Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

tṛtīyo'dhyāyaḥ - 3
śrīruvāca---
nityanirdoṣaniḥsīmakalyāṇaguṇaśālinī|
ahaṃ nārāyaṇī nāma sattā vaiṣṇavī parā || 1 ||
1. - - - - - - - - - - - - -
deśātkālāttathā rūpātparicchedo na me smṛtaḥ|
saṃvittireva me rūpaṃ [1]sarvaiśvaryādiko guṇaḥ || 2 ||
2. svarūpanirūpako dharmaḥ jñānam| anye pañcāpi guṇāḥ nirūpitasvarūpaguṇabhūtā ityarthaḥ|
[1. saivai D. ]
svasvātantryavaśenaiva vibhāgastatra vartate|
vijñānaiśvaryaśaktyātmā[2] vibhāgo yaḥ sa īritaḥ || 3 ||
3. itthaṃ vibhāgo'pi madicchākṛta evetyāha---svasvātantryeti|
[2. śaktyātma E. I. ]
vijñānaiśvaryaśaktīnāmunmeṣastvaparo'dhunā|
atarkyāyā mamodyatyā [3]niyogānarhayā sadā || 4 ||
4. apara iti| pūrvaṃ śuddhasṛṣṭau eka unmeṣa uktaḥ| adhunā aśuddhātmakatraiguṇyasṛṣṭāvanya unmeṣa ityarthaḥ|
[3. nuyogā E. I. ]
icchayānyatkṛtaṃ rūpamāsījjñānādike trike|
yathaivekṣurasaḥ svaccho guḍatvaṃ pratipadyate || 5 ||
5. jñānāditrikarūpaṃ sattvāditrikātmanā anyathā kṛtamāsīdityarthaḥ|
tadvatsvacchamayaṃ jñānaṃ sattvatāṃ pratipadyate|
rajastvaṃ ca mamaiśvaryaṃ tamastvaṃ śaktirapyuta || 6 ||
6. tadevāha---tadvaditi| jñānaṃ sattvatayā, aiśvaryaṃ rajastayā, śaktiśca tamastayā jātamiti bhāvaḥ|
ete trayo guṇāḥ śakra traiguṇyamiti śabdyate|
rajaḥpradhānaṃ tatsṛṣṭau traiguṇyaṃ parivartate || 7 ||
7. traiguṇyamiti cāturvarṇyamitivat svārthe ṣyañ‌|
sthitau sattvapradhānaṃ tat saṃhṛtau tu tamomukham|
ahaṃ saṃvinmayī pūrvā vyāpinyapi puraṃdara || 8 ||
8. - - - - - - - - - - - -
adhiṣṭhāya guṇān sṛṣṭisthitisaṃhṛtikāriṇī|
nirguṇāpi guṇānetānadhiṣṭhāyātmavāñchayā || 9 ||
9. nirguṇāpīti| pūrvaṃ ṣāḍuguṇyasyoktatvāt atra nirguṇapadasya sattvarajastamorūpamiśraguṇarahitetyarthaḥ| ātmavāñchayetyanena jagatsṛṣṭyādau līlaiva prayojanamityuktaṃ bhavati| yathāha bhagavān bādarāyaṇaḥ---"lokavattu līlākaivalyam" iti|
cakraṃ pravartayāmyekā sṛṣṭisthityantarūpakam|
śakraḥ---
vidhādvayaṃ samāsthāya jñānādye tu [4]yugatraye || 10 ||
10. - - - - - - - - - - - - -
[4. guṇatraye A. G. I. ]
śuddhetaravibhāgena kimarthaṃ tvaṃ pravartase|
vidhayoranayoḥ padme saṃbandhaḥ kaḥ parasparam || 11 ||
11. - - - - - - - - - - - - -
etatpṛṣṭā mayā brūhi namaste padmasaṃbhave|
śrīḥ---
aniyojyaṃ mamaiśvaryamicchaiva mama kāraṇam || 12 ||
12. - - - - - - - - - - - - -
muhyantyatra mahānto'pi tattvaṃ śrṛṇu tathāpi me|
īśeśitavyabhāvena parivarte [5]sadā hyaham || 13 ||
13. śuddhetarasṛṣṭyoḥ saṃbandha ucyate---īśeśitavyeti| rakṣyarakṣakabhāva ityarthaḥ|
[5. sadāpyaham A. B. C. I. ]
īśo nārāyaṇo jñeya īśatā tasya cāpyaham|
īśitavyaṃ tu vijñeyaṃ cidacicca puraṃdara || 14 ||
14. - - - - - - - - - - - -
cicchaktistu parā tatra bhoktṛtāṃ pratipadyate|
bhogyopakaraṇasthānarūpaṃ tasyā acitpadam || 15 ||
15. - - - - - - - - - - - - -
anādyayā samāviddhā cicchaktiravidyayā|
matpravartitayā nityaṃ cicchaktirbhoktṛtāṃ gatā || 16 ||
16. - - - - - - - - - - - - -
ahaṃmamatvasaṃbandhāddhyacitsvenābhimanyate|
avidyā tirobhāvaṃ vidyayā yāti vai yadā || 17 ||
17. - - - - - - - - - - - - -
cicchaktirnirabhīmānā tadā madbhāvameṣyati|
tāṃ vidyāṃ śuddhamārgasthāṃ paravyūhādirūpiṇī || 18 ||
18. - - - - - - - - - - - - -
pravartayāmi kāruṇyājjñānasadbhāvadarśinī|
rakṣyarakṣakabhāvo'yaṃ saṃbandho vidhayordvayoḥ || 19 ||
19. - - - - - - - - - - - -
vidhā rakṣati śuddhādyā rakṣyate ca [6]vidhāparā|
etatte kathitaṃ śakra kiṃ bhūyaḥ śrotumicchasi || 20 ||
20. - - - - - - - - - - - - -
[6. tathā F. ]
śakraḥ---
īśeśitavyabhāvena kimarthaṃ tvaṃ[7] pravartase|
īśitavyaṃ kiyadbhedaṃ kiṃrūpaṃ tatra me vada || 21 ||
21. - - - - - - - - - - - - -
[7. ca F. ]
śrīḥ---
svabhāvo [8]nānuyojyo'yaṃ mama nārāyaṇasya ca|
[9]īśo'hamīśitavyo na sa ca devaḥ sanātanaḥ || 22 ||
22. - - - - - - - - - - - - - -
[8. ananu A. B. C. ]
[9. īśo hi ī A. B. C. G. ]
īśitavyaṃ dvidhā proktaṃ cidacivdyatirekataḥ|
cicchaktirbhoktṛrūpātra ca [10]cidrūpadhāriṇī || 23 ||
23. - - - - - - - - - - - - - -
[10. madrūpa E. ]
bhogyopakaraṇasthānairacicchaktistridhā sthitā[11]|
prasarantyāstṛtīyaṃ me ca parva smṛtaṃ budhaiḥ || 24 ||
24. - - - - - - - - - - - - - -
[11. matā D; smṛtā I. ]
vibhakte api te ete śaktī cidacidātmike|
matsvācchandyavaśenaiva mama rūpe sanātane || 25 ||
25. - - - - - - - - - - - -
cicchaktirvimalā śuddhā cinmayyānandarūpiṇī|
anādyavidyāviddheyamitthaṃ saṃsarati dhruvam || 26 ||
26. - - - - - - - - - - - -
acicchaktirjaḍāpyevamaśuddhā pariṇāminī|
triguṇaāpi mamaivedaṃ svācchandyāt pravijṛmbhitam || 27 ||
27. - - - - - - - - - - - - - - -
dhūmaketuryathā dhūmaṃ[12] dīpyamāno bhajet svayam|
śuddhasaṃvitsvarūpāpi bhaje sāhamacidgatim || 28 ||
28. jvalanasvabhāvo'pi dhūmaketuryathā malinadhūmarūpatāṃ pratipadyate, tathā jñānasvarūpāpyahamacidbhāvamāpadya ityarthaḥ|
[12. dhūmāt A. B. C. D. G. ]
anākrāntā vikalpena [13]śabdairapyakadarthitā|
ādyānopadhināpyevaṃ varte'hamacidātmanā || 29 ||
29. ādhyānopadhineti| madicchārūpopādinetyarthaḥ| dhyānālambanārthamiti vārthaḥ| yathā vakṣyati---`dhyānaviśrāmabhūmayaḥ' (4-24) iti|
[13. śabdenāpya E. I. ]
bahirantaḥpadārthe hi citsvarūpamakhaṇḍitam|
viśinaṣṭi tathāpyetaccitrayopādhisaṃpadā || 30 ||
30. - - - - - - - - - - - -
svātantryameva me heturnānuyojyāsmi kiṃcana|
[14]itthaṃprabhāvāmevaṃ māṃ vidanbhuddho bhaviṣyasi || 31 ||
31. - - - - - - - - - - - - - - - -
[14. idaṃprabhāvām A. B. C. G. ]
śakraḥ---
kathaṃ sṛjasi vai lokān sukhaduḥkhasamanvitān|
asṛṣṭirhi varaṃ yadvā sṛṣṭirastu sukhātmikā || 32 ||
32. asṛṣṭiriti| atra "sṛjecca sukhamevaikamanukampāpracoditaḥ" iti ślokavārttikavacanaṃ smartavyam|
śrīḥ---
anādyavidyāviddhānāṃ jīvānāṃ sadasanmayam|
saṃcitaṃ karma saṃprekṣya miśrāṃ sṛṣṭiṃ karomyaham || 33 ||
33. - - - - - - - - - - - - - -
śakraḥ---
kṣīrodasaṃbhave devi svācchandyaṃ te kathaṃ bhavet|
karma cetsamavekṣya tvaṃ vidadhāsi sukhāsukhe || 34 ||
34. - - - - - - - - - - - - -
śrīḥ---
kurvatyā mama kāryāṇi karma tatkaraṇaṃ smṛtam|
kartuśca karaṇāpekṣā na svātantryavighātinī || 35 ||
35. - - - - - - - - - - - - -
niravadyā svatantrāhaṃ nānuyogapade sthitā|
vibhaje bahudhātmānaṃ kartṛkarmakriyādinā || 36 ||
36. - - - - - - - - - - - -
śakraḥ---
yadvā tadvāstu taddevi svātantryaṃ te yadīdṛśam|
sṛṣṭiprakāramākhyāhi namaste padmasaṃbhave || 37 ||
37. - - - - - - - - - - - -
iti [15]śrīpāñcarātrasāre lakṣmītantre [16]traiguṇyaprakāśo nāma tṛtīyo'dhyāyaḥ
[15. śrīpañcarātrasāre A; śrīpāñcarātre I. ]
[16. miśrasṛṣṭi G; A. B. C. D. F. omit the title. ]
********iti tṛtīyo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 3

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: