Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 77 - strīpuṃsasamāyogādhyāyaḥ [strīpuṃsasamāyoga-adhyāya]

[English text for this chapter is available]

śastrena veṇīvinigūhitena vidūrathaṃ svā mahiṣī jaghāna |
viṣapradigdhena ca nūpureṇa devī viraktā kila kāśirājam || 1 ||
[Analyze grammar]

evaṃ viraktā janayanti doṣānprāṇacchido'nyairanukīrtitaiḥ kim |
raktāviraktāḥ puruṣairato'rthātparīkṣitavyāḥ pramadāḥ prayatnāt || 2 ||
[Analyze grammar]

snehaṃ manobhavakṛtaṃ kathayanti bhāvā |
nābhībhujastanavibhūṣaṇadarśanāni |
vastrābhisaṃyamanakeśavimokṣaṇāni 77.03dbhrūkṣepakampitakaṭākṣanirīkṣaṇāni || 3 ||
[Analyze grammar]

uccaiḥ ṣṭhīvanamutkaṭaprahasitaṃ śayyāsanotsarpaṇaṃ gātrāsphoṭanajṛmbhaṇāni sulabhadravyālpasamprārthanā |
bālāliṅganacumbanānyabhimukhe sakhyāḥ samālokanaṃ dṛkpātaśca parāṅmukhe guṇakathā karṇasya kaṇḍūyanam || 4 ||
[Analyze grammar]

imāṃ ca vindyādanuraktaceṣṭāṃ priyāṇi vakti svadhanaṃ dadāti |
vilokya saṃhṛṣyati vītaroṣā pramārṣṭi doṣān guṇakīrtanena || 5 ||
[Analyze grammar]

tanmitrapūjā tadaridviṣatvaṃ kṛtasmṛtiḥ proṣitadaurmanasyam |
stanauṣṭhadānānyupagūhanaṃ ca svedo'tha cumbāprathamābhiyogaḥ || 6 ||
[Analyze grammar]

viraktaceṣṭā bhrukuṭīmukhatvaṃ parāṅmukhatvaṃ kṛtavismṛtiśca |
asambhramo duṣparitoṣatā ca taddviṣṭamaitrī paruṣaṃ ca vākyam || 7 ||
[bhṛkuṭī]
[Analyze grammar]

spṛṣṭvātha vālokya dhunoti gātraṃ karoti garvaṃ na ruṇaddhi yāntam |
cumbāvirāme vadanaṃ pramārṣṭi paścātsamuttiṣṭhati pūrvasuptā || 8 ||
[Analyze grammar]

bhikṣuṇikā pravrajitā dāsī dhātrī kumārikā rajikā |
mālākārī duṣṭāṅganā sakhī nāpitī dūtyaḥ || 9 ||
[Analyze grammar]

kulajanavināśaheturdūtyo yasmādataḥ prayatnena |
tābhyaḥ striyo'bhirakṣyā vaṃśayaśomānavṛddhyartham || 10 ||
[Analyze grammar]

rātrīvihārajāgararogavyapadeśaparagṛhekṣaṇikāḥ |
vyasanotsavāśca saṅketahetavasteṣu rakṣyāśca || 11 ||
[Analyze grammar]

ādau necchati nojjhati smarakathāṃ vrīḍāvimiśrālasā madhye hrīparivarjitābhyuparame lajjāvinamrānanā |
bhāvairnaikavidhaiḥ karotyabhinayaṃ bhūyaśca yā sādarā buddhvā pumprakṛtiṃ ca yānucarati glānetaraiśceṣṭitaiḥ || 12 ||
[Analyze grammar]

strīṇāṃ guṇā yauvanarūpaveṣadākṣiṇyavijñānavilāsapūrvāḥ |
strī ratnasaṃjñā ca guṇānvitāsu strīvyādhayo'nyāścaturasya puṃsaḥ || 13 ||
[Analyze grammar]

na grāmyavarṇairmaladigdhakāyā nindyāṅgasaṃbandhikathāṃ ca kuryāt |
na cānyakāryasmaraṇaṃ rahaḥsthā mano hi mūlaṃ haradagdhamūrteḥ || 14 ||
[Analyze grammar]

śvāsaṃ manuṣyeṇa samaṃ tyajantī bāhūpadhānastanadānadakṣā |
sugandhakeśā susamīparāgā supte'nusuptā prathamaṃ vibuddhā || 15 ||
[Analyze grammar]

duṣṭasvabhāvāḥ parivarjanīyā vimardakāleṣu ca na kṣamā yāḥ |
yāsāmasṛgvāsitanīlapītamātāmravarṇaṃ ca na tāḥ praśastāḥ || 16 ||
[Analyze grammar]

yā svapnaśīlā bahuraktapittā pravāhinī vātakaphātiraktā |
mahāśanā svedayutāṅgaduṣṭhā yā hrasvakeśī palitānvitā vā || 17 ||
[atiriktā | ca]
[Analyze grammar]

māṃsāni yasyāśca calanti nāryā mahodarā khikkhiminī ca yā syāt |
strīlakṣaṇe yāḥ kathitāśca pāpāstābhirna kuryātsaha kāmadharmam || 18 ||
[Analyze grammar]

śaśaśoṇitasaṅkāśaṃ lākṣārasasannikāśamathavā yat |
prakṣālitaṃ virajyati yaccāsṛktadbhavecchuddham || 19 ||
[Analyze grammar]

yacchabdavedanāvarjitaṃ tryahātsannivartate raktam |
tatpuruṣasamprayogādavicāraṃ garbhatāṃ yāti || 20 ||
[Analyze grammar]

na dinatrayaṃ niṣevyaṃ snānaṃ mālyānulepanaṃ strībhiḥ |
snāyāccaturthadivase śāstroktenopadeśena || 21 ||
[niṣevet | ca strī]
[Analyze grammar]

puṣyasnānauṣadhayo yāḥ kathitāstābhirambumiśrābhiḥ |
snāyāttathātra mantraḥ sa eva yastatra nirdiṣṭaḥ || 22 ||
[Analyze grammar]

yugmāsu kila manuṣyā niśāsu nāryo bhavanti viṣamāsu |
dīrghāyuṣaḥ surūpāḥ sukhinaśca vikṛṣṭayugmāsu || 23 ||
[Analyze grammar]

dakṣiṇapārśve puruṣo vāme nārī yamāv ubhayasaṃsthau |
yadudaramadhyopagataṃ napuṃsakaṃ tanniboddhavyam || 24 ||
[Analyze grammar]

kendratrikoṇeṣu śubhasthiteṣu lagne śaśāṅke ca śubhaiḥ samete |
pāpaistrilābhārigataiśca yāyātpuṃjanmayogeṣu ca samprayogam || 25 ||
[Analyze grammar]

na nakhadaśanavikṣatāni kuryādṛtusamaye puruṣaḥ striyāḥ kathañcit |
ṛturapi daśa ṣaṭ ca vāsarāṇi prathamaniśātritayaṃ na tatra gamyam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the strīpuṃsasamāyogādhyāyaḥ [strīpuṃsasamāyoga-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: