Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 76 - gandhayuktyadhyāyaḥ [gandhayukti-adhyāyaḥ]

[English text for this chapter is available]

sraggandhadhūpāmbarabhūṣaṇādyaṃ na śobhate śuklaśiroruhasya |
yasmādato mūrdhajarāgasevāṃ kuryād yathaivāñjanabhūṣaṇānām || 1 ||
[Analyze grammar]

lauhe pātre taṇḍulān kodravāṇāṃ śukle pakvāṃl lohacūrṇena sākam |
piṣṭān sūkṣmaṃ mūrdhni śuklāmlakeśe datvā tiṣṭhedveṣṭayitvārdra patraiḥ || 2 ||
[dattvā | arka]
[Analyze grammar]

yāte dvitīye prahare vihāya dadyācchirasyāmalakapralepam |
saṃchādya patraiḥ praharadvayena prakṣālitaṃ kārṣṇyamupaiti śīrṣam || 3 ||
[Analyze grammar]

paścācchiraḥsnānasugandhatailairlohāmlagandhaṃ śiraso'panīya |
hṛdyaiśca gandhairvividhaiśca dhūpairantaḥpure rājyasukhaṃ niṣevet || 4 ||
[Analyze grammar]

tvakkuṣṭhareṇunalikāspṛkkārasatagarabālakaistulyaiḥ |
kesarapatravimiśrairnarapatiyogyaṃ śiraḥsnānam || 5 ||
[Analyze grammar]

mañjiṣṭhayā vyāghranakhena śuktyā tvacā sakuṣṭhena rasena cūrṇaḥ |
tailena yukto'rkamayūkhataptaḥ karoti taccampakagandhi tailam || 6 ||
[Analyze grammar]

tulyaiḥ patraturuṣkabālatagarairgandhaḥ smaroddīpanaḥ savyāmo bakulo'yameva kaṭukāhiṅgupradhūpānvitaḥ |
kuṣṭhenotpalagandhikaḥ samalayaḥ pūrvo bhaveccampako jātītvaksahito'timuktaka iti jñeyaḥ sakustumburuḥ || 7 ||
[Analyze grammar]

śatapuṣpākundurukau pādenārdhena nakhaturuṣkau ca |
malayapriyaṅgubhāgau gandho dhūpyo guḍanakhena || 8 ||
[bhāgo]
[Analyze grammar]

guggulubālakalākṣāmustānakhaśarkarāḥ kramāddhūpaḥ |
anyo māṃsībālakaturuṣkanakhacandanaiḥ piṇḍaḥ || 9 ||
[vālaka | vālaka]
[Analyze grammar]

harītakīśaṅkhaghanadravāmbubhirguḍotpalaiḥ śailakamustakānvitaiḥ |
navāntapādādivivardhitaiḥ kramādbhavanti dhūpā bahavo manoharāḥ || 10 ||
[Analyze grammar]

bhāgaiścaturbhiḥ sitaśailamustāḥ śrīsarjabhāgau nakhaguggulū ca |
karpūrabodho madhupiṇḍito'yaṃ kopacchado nāma narendradhūpaḥ || 11 ||
[śaileya]
[Analyze grammar]

tvaguśīrapatrabhāgaiḥ sūkṣmailārdhena saṃyutaiścūrṇaḥ |
puṭavāsaḥ pravaro'yaṃ mṛgakarpūraprabodhena || 12 ||
[paṭavāsaḥ]
[Analyze grammar]

ghanabālakaśaileyakakarpūrośīranāgapuṣpāṇi |
vyāghranakhaspṛkkāgurudamanakanakhatagaradhānyāni || 13 ||
[madanaka]
[Analyze grammar]

karpūracolamalayaiḥ svecchāparivartitaiścaturbhirataḥ |
ekadvitricaturbhirbhāgairgandhārṇavo bhavati || 14 ||
[karcūra | cora]
[Analyze grammar]

atyulbaṇagandhatvādekāṃśo nityameva dhānyānām |
karpūrasya tadūno naitau dvitryādibhirdeyau || 15 ||
[Analyze grammar]

śrīsarjaguḍanakhaiste dhūpayitavyāḥ kramānna piṇḍasthaiḥ |
bodhaḥ kastūrikayā deyaḥ karpūrasaṃyutayā || 16 ||
[Analyze grammar]

atra sahasracatuṣṭayamanyāni ca saptatisahasrāṇi |
lakṣaṃ śatāni sapta viṃśatiyuktāni gandhānām || 17 ||
[Analyze grammar]

ekaikamekabhāgaṃ dvitricaturbhāgikairyutaṃ dravyaiḥ |
ṣaḍgandhakaraṃ tadvaddvitricaturbhāgikaṃ kurute || 18 ||
[Analyze grammar]

dravyacatuṣṭayayogādgandhacaturviṃśatiryathaikasya |
evaṃ śeṣāṇāmapi ṣaṇṇavatiḥ sarvapiṇḍo'tra || 19 ||
[Analyze grammar]

ṣoḍaśake dravyagaṇe caturvikalpena bhidyamānānām |
aṣṭādaśa jāyante śatāni sahitāni viṃśatyā || 20 ||
[Analyze grammar]

ṣaṇṇavatibhedabhinnaścaturvikalpo gaṇo yatastasmāt |
ṣaṇṇanavatiguṇaḥ kāryaḥ sā saṅkhyā bhavati gandhānām || 21 ||
[Analyze grammar]

pūrveṇa pūrveṇa gatena yuktaṃ sthānaṃ vināntyaṃ pravadanti saṅkhyām |
icchāvikalpaiḥ kramaśo'bhinīya nīte nivṛttiḥ punaranyanītiḥ || 22 ||
[Analyze grammar]

dvitrīndriyāṣṭabhāgairaguruḥ patraṃ turuṣkaśaileyau |
viṣayāṣṭapakṣadahanāḥ priyaṅgumustārasāḥ keśaḥ || 23 ||
[Analyze grammar]

spṛkkātvaktagarāṇāṃ māṃsyāśca kṛtaikasaptaṣaḍbhāgāḥ |
saptartuvedacandrairmalayanakhaśrīkakundurukāḥ || 24 ||
[Analyze grammar]

ṣoḍaśake kacchapuṭe yathā tathā miśrite caturdravye |
ye'trāṣṭādaśa bhāgāste'smin gandhādayo yogāḥ || 25 ||
[miśritaiścaturdravyaiḥ]
[Analyze grammar]

nakhatagaraturuṣkayutā jātīkarpūramṛgakṛtobdodhāḥ |
guḍanakhadhūpyā gandhāḥ kartavyāḥ sarvatobhadrāḥ || 26 ||
[udbodhāḥ]
[Analyze grammar]

jātīphalamṛgakarpūrabodhitaiḥ sasahakāramadhusiktaiḥ |
bahavo'tra pārijātāścaturbhiricchāparigṛhītaiḥ || 27 ||
[Analyze grammar]

sarjarasaśrīvāsakasamanvitā ye'tra sarvadhūpāstaiḥ |
śrīsarjarasaviyuktaiḥ snānāni sabālaka tvagbhiḥ || 28 ||
[sarvayogās | savālaka]
[Analyze grammar]

rodhrośīranatāgurumustāpatrapriyaṅguvanapathyāḥ |
navakoṣṭhātkacchapuṭāddravyatritayaṃ samuddhṛtya || 29 ||
[mustā]
[Analyze grammar]

candanaturuṣkabhāgau śuktyardhaṃ pādikā tu śatapuṣpā |
kaṭuhiṅgulaguḍadhūpyāḥ kesaragandhāścaturaśītiḥ || 30 ||
[Analyze grammar]

saptāhaṃ gomūtre harītakīcūrṇasaṃyute kṣiptvā |
gandhodake ca bhūyo vinikṣipeddantakāṣṭhāni || 31 ||
[Analyze grammar]

elātvakpatrāñjanamadhumaricairnāgapuṣpakuṣṭhaiśca |
gandhāmbhaḥ kartavyaṃ kiñcitkālaṃ sthitānyasmin || 32 ||
[Analyze grammar]

jātīphalapatrailākarpūraiḥ kṛtayamaikaśikhibhāgaiḥ |
avacūrnitāni bhānormarīcibhiḥ śoṣaṇīyāni || 33 ||
[Analyze grammar]

varṇaprasādaṃ vadanasya kāntiṃ vaiśadyamāsyasya sugandhitāṃ ca |
saṃsevituḥ śrotrasukhāṃ ca vācaṃ kurvanti kāṣṭhānyasakṛdbhavānām || 34 ||
[Analyze grammar]

kāmaṃ pradīpayati rūpamabhivyanakti saubhāgyamāvahati vaktrasugandhitāṃ ca |
ūrjaṃ karoti kaphajāṃśca nihanti rogāṃstāmbūlamevamaparāṃśca guṇān karoti || 35 ||
[Analyze grammar]

yuktena cūrṇena karoti rāgaṃ rāgakṣayaṃ pūgaphalātiriktam |
cūrṇādhikaṃ vaktravigandhakāri patrādhikaṃ sādhu karoti gandham || 36 ||
[Analyze grammar]

patrādhikaṃ niśi hitaṃ saphalaṃ divā ca proktānyathākaraṇamasya viḍambanaiva |
kakkolapūgalavalīphalapārijātairāmoditaṃ madamudā muditaṃ karoti || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the gandhayuktyadhyāyaḥ [gandhayukti-adhyāyaḥ]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: