Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

pañcamo'dhyāyaḥ - 5
śrīḥ[1]---
sāhaṃtā harerādyā sarvākārā sanātanī|
śuddhānandacidākārā sarvataḥ samatāṃ gatā || 1 ||
1. atra śāntāvasthā| dvitīyaśloke uditāvasthā| tṛtīyaśloke traiguṇyāvasthā mahālakṣmīsamākhyā| caturthe rajaḥpradhānāvasthā mahāśrīḥ mahālakṣmayaparaparyāyā| tamaḥ pradhānatayā pūrvādhyāyoktā mahāmāyā| pañcame pūrvādhyāyoktasattvapradhānā mahāvidyā|
[1. śrīruvāca B. ]
sāhaṃ sisṛkṣayā yuktā svalpālpenātmabindunā|
sṛṣṭiṃ kṛtavatī śuddhāṃ[2] pūrṇaṣāḍguṇyavigrahām[3] || 2 ||
2. - - - - - - - - - - - - - - - -
[2. śuddhā I. ]
[3. vigrahā I. ]
anujjhitasvarūpāhaṃ [4]madīyenālpabindunā|
mahālakṣmīḥ samākyātā traiguṇyaparivartinī || 3 ||
3. - - - - - - - - - - - -
[4. madīyenātma A. B. D. ]
rajaḥpradānā tatrāhaṃ mahāśrīḥ parameśvarī|
madīyaṃ [5]yattamorūpaṃ mahāmāyeti smṛtā || 4 ||
4. - - - - - - - - - - - - - -
[5.tattamo A. E. ]
madīyaṃ sattvarūpaṃ yanmahāvidyeti smṛtā|
ahaṃ ca te ca kāminyau vayaṃ tisra ūrjitāḥ || 5 ||
5. - - - - - - - - - - - - - - -
sṛṣṭavatyastu mithunānyanurūpāṇi ca tridhā|
madīyaṃ mithunaṃ yattanmānasaṃ rucirākṛti || 6 ||
6. - - - - - - - - - - - - -
hiraṇaygarbhaṃ padmākṣaṃ sundaraṃ kamalāsanam|
pradyumnāṃśādidaṃ viddhi saṃbhūtaṃ mayi mānasam || 7 ||
7. - - - - - - - - - - - - - -
dhātā vidhirviriñciśca brahmā ca puruṣaḥ smṛtaḥ|
śrīḥ padmā kamalā lakṣmīstatra nārī prakītitā || 8 ||
8. - - - - - - - - - - - - - - -
saṃkarṣaṇāṃśato dvandvaṃ mahāmāyāsamudbhavam|
trinetraṃ cārusarvāṅgaṃ mānasaṃ tatra yaḥ pumān || 9 ||
9. - - - - - - - - - - - - - -
sa rudraḥ śaṃkaraḥ sthāṇuḥ kapardī ca trilocanaḥ|
tatra trayīśvarā bhāṣā vidyā caivākṣarā tathā || 10 ||
10. - - - - - - - - - - - - -
kāmadhenuśca vijñeyā strī gauśca[6] sarasvatī|
aniruddhāṃśasaṃbhūtaṃ mahāvidyāsamudbhavam || 11 ||
11. - - - - - - - - - - - -
[6. gaurī E. I. ]
mithunaṃ mānasaṃ yattatpuruṣastatra keśavaḥ|
viṣṇuḥ kṛṣṇo hṛṣīkeśo vāsudevo janārdanaḥ || 12 ||
12. - - - - - - - - - - - - -
umā[7] gaurī satī caṇḍā tatra strī subhagā satī|
brahmaṇastu trayī patnī babhūva mamājñayā || 13 ||
13. - - - - - - - - - - - - -
[7. mahā A. B. C. D. ]
rudrasya dīyitā gaurī vāsudevasya cāmbujā|
rajasastamasaścaiva sattvasya ca vivartanam || 14 ||
14. - - - - - - - - - - - - -
ādyaṃ parva tadetatte kathitaṃ mithunatrayam|
madyamaṃ parva vakṣyāmi guṇānāṃ tadidaṃ śṛṇu || 15 ||
15. ādyaṃ parveti| rājasyā lakṣmyāḥ pradyumnāṃśāt mānasī sṛṣṭiḥ---viriñciḥ, śrīśca| tāmasyā mahāmāyāyāḥ saṃkarṣaṇāṃśāt mānasī sṛṣṭiḥ---rudraḥ, trayī ca| sāttvikyā mahāvidyāyā aniruddhāṃśāt mānasī sṛṣṭiḥ---viṣṇuḥ, gaurī ca| tataḥ rājasasya viriñceḥ tāmasyā trayyā, tāmasasya rudrasya sāttvikyā gauryā, sāttvikasya viṣṇoḥ rājasyā śriyā ceti dāṃpatyaparikalpanarūpamityarthaḥ| madhyamaṃ parveti| dhātrā aṇḍasṛṣṭiḥ| rudreṇa tadbhedanam| tatra punaśca dhātrā aṇḍamadhye pradhānasṛṣṭiḥ| viṣṇunā tatparipālanarūpamityarthaḥ|
bhāṣayā saha saṃbhūya viriñco'ṇḍamajījanat|
madājñayā[8] bibhedaitatsa gauryā saha śaṃkaraḥ || 16 ||
16. - - - - - - - - - - - - - -
[8. mamājñayā B. C. G. ]
aṇḍamadhye pradānaṃ yatkāryamāsīttu vedhasaḥ|
tadetatpālayāmāsa padmayā saha keśavaḥ || 17 ||
17. - - - - - - - - - - - - - -
tadetanmadhyamaṃ parva guṇānāṃ parikīrtitam|
tṛtīyaṃ parva vakṣyāmi tadihaikamanāḥ śṛṇu || 18 ||
18. tṛtīyaṃ parveti| viṣṇornābhisaroruhāt hiraṇyagarbhasya trayyā saha prādurbhāvaḥ| nābhipadmaṃ tadudbhūtaṃ dvandvaṃ ceti trayaṃ samuditaṃ mahaditi kathyate| tasmādahaṃkārādikrameṇa prapañcasṛṣṭirūpa mityarthaḥ|
aṇḍamadhye pradhānaṃ hi yattatsadasadātmakam|
traiguṇyaṃ prakṛtirvyoma svabhāvo yonirakṣaram || 19 ||
19. - - - - - - - - - - - - - -
tadetatsalilīkṛtya tattvamavyaktasaṃjñakam|
hṛṣīkeśaḥ sa bhagavān padmayā saha vidyayā || 20 ||
20. - - - - - - - - - - - - - -
apsu[9] saṃśayanaṃ cakre nidrāyogamupāgataḥ|
proktā mahākālī nidrā tāmasī hyabhūt || 21 ||
21. - - - - - - - - - - - - - - - -
[9. abdhi C. ]
śayānasya tadā padmamabhūnnābhyāṃ puraṃdara|
tatkālamayamākhyātaṃ paṅkajaṃ yadapaṅkajam || 22 ||
22. - - - - - - - - - - - - -
[10]jalādhikaraṇaṃ padmamādhāraḥ puṣkaraṃ tathā||
cakraṃ ca puṇḍarīkaṃ cetyevaṃ nāmāni tasya tu || 23 ||
23. - - - - - - - - - - - - - -
[10. kālā E. I. ]
śakraḥ---
cidacittattvamākhyātaṃ cetanaścitprakītitaḥ|
acit traiguṇyamityuktaṃ kīdṛk kālo'paraḥ smṛtaḥ || 24 ||
24. - - - - - - - - - - - - - -
śrīḥ---
acidaṃśo'paraḥ kālasraiguṇyamaparaṃ smṛtam|
balādikaṃ tu yatpūrvaṃ ṣāḍguṇye trikamīritam || 25 ||
25. trikamiti| balaiśvaryavīryarūpamityarthaḥ|
tadetatkālarūpeṇa sṛṣṭau saṃparivartate|
svataścāpariṇāmīdaṃ[11] traiguṇyaṃ pariṇāmi tat || 26 ||
26. - - - - - - - - - - - - - -
[11. apariṇāmo'yaṃ E. I. ]
kālakālyātmakaṃ[12] dvandvamacidetatprakīrtitam|
sṛjantyā vividhān bhāvānmama devyā mahāśriyaḥ || 27 ||
27. kālaḥ kṣaṇādiḥ| kālyaṃ triguṇaṃ tadvikārajātaṃ ca|
[12. kalyātmaka A. B. ]
kālo'yaṃ karaṇatvena vartate manmayaḥ sadā|
tasmātkālamayātpadmādviṣṇunābhisamudbhavāt || 28 ||
28. - - - - - - - - - - - - - -
brahmā vedamayo jajñe [13]sa trayyā saha vīryavān|
hiraṇyagarbha ukto yaḥ[14] pūrvaṃ lakṣmīsamudbhavaḥ || 29 ||
29. - - - - - - - - - - - - - -
[13. trayyā saha sa C. ]
[14. ayaṃ A. ]
mahākālīsamudbhatā nārī trayī smṛtā|
tadetanmithunaṃ jajñe[15] viṣṇornābhisaroruhāt[16] || 30 ||
30. - - - - - - - - - - - - - -
[15. cakre E. I. ]
[16. nābhīsaroruhāt A. B. ]
padmaṃ [17]padmodbhavadvandvaṃ tadetat tritayaṃ saha|
mahāṃstāmasa ākyāto vikāraḥ [18]pūrvakairbudhaiḥ || 31 ||
31. padmodbhavadvandvaṃ hiraṇyagarbhastrayī ca|
[17. dharmādikaṃ caiva F. G. ]
[18. pūrvajo I. ]
prāṇo hiraṇyagarbhaśca buddhiśceti tridhā bhidā|
padmapuṃsrīsamālambānmahattvaṃ tasya śabdyate || 32 ||
32. prāṇaḥ hiraṇyagarbhaḥ buddhiriti mahato bhedāḥ|
guṇaḥ prāṇasya tu spando buddheradyavasāyatā|
dharmādikamadharmādyaṃ dvayaṃ puṃso [19]guṇo mataḥ || 33 ||
33. puṃsa iti| hiraṇyagarbhasyetyarthaḥ|
[19. guṇottamaḥ A. B. C. ]
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ceti varṇitaḥ[20]|
dharmādiko guṇo yasmādadharmādyāḥ prakīrtitāḥ || 34 ||
34. yasmāditi| dharmādīnāṃ viparyāsā adharmaḥ, ajñānam, avairāgyam, anaiśvaryaṃ ceti jñeyā ityartaḥ|
[20. varṇitam E. F. ]
mahāntamāviśantyenaṃ prerayāmi svasṛṣṭaye[21]|
preryamāṇāttatastasmādahaṃkāraśca jajñivān || 35 ||
35. - - - - - - - - - - - - -
[21. sisṛkṣayā G. ]
[22]pūrvaṃ yaḥ śaṃkaraḥ prokto mahāmāyāsamudbhavaḥ|
patnī tasya gaurī jajñe'bhimatiratra tu || 36 ||
36. ahaṃkārasyaivābhimatiriti guṇaḥ ākhyāntaraṃ ca|
[22. yaḥ pūrvaṃ E. ]
āviśyāmumahaṃkāraṃ sṛṣṭaye prerayāmyaham|
sa babhūva tridhā pūrvaṃ guṇavyatikarāttadā || 37 ||
27. - - - - - - - - - - - - - -
tāmasastatra bhūtādistasya sarvamidaṃ śrṛṇu|
bhūtādeḥ śabdatanmātraṃ tanmātrācchabdasaṃbhavaḥ || 38 ||
38. tāmasāhaṃkārasya bhūtādiriti, sāttvikāhaṃkārasya vaikārika iti, rājasāhaṃkārasya taijasa iti ca nāmāntaraṃ bodhyam|
matpreritācchabdamātrātsparśamātraṃ babhūva ha|
sparśastu sparśatanmātrāttanmātrātpreritānmayā || 39 ||
39. - - - - - - - - - - - - -
tadāsīdrūpatanmātraṃ tasmācca preritānmayā|
rūpamāvirbabhūvādyaṃ rasamātraṃ tataḥ param || 40 ||
40. - - - - - - - - - - - - - -
rasamātrānmayā [23]kṣiptāttasmājjajñe rasastataḥ|
gandhatanmātramapyāsīttasmācca preritānmayā || 41 ||
41. - - - - - - - - - - - - - -
[23. kṣubdhāt E. I. ]
śuddho gandhaḥ samudbhūta itīyaṃ bhautikī bhidā|
mātrāṇi sūkṣmabhūtāni sthūlabhūtāni cāpare || 42 ||
42. - - - - - - - - - - - - - -
śabdādayaḥ samākhyātā guṇāḥ śabdādayastu ye|
sthūlabhūtavisargāste nānye śabdādayo guṇāḥ || 43 ||
43. - - - - - - - - - - - - - -
śāntatvaṃ caiva ghoratvaṃ mūḍhatvaṃ ceti tat tridhā|
sattvādyunmeṣarūpāṇi tāni sūkṣmeṣu santi na || 44 ||
44. - - - - - - - - - - - - - -
tena tanmātratā teṣāṃ sūkṣmāṇāṃ parikīrtitā|
sukhaduḥkhādidāyitvāt sthūlatvamitaratra tu || 45 ||
45. - - - - - - - - - - - - -
sthūlānāmeva bhūtānāṃ tridhāvasthā[24] prakīrtitā[25]|
sūkṣmāsca pitṛjāścaiva prabhūtā iti bhedataḥ || 46 ||
46. - - - - - - - - - - - - -
[24. avasthāḥ F. ]
[25. prakīrtitāḥ A. F. ]
ghaṭādyā [26]vividhā bāhyāḥ prabhūtā iti śabdyate|
śuklaśoṇitasaṃbhūtā viśeṣāḥ pitṛjāḥ smṛtāḥ || 47 ||
47. - - - - - - - - - - - - -
[26. viṣayāḥ E. I. ]
sūkṣmāstu pañcabhūtāḥ syuḥ sūkṣmadehavyapāśrayāḥ|
sargo bhūtādijo hyevaṃ kramaśaḥ parikīrtitaḥ || 48 ||
48. śabdatanmātrāt śabdaḥ sparśatanmātraṃ ca jātam| sparśatanmātrāt sparśaḥ rūpatanmātraṃ ca jātam| rupatanmātrāt rūpaṃ rasatanmātraṃ ca jātam| rasatanmātrāt rasaḥ gandhatanmātraṃ ca jātam| gandhatanmātrāt gandho jāta ityatratyā prakriyā| sāṃkhyāstu---bhūtādereva sarveṣāṃ tanmātrāṇāmutpattiṃ vadanti| aupaniṣadaprakriyā tu---bhūtādeḥ śabdatanmātram, tasmādākāśaḥ, tasmāt sparśatanmātram, tasmādvāyuḥ; tasmāt rūpatanmātram, tasmādagniḥ, tasmāt rasatanmātram, tasmāt jalam, tasmāt gandhatanmātram, tasmāt pṛthivī jāteti|
ahaṃkārasya yāvaṃśau rajaḥsattvasamāśrayau|
vaikārika iti proktaḥ sāttvikoṃ'śastayoḥ paraḥ[27] || 49 ||
49. - - - - - - - - - - - - - - - -
[27.aṃśastu yo'paraḥ E. ]
taijasaḥ kathitaḥ sadbhistayoḥ sṛṣṭimimāṃ śrṛṇu|
vaikārikādahaṃkārādāsīcchrotrādidhīndriyam || 50 ||
50. - - - - - - - - - - - -
karmendriyaṃ ca vāgādi taijasātsaṃpravartate|
[28]ubhayasmāttataścāsīd buddhikarmendriyaṃ manaḥ || 51 ||
51. vaikārikāt jñānendriyāṇāṃ, taijasāt karmendriyāṇāṃ cotpattiriti bhedaparikalpanamatra| aupaniṣadāstu---sarveṣāmapīndriyāṇāṃ vaikārikādutpattimācakṣate| tathā manasa ubhayendriyatvaṃ sāṃkhyamatarītyā| aupaniṣadamate tu jñānendriyatvameva.
[28. A. B. D. F. G. omit 9 lines from here. ]
śrotraṃ tvak caiva cakṣuśca jihvā ghrāṇaṃ ca pañcamam|
buddhīndriyāṇi pañcāhuḥ śaktireṣā madātmikā || 52 ||
52. - - - - - - - - - - - - -
vāk ca hastau ca pādau ca tathopasthaṃ ca pāyu ca|
karmendriyāṇi pañcāhuḥ śaktireṣā madātmikā || 53 ||
53. - - - - - - - - - - - - -
vijñānaśaktirme pāraṃparyakramāgatā|
buddhīndriyāṇyadhiṣṭhāya viṣayeṣu pravartate || 54 ||
54. - - - - - - - - - - - -
kriyāśaktisca me pāraṃparyakramāgatā|
karmendriyāṇyadhiṣṭhāya kartavyeṣu pravartate || 55 ||
55. - - - - - - - - - - - -
śrotrasya viṣayaḥ śabdaḥ śravaṇaṃ ca kriyā matā|
tvacaśca viṣyaḥ sparśaḥ sparśanaṃ ca kriyā matā || 56 ||
56. - - - - - - - - - - - - - -
cakṣuṣo viṣayo rūpaṃ darśanaṃ ca kriyā matā|
jihvāyā viṣayo rasyo rasanaṃ ca kriyā matā || 57 ||
57. - - - - - - - - - - - - - -
ghrāṇasya viṣayo gandha āghrāṇaṃ ca kriyā matā|
vṛttayo viṣayeṣvasya śrotrādeḥ śravaṇādayaḥ || 58 ||
58. - - - - - - - - - - - -
[29]ālocanāni kathyante dharmimātragrahaśca saḥ|
dik ca vidyuttathā sūryaḥ somo vasumatī tathā || 59 ||
59. ālocanaṃ nāma śabdādidharmāṇāṃ sphuṭagrahaṇamantarā vastumātragrahaṇam| tadapyasphuṭameva| āhuśca---"asti hyālocanaṃ jñānaṃ prathamaṃ nirvikalpakam| bālamūkādivijñānasadṛśaṃ mugdhavastukam||" iti|
[29. ālocanādi A. B. C. G. ]
adidaivamiti proktaṃ kramācchrotrādipañcake|
[30]adhibhūtamiti proktaḥ śabdādyo viṣayaḥ kramāt || 60 ||
60. - - - - - - - - - - - - - - -
[30. C. omits this and the next line. ]
śrotrādipañcakaṃ tvetadadhyātmaṃ parikīrtitam|
[31]śrotrādeḥ sāttvikātsṛṣṭirviyadādivyapekṣayā || 61 ||
61. - - - - - - - - - - - - - -
[31. śrotrādisātvikī G. ]
tena bhautikamityuktaṃ kramācchrotrādipañcakam|
vācastu viṣayaḥ śabdo vacanaṃ ca kriyā matā || 62 ||
62. - - - - - - - - - - - - - -
[32]hastendriyasya cādeyamādānaṃ ca kriyā matā|
pādendriyasya gantavyaṃ gamanaṃ ca kriyā matā || 63 ||
63. - - - - - - - - - - - - - -
[32. F. G. omit this line. ]
upasthasya tadānandyamānandaśca kriyā matā|
visṛjyaṃ viṣayaḥ pāyorvisargaśca kriyā matā || 64 ||
64. - - - - - - - - - - - - -
hastādikaṃ catuṣkaṃ yattatpañcaviṣayātmakam|
agnirindraśca viṣṇuśca [33]tathaivādyaḥ prajāpatiḥ || 65 ||
65. - - - - - - - - - - - - - -
[33. tathaiva dyauḥ A. G. ]
mitraśceti kramājjñeyā adidevā vicakṣaṇaiḥ|
śabdaḥ pañcātmakaṃ caiva vāgāderviṣayo hi yaḥ || 66 ||
66. - - - - - - - - - - - - - -
so'dhibhūta iti prokto vāgādyadhyātmamucyate|
manastu sahakāryasminnubhayatrāpi pañcake || 67 ||
67. - - - - - - - - - - - -
[34]jñānendriyagaṇaiścaitadvikalpaṃ tanute manaḥ|
vikalpo vividhā klṛptistacca proktaṃ viśeṣaṇam || 68 ||
68. - - - - - - - - - - - - - -
[34. jñānendriyagaṇe caitat A. B. ]
dharmeṇa saha saṃbandho dharmiṇaśca sa ucyate|
vikalpaḥ pañcadhā jñeyo dravyakarmaguṇādibhiḥ || 69 ||
69. - - - - - - - - - - - - -
daṇḍīti dravyasaṃyogācchuklo guṇasamanvayāt|
gacchatīti kriyāyogātpumān sāmānyasaṃsthiteḥ[35] || 70 ||
70. - - - - - - - - - - - - - - - -
[35. saṃgamāt E. ]
[36]ḍitthaḥ śabdasamāyogāditīyaṃ pañcadhā sthitiḥ|
karmendriyagaṇaiścaitatsaṃkalpaṃ tanute manaḥ || 71 ||
71. - - - - - - - - - - - -
[36. A. B. D. F. G. omit four lines from here. ]
audāsīnyacyutiryā saṃkalpodyoganāmikā|
ahaṃkāreṇa caitasminrubhayatra gaṇe sthitiḥ || 72 ||
72. - - - - - - - - - - - -
jñānendriyagaṇe so'yamabhimānena vartate|
deśakālānvayo jñāturabhimānaḥ prakīrtitaḥ || 73 ||
73. - - - - - - - - - - - -
mamādya purato bhātītyevaṃ vastu pratīyate|
karmendriyagaṇe tveṣa saṃrambheṇa pravartate || 74 ||
74. - - - - - - - - - - -
saṃkalpapūrvarūpastu[37] saṃrambhaḥ[38] parikīrtitaḥ|
buddhiradhyavasāyena jñānendriyagaṇe sthitā || 75 ||
75. - - - - - - - - - - - -
[37. rūpaṃ tu E.]
[38. saṃbhramaḥ I. ]
buddhiradhyavasāyārthāvadhāraṇamudīryate|
avadhāraṇamarthānāṃ niścayaḥ parikīrtitaḥ || 76 ||
76. - - - - - - - - - - -
karmendriyagaṇe buddhiḥ prayatnena pravartate|
trayodaśavidhaṃ jñeyaṃ[39] tadetatkaraṇaṃ budhaiḥ || 77 ||
77. - - - - - - - - - - - -
[39. tatra E. I. ]
bāhyaṃ daśavidhaṃ jñeyaṃ tridhāntaḥkaraṇaṃ smṛtam|
trayoviṃśatirete tu [40]vikārāḥ parikīrtitāḥ || 78 ||
78. - - - - - - - - - - - - - -
[40. virājaḥ B. ]
karaṇāni daśa trīṇi sūkṣmāṃśāḥ sthūlasaṃbhavāḥ|
etatsṛkṣmaśarīraṃ tu virājaḥ parikīrtitam || 79 ||
79. - - - - - - - - - - - -
[41]vyaṣṭayaḥ sūkṣmadehāśca[42] pratijīvaṃ vyavasthitāḥ||
apavarge nivartante jīvebhyaste svayonijāḥ || 80 ||
80. - - - - - - - - - - - - -
[41. sṛṣṭayaḥ E. I. ]
[42. bhedāśca A. B. ]
anyonyānugraheṇaite trayoviṃśatirutthitāḥ[43]|
mahadādyā viśeṣāntā hyaṇḍamutpādayanti te || 81 ||
81. - - - - - - - - - - - - -
[43. ūrjitāḥ A. B. D. ]
tadaṇḍamabhavaddhaimaṃ sahasrāṃśusamaprabham[44]|
tasmin prajāpatirjajñe virāḍdevaścaturmukhaḥ || 82 ||
82. atra pūrvokta eva sṛṣṭikramo manvādisṛṣṭyā saha saṃkalayyocyate|
[44. sahasrabham G. ]
virājaśca manurjajñe manoste mānavāḥ smṛtāḥ|
marīcipramukhāstebhyo jagadetaccarācaram || 83 ||
83. - - - - - - - - - - - -
prakāro'yaṃ mamodyatyā leśataste pradarśitaḥ|
[45]svataḥ śuddhāpi cicchaktiḥ saṃviddhānādyavidyayā || 84 ||
84. - - - - - - - - - - - - - - -
[45. svacchā F. ]
duḥkhaṃ janmajarādyutthaṃ tatrasthā pratipadyate|
śuddhavijñānasaṃbandhācchuddhakarmasamanvayāt|
yadā dhunotyavidyāṃ tāṃ tadā [46]sānandamaśnute || 85 ||
85. - - - - - - - - - - - - - - -
[46. sānantya E. ]
iti [47]śrīpāñcarātrasāre lakṣmītantre [48]prākṛtasṛṣṭiprakāśo nāma pañcamo'dhyāyaḥ
[47. śrīpañcarātra A.; śrīpāñcarātre I. ]
[48. A. omits the title; vrahnādijagatsṛṣṭiḥ E. G. I. ]
********iti pañcamo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 5

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: