṇapāśastvādṛśā sa viduṣā durapāsaḥ || 130 ||
[Analyze grammar]

preyasī jitasudhāṃśumukhaśrīryā na muñcati digantagatāpi |
bhaṅgisaṅgamakuraṅgadṛgarthe kaḥ kadarthayati tāmapi kīrtim || 131 ||
[Analyze grammar]

yānvaraṃ prati pare'rthayitāraste'pi yaṃ vayamaho sa punastvam |
naiva naḥ khalu manorathamātraṃ śura pūraya diśo'pi yaśobhiḥ || 132 ||
[Analyze grammar]

arthināṃ tvayi gateṣu sureṣu mlānadānajanijoruyaśaḥśrīḥ |
adya pāṇḍu gaganaṃ suraśākhī kevalena kusumena vidhattām || 133 ||
[Analyze grammar]

pravasate bharatārjunavainyavatsmṛtidhṛto'pi nala tvamabhīṣṭadaḥ |
svagamanāphalatāṃ yadi śaṅkase tadaphalaṃ nikhilaṃ khalu maṅgalam || 134 ||
[Analyze grammar]

iṣṭaṃ na prati te pratiśrutirabhūdyādya svarāhlādinī dharmārthā sṛja tāṃ śrutipratibhaṭīkṛtyānvitākhyāpadām |
tvatkīrtiḥ punatī punastribhuvanaṃ śubhrādvayādeśanāddravyāṇāṃ śitipītalohitaharinnāmānvayaṃ lumpatu || 135 ||
[Analyze grammar]

yaṃ prāsūta sahasrapādudabhavatpādena khajaḥ kathaṃ sa cchāyātanayaḥ sutaḥ kila pituḥ sādṛśyamanvicchati |
etasyottaramadya naḥ samajani tvattejasāṃ laṅghane sāhasrairapi paṅguraṅghribhirabhivyaktībhavanbhānumān || 136 ||
[Analyze grammar]

ityākarṇya kṣitīśastridaśapariṣadastā giraścāṭugarbhā vaidarbhīkāmuko'pi prasabhavinihitaṃ dūtyabhāraṃ babhāra |
aṅgīkāraṃ gate'sminnamaraparivṛḍhaḥ saṃbhṛtānandamūce bhūyādantardhisiddheranuvihitabhavaccittatā yatra tatra || 137 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
tasya śrīvijayapraśastiracanātātasya navye mahākāvye cāruṇi naiṣadhīyacarite sargo'gamatpañcamaḥ || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 5

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: