Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

caturtho'dhyāyaḥ - 4
śrīḥ[1]---
nirmalākāśakalpāhaṃ niḥsamānandacinmayī|
ahaṃ nārāyaṇī nāma bhāvo'haṃ tādṛśo[2] hareḥ || 1 ||
1. - - - - - - - - - - - - - -
[1. śrīruvāca B. ]
[2. tādṛśī B. ]
na śāntā noditā nāpi madhyamāhaṃ cidātmikā|
tādṛśasya harerviṣṇoḥ svarūpamaśilātmanaḥ || 2 ||
2. - - - - - - - - - - - -
[3]tasyācitraikarūpasya vikalpapadavījuṣaḥ|
acitrāhaṃ tadākārā sarvataḥ samatāṃ gatā || 3 ||
3. - - - - - - - - - - - -
[3. tasya citraika E. I. ]
tayornau saṃvidātmaiva vkacidunmeṣa utthitaḥ|
koṭikoṭisahasraughakoṭikoṭitamī kalā || 4 ||
4. - - - - - - - - - - - -
sisṛkṣā nāma tadrūpā sṛṣṭimiṣṭāṃ karomyaham|
ekāṃśena viśuddhādhvarūpā varte'hamañjasā || 5 ||
5. - - - - - - - - - - - -
vajraratnaprabhā yadvatparisphurati sarvataḥ|
evaṃ śuddhamayo mārgo mama sphurati sarvataḥ[4] || 6 ||
6. - - - - - - - - - - - - - -
[4. rūpataḥ A. B. C. G. I. ]
[5]ameghākāśasaṃkāśānniṣpandodadhirūpataḥ|
mama jñānaghanādrūpācchuddhā[6] sṛṣṭiḥ pravartate || 7 ||
7. - - - - - - - - - - - - -
[5. ameyā A. B. ]
[6. śuddha A. G. ]
[7]nirvyāpāraṃ sadānandaṃ śuddhaṃ sarvātmakaṃ param|
vyajyate prathamaṃ jñānaṃ sa saṃkarṣaṇa ucyate || 8 ||
8. - - - - - - - - - - - - -
[7. nirvāsanaṃ E. I. ]
hetvantarānapekṣaṃ yat svātantryaṃ viśvanirmitau|
tadaiśvaryaṃ tadāsīnme pradyumraḥ puruṣottamaḥ || 9 ||
9. - - - - - - - - - - - -
nilīnacitrarūpā sarvatra samavasthitā|
avyāhatāsīcchaktirme so'niruddhaḥ prakīrtitaḥ || 10 ||
10. - - - - - - - - - - - - -
sṛṣṭisthityantakartāro vijñānaiśvaryaśaktayaḥ|
mama rūpamamī devāḥ puruṣāḥ puṣkarekṣaṇāḥ || 11 ||
11. - - - - - - - - - - - -
atarahgārṇavābhāsamastāmbhodāmbaropamam[8]|
rūpaṃ sisṛkṣamāṇāyā vāsudevo mamādimam[9] || 12 ||
12. - - - - - - - - - - - - - -
[8. anambhodāmbaropamam E. I. ]
[9. mamātmakaḥ A. G. ]
jñānaśaktibalaiśvaryavīryatejāṃsyaśeṣataḥ|
unmiṣanti yadā tulyaṃ vāsudevastadocyate || 13 ||
13. - - - - - - - - - - - -
teṣāṃ jñānabalonmeṣe[10] saṃkarṣaṇa udīryate|
bibharti sakalaṃ viśvaṃ tilakālakavatsvataḥ || 14 ||
14. - - - - - - - - - - - - -
[10. balonmeṣaḥ E. ]
balamityeva tannāma tato vedāntaśabditam|
vīryaiśvaryasamunmeṣe[11] pradyumnaḥ parikīrtitaḥ || 15 ||
15. - - - - - - - - - - - - -
[11. samunmeṣaḥ E. I. ]
vikāraviraho vīryamavikārī tataśca saḥ|
śaktitejaḥsamunmeṣe hyaniruddhaḥ sa īritaḥ[12] || 16 ||
16. - - - - - - - - - - - - - -
[12. samīritaḥ E. I. ]
tejastvanyānapekṣatvamaniruddhatvamapyuta[13]|
śāstraṃ [14]saṃkarṣaṇādeva bhāti nirghātaśabdavat || 17 ||
17. - - - - - - - - - - - - - -
[13. ataḥ E. I. ]
[14. saṃkarṣaṇāddevāt E. I. ]
tatkriyā sakalā devātpradyumnāt saṃbhavedyataḥ[15]|
kriyāphalamaśeṣaṃ tadaniruddhātpracakṣate || 18 ||
18. - - - - - - - - - - - -
[15. saṃbhavatyuta E. I. ]
sṛjate hyaniruddho'tra pradyumnaḥ pāti tatkṛtam|
sṛṣṭaṃ tadrakṣitaṃ cātti sa ca saṃkarṣaṇaḥ prabhuḥ || 19 ||
19. atrāniruddhasya sṛṣṭikartṛtvaṃ pradyumnasya pālanakartṛtvaṃ cocyate| pūrvaṃ tu dvitīyādhyāye aniruddhasya pālanakartṛtvaṃ pradyumnasya sṛṣṭikartṛtvaṃ coktam| tattu kalpāntareṇeti dhyeyam|
sṛṣṭisthityantakāryeṇa śāstradharmaphalena ca|
anugrahamime devāḥ sadā vidadhate svayam || 20 ||
20. - - - - - - - - - - - -
yadyapyekaguṇonmeṣastathāpyete[16] hi ṣaḍguṇāḥ|
anyūnānadhikāḥ sarve vāsudevātsanātanāt[17] || 21 ||
21. - - - - - - - - - - - - - - -
[16. tadāpyete E. ]
[17. sanātanāḥ A. B. D. ]
aṅgapratyaṅgabuddhyādirnaiṣāṃ bhūtamayaḥ smṛtaḥ|
ṣāḍguṇyamaya evaiṣāṃ divyo dehaḥ sanātanaḥ || 22 ||
22. buddhiratrāntaḥ karaṇam| `naiṣāṃ bhūtamayaḥ' iti vacanena "na bhūtasaṅghasaṃsthāno deho'sya paramātmanaḥ" iti śāntiparvavacanaṃ smāritam|
naivaiṣāṃ vāstavo bhedaścintanīyo divaspate[18]|
tattatkāryaprasiddhyarthaṃ kṛto'sau kalpanāvaśāt || 23 ||
23. - - - - - - - - - - - - -
[18. vipaścitā E. I. ]
jñānānnānyattathaiśvaryaṃ tasmānnānyā ca śaktikā|
mayaitāḥ kalpitāḥ śakra [19]dhyānaviśrāmabhūmayaḥ || 24 ||
24. dhyāneti| upāsakānāṃ yathārucyālambanadānāya tatra bhedaparikalpanetyarthaḥ|
[19. dhyeyāḥ A. B. C. D. ]
vastu pūrvaṃ tato bhāvaḥ paścādarthastataḥ kriyā|
cātūrūpyamidaṃ jñeyaṃ sarvabhāveṣu sarvadā || 25 ||
25. - - - - - - - - - - - -
vāsudevādirūpeṇa caturdhātmānamātmanā|
saṃvibhajyāvatiṣṭhe'haṃ [20]sarvamāvṛtya saṃvidā || 26 ||
26. - - - - - - - - - - - - - -
[20. sarvadā A. C. D; sarvadā satya B. ]
vāsudevādayo devāḥ pratyekaṃ tu tridhā tridhā|
keśavādisvarūpeṇa vibhajanti svakaṃ vapuḥ || 27 ||
27. evaṃ ca keśavādidāmodarāntā dvādaśāpi vyūhāntarabhūtā dhyeyāḥ|
etadvyūhāntaraṃ nāma pañcarātrābhiśabditam|
[21]kāryasya nayane devā dvādaśaite vyavasthitāḥ || 28 ||
28. - - - - - - - - - - - - - - -
[21. kālasya E. ]
vibhorapyaniruddhasya hitāya jagatāṃ hareḥ|
prasaro vibhavo nāma padmanābhādayaḥ smṛtāḥ || 29 ||
29. - - - - - - - - - - - - -
āviśyāviśya kurute yatra devanarādikam|
jagaddhitaṃ jagannāthastajjñeyaṃ vibhavāntaram || 30 ||
30. `devanarādikam' ityanena dattātreyabādarāyaṇādīnāmapi vibhavāntaratvaṃ dhyeyam|
devarṣipitṛsiddhādyaiḥ svayaṃ jagatāṃ hite|
nirmitaṃ bhagavadrūpamarcā śuddhacinmayī || 31 ||
31. svayamityanena svayaṃvyaktakṣetrasthārcā gṛhyante|
ityeṣa leśato mārgaḥ śuddhaste saṃpradarśitaḥ|
traiguṇyamaparaṃ mārgaṃ gadantyā me niśāmaya || 32 ||
32. - - - - - - - - - - - -
yatte jñānaṃ purā proktaṃ tatsattvena vivartate|
rajastayā tadaiśvaryaṃ śaktiścāpi tamastayā || 33 ||
33. - - - - - - - - - - - - -
prādhānyena rajastatra sṛṣṭau saṃparivartate|
abhitaḥ sattvatamasī guṇau dvau tasya tiṣṭhataḥ || 34 ||
34. - - - - - - - - - - - - - -
pūrvaṃ mayā proktā koṭikoṭitamī kalā|
tasyāḥ koṭitamenāhamaṃśena visṛje jagat || 35 ||
35. - - - - - - - - - - - - -
sarvasyādyā mahālakṣmīsriguṇāhaṃ maheśvarī|
rajorūpamadhiṣṭhāya sṛṣṭimiṣṭāṃ karomyaham || 36 ||
36. anena triguṇajagatsṛṣṭikartṛtvadaśāyāṃ mahālakṣmīsamākhyeti jñāyate|
agnīṣomamayau bhāvau divyau srīpuṃsalakṣaṇau|
bibhratī cārusarvāṅgī lokānāṃ hitakāmyayā || 37 ||
37. - - - - - - - - - - - - - -
caturbhujā viśālākṣī taptakāñcanasaṃnibhā|
mātulaṅgaṃ gadāṃ kheṭaṃ sudhāpātraṃ ca bibhratī || 38 ||
38. - - - - - - - - - - - - -
mahālakṣmīḥ samākhyātā sāhaṃ sarvāṅgasundarī|
mahāśrīḥ mahālakṣmīścaṇḍā caṇḍī ca caṇḍikā || 39 ||
39. - - - - - - - - - - - - - - -
bhadrakālī tathā bhadrā kālī durgā maheśvarī|
triguṇā bhagavatpatnī tathā bhagavatī parā || 40 ||
40. - - - - - - - - - - - -
etāḥ saṃjñāstathā cānyāstatra me bahudhā smṛtāḥ|
vikārayogādanyāśca tāstā vakṣyāmyaśeṣataḥ || 41 ||
41. - - - - - - - - - - - - -
lakṣayāmi jagatsarvaṃ puṇyāpuṇye kṛtākṛte|
[22]mahanīyā ca sarvatra mahālakṣmīḥ prakīrtitā || 42 ||
42. - - - - - - - - - - - - - - -
[22. mahatī yā B. ]
mahadbhiḥ śrayaṇīyatvānmahāśrīriti [23]gadyate|
caṇḍasya dayitā caṇḍī caṇḍatvāccaṇḍikā matā || 43 ||
43. - - - - - - - - - - - - - - -
[23. gīyate E. ]
kalyāṇarūpā bhadrāsmi kālī ca kalanātsatām|
dviṣatāṃ kālarūpatvādapi kālī prakīrtitā || 44 ||
44. - - - - - - - - - - - - -
suhṛdāṃ dviṣatāṃ caiva yugapatsadasadvidheḥ|
bhadrakālī samākhyātā māyāscaryaguṇātmikā || 45 ||
45. māyāścaryeti| anenāścaryāvahatvaṃ māyāśabdārtha ityuktaṃ bhavati| anena māyāśabdasya mithyārthakalvakalpanaṃ vāryate|
mahattvācca mahāmāyā mohanānmohinī matā|
durgā ca durgamatvena bhaktarakṣāvidherapi || 46 ||
46. - - - - - - - - - - -
yojanāccaiva yogāhaṃ yogamāyā ca kīrtitā|
māyāyogeti vijñeyā jñānayojanato nṛṇām || 47 ||
47. jñānayojanata iti| anena "māyā vayunaṃ jñānam" iti yāskavacanāt māyāśabdasya jñānārthakatvamuktaṃ bhavati| "saṃbhavāmyātmamāyayā" ityatra ātmasaṃkalpenetyarthavarṇanamapyetanmūlakameva|
pūrṇaṣāḍguṇyarūpatvātsāhaṃ bhagavatī smṛtā|
bhagavadyajñasaṃyogātpatnī bhagavato'smyaham || 48 ||
48. yajñasaṃyogāditi| "patyurno yajñasaṃyoge" ityanusāsanasiddhaṃ rūpam| bhagavadyajñasca āśritajanarakṣaṇarūpo jñeyaḥ| tatrāsyāḥ saṃyogaḥ puruṣakāratvādinā|
viśālatvātsmṛtā vyoma pūraṇācca purī smṛtā[24]|
parāvarasvarūpatvāt smṛtā cāhaṃ parāvarā || 49 ||
49. - - - - - - - - - - - - -
[24. puraḥ sthitā A. B. C. G. ]
śakanācchaktiruktāhaṃ rājñyahaṃ [25]rañjanāt sadā|
sadā śāntavikāratvācchāntāhaṃ parikīrtitā || 50 ||
50. - - - - - - - - - - - - -
[25. rājanāt B. ]
mattaḥ prakriyate viśvaṃ prakṛtiḥ sāsmi kīrtitā|
śrayantī śrayaṇīyāsmi śrṛṇāmi duritaṃ satām || 51 ||
51. "śri śrayaṇe" "śṝ hiṃsāyām" iti ca dhātuḥ|
śṛṇomi karuṇāṃ vācaṃ śṛṇāmi ca guṇairjagat|
[26](śaye'ntaḥ) sarvabhūtānāṃ rame'haṃ puṇyakarmaṇām || 52 ||
52. "śru śravaṇe" "śṝ prīṇane" "śī svapne" "ramkrīḍāyām" iti dhātavo vivakṣitāḥ| śrīnāmni śakāravivaraṇam---śaye'ntariti| rephavivaraṇam---rame'hamiti|
[26. All the Mss. and the printed book read wrongly śrayate. ]
īḍitā ca sadā devaiḥ śarīraṃ cāsmi vaiṣṇavam|
etānmayi guṇān dṛṣṭvā vedavedāntapāragāḥ || 53 ||
53. īkāravivaraṇam---īḍiteti| "īḍa stutau" iti dhātuḥ| viṣṇoḥ śarīraṃ rūpamityarthaḥ|
guṇayogavidhānajñāḥ śriyaṃ māṃ saṃpracakṣate|
sāhamevaṃvidhā nityā sarvākārā sanātanī || 54 ||
54. - - - - - - - - - - - -
guṇatrayamadhiṣṭhātrī triguṇā parikīrtitā|
[27]guṇavaiṣamyasargāya pravṛttāhaṃ sisṛkṣayā || 55 ||
55. - - - - - - - - - - - - -
[27. guṇairvaiṣamya A. B. C. D. ]
taptakāñcanavarṇābhā taptakāñcanabhūṣaṇā|
nirālokamimaṃ lokaṃ pūrayāmi svatejasā || 56 ||
56. - - - - - - - - - - - -
śūnyaṃ tadakhilaṃ lokaṃ svena pūrayituṃ purā|
bharāmi tvaparaṃ rūpaṃ tamasā kevalena tu || 57 ||
57. - - - - - - - - - - - -
bhinnāñjanasaṃkāśā [28]daṃṣṭrāñcitavarānanā|
viśālalocanā nārī babhūva tanumadhyamā || 58 ||
58. - - - - - - - - - - - -
[28. daṃṣṭānvita A. B. C. D. ]
khaḍgapātraśiraḥkheṭairalaṃkṛtamahābhujā|
kabandhahārā śirasi bibhrāṇāhiśiraḥsrajam || 59 ||
59. - - - - - - - - - - - -
māṃ provāca saṃbhūtā tāmasī pramadottamā|
[29]nāma karma ca me mātardehi tubhyaṃ namo namaḥ || 60 ||
60. - - - - - - - - - - - - - - - -
[29. śāntiḥ added before nāma I. ]
śrīḥ[30]---
tāmabravaṃ varārohāṃ tāmasīṃ pramadottamām|
dadāmi tava nāmāni yāni karmāṇi tāni te || 61 ||
[30. A. B. C. F. omit śrīḥ ]
mahākālī mahāmāyā mahāmārī kṣudhā tṛṣā[31]|
nidrā kṛṣṇā[32] caikavīrā kālarātrirduratyayā || 62 ||
62. - - - - - - - - - - - - - -
[31. kriyā A. B. C. F. ]
[32. tṛṣṇā A. B. C. F. ]
etāni tava nāmāni pratipādyāni nāmabhiḥ|
ebhiḥ karmāṇi te jñātvā yo'dhīte so'śnute sukham || 63 ||
63. - - - - - - - - - - - - - - -
aparyāptamimaṃ sargaṃ manyamānāhamādimam|
sattvonmeṣamayaṃ rūpaṃ bharāmi smendusaṃnibham || 64 ||
64. - - - - - - - - - - - - - -
akṣamālāṅkuśadharā vīṇāpustakadhāriṇī|
babhūva varā nārī nāma karma tadā hyadām || 65 ||
65. - - - - - - - - - - - - - -
mahāvidyā mahāvāṇī bhāratī vāk sarasvatī|
āryā brāhnī mahādhenurvedagarbhā ca dhīśca gīḥ[33] || 66 ||
66. - - - - - - - - - - - - - - -
[33. A. B. C. read wrongly vedabhāgāścagaśva dhīḥ; gīśca dhīḥ I. ]
nāmānurūpaṃ [34]karma syāt [35]sāttvikyāḥ kāryamadbhutam|
vayaṃ tisro jagaddhātryo mātaraśca prakīrtitāḥ || 67 ||
67. - - - - - - - - - - - - - -
[34. karmāsyāḥ E. G. ]
[35. sātvatyāḥ A. B. C. D. ]
iti [36]śrīpāñcarātrasāre lakṣmītantre [37]mahālakṣmīsamudbhūtirnāma caturtho'dhyāyaḥ
[36. śrīpāñcarātre I.; śrīpañcarātra A. ]
[37. A. B. C. D. F. omit the title; sṛṣṭidvayaprakāśaḥ G. ]
********iti caturtho'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 4

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: