Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 2 - sāṃvatsarasūtrādhyāyaḥ [sāṃvatsarasūtra-adhyāya]

[English text for this chapter is available]

athātaḥ sāṃvatsarasūtraṃ vyākhyāsyāmaḥ || 0(a) ||
[Analyze grammar]

tatra sāṃvatsaro'bhijātaḥ priyadarśano vinītaveṣaḥ satyavāganasūyakaḥ samaḥ susaṃhitopacitagātrasandhiravikalaścārukaracaraṇanakhanayanacibukadaśanaśravaṇalalāṭabhrūttamāṅgo vapuṣmān gambhīrodāttaghoṣaḥ | prāyaḥ śarīrākārānuvarttino hi guṇā doṣāśca bhavanti || 0(b) ||
[anuvartino]
[Analyze grammar]

tatra guṇāḥ—śucirdakṣaḥ pragalbho vāggmī pratibhānavāndeśakālavitsāttviko na parṣadbhīruḥ sahādhyāyibhiranabhibhavanīyaḥ kuśalo'vyasanī śāntikapauṣṭikābhicārasnānavidyābhijño vibudhārcanavratopavāsanirataḥ svatantrāścaryotpāditaprabhāvaḥ pṛṣṭābhidhāyyanyatra daivāt yayādgrahagaṇitasaṃhitāhorāgranthārthavetteti || 0(c) ||
[vāgmī]
[Analyze grammar]

tatra grahagaṇite pauliśaromakavāsiṣṭhasaurapaitāmaheṣu pañcasveteṣu siddhānteṣu yugavarṣāyanartumāsapakṣāhorātrayāmamuhūrtanāḍī prāṇatruṭitruṭyādyavayavādikasya kālasya kṣetrasya ca vettā || 0(d) ||
[nāḍīvināḍī | ādyasya]
[Analyze grammar]

caturṇāṃ ca mānānāṃ saurasāvananākṣatracāndrāṇāmadhimāsakāvamasambhavasya ca kāraṇābhijñaḥ || 0(e) ||
[Analyze grammar]

ṣaṣṭyabdayugavarṣamāsadinahorādhipatīnāṃ pratipatticchedavit || 0(f) ||
[pratipattivi]
[Analyze grammar]

saurādīnāṃ ca mānānāmasadṛśasadṛśa yogyāyogyatvapratipādanapaṭuḥ || 0(g) ||
[sadṛśāsadṛśa]
[Analyze grammar]

siddhāntabhede'pyayananivṛttau pratyakṣaṃ samamaṇḍalalekhāsamprayogābhyuditāṃśakānāṃ chāyājalayantradṛggaṇitasāmyena pratipādanakuśalaḥ || 0(h) ||
[ca]
[Analyze grammar]

sūryādīnāṃ ca grahāṇāṃ śīghramandayāmyottaranīcoccagatikāraṇābhijñaḥ || 0(i) ||
[Analyze grammar]

sūryacandramasośca grahaṇe grahaṇādimokṣakāladikpramāṇasthitivimardavarṇādeśānāmanāgatagrahasamāgamayuddhānāmādeṣṭā || 0(j) ||
[deśānām]
[Analyze grammar]

pratyekagrahabhramaṇayojanakakṣyāpramāṇaprativiṣayayojanaparicchedakuśalaḥ || 0(k) ||
[kuśalo]
[Analyze grammar]

bhūbhagaṇabhramaṇasaṃsthānādyakṣāvalambakāharvyāsacaradalakālarāśyudayacchāyānāḍīkaraṇaprabhṛtiṣu kṣetrakālakaraṇeṣvabhijñaḥ || 0(l) ||
[Analyze grammar]

nānācodyapraśnabhedopalabdhijanitavāksāro nikaṣasantāpābhiniveśaiḥ kanakasyevādhikataramamalīkṛtasya vaktā tantrajño bhavati || 0(m) ||
[viśuddhasya | śāstrasya | uktañca]
[Analyze grammar]

na pratibaddhaṃ gamayati vakti na ca praśnamekamapi pṛṣṭaḥ |
nigadati na ca śiṣyebhyaḥ sa kathaṃ śāstrārthavijjñeyaḥ || 1 ||
[Analyze grammar]

grantho'nyathānyathārthaṃ karaṇaṃ yaścānyathā karotyabudhaḥ |
sa pitāmahamupagamya stauti naro vaiśikenāryām || 2 ||
[arthaḥ]
[Analyze grammar]

tantre suparijñāte lagne chāyāmbuyantrasaṃvidite |
horārthe ca surūḍhe nādeṣṭurbhāratī vandhyā || 3 ||
[Analyze grammar]

uktan cāryaviṣṇuguptena |
apyarṇavasya puruṣaḥ prataran kadā cid |
āsādayedanilavegavaśena pāram |
na tvasya kālapuruṣākhyamahārṇavasya |
gacchetkadā cidanṛṣirmanasāpi pāram || 4 ||
[Analyze grammar]

horāśāstre'pi rāśihorādreṣkāṇanavāṃśakadvādaśabhāgatriṃśadbhāgabalābalaparigraho grahāṇāṃ diksthānakālaceṣṭābhiranekaprakārabalanirdhāraṇaṃ prakṛtidhātudravyajāticeṣṭādiparigraho niṣekajanmakālavismāpanapratyayādeśasadyomaraṇāyurdāyadaśāntardaśāṣṭakavargarājayogacandrayogadvigrahādiyogānāṃ nābhasādīnāṃ ca yogānām phalānyāśrayabhāvāvalokananiryāṇagatyanūkāni tatkāla praśnaśubhāśubhanimittāni vivāhādīnāṃ ca karmanāṃ karaṇam || 4(b) ||
[ca | tātkālika]
[Analyze grammar]

yātrāyāṃ tu tithidivasakaraṇanakṣatramuhūrtavilagnayogadehaspandanasvapnavijayasnānagrahayajñagaṇayāgāgniliṅgahastyaśveṅgitasenāpravādaceṣṭādigrahaṣāḍguṇyopāyamaṅgalāmaṅgalaśakunasainyaniveśabhūmayo'gnivarṇā mantricaradūtāṭavikānāṃ yathākālaṃ prayogāḥ paradurgopalambhopāyaścetyuktaṃ cācāryaiḥ || 4(c) ||
[ca]
[Analyze grammar]

jagati prasāritamivālikhitamiva matau niṣiktamiva hṛdaye |
śāstraṃ yasya sabhagaṇaṃ nādeśā niṣphalāstasya || 5 ||
[niḥphalās]
[Analyze grammar]

saṃhitāpāragaśca daivacintako bhavati |
yatra ete saṃhitāpadārthāḥ || 5(b) ||
[Analyze grammar]

dinakarādīnāṃ grahāṇāṃ cārāsteṣu ca teṣāṃ prakṛtivikṛtipramāṇavarṇakiraṇadyutisaṃsthānāstamanodayamārgamārgāntaravakrānuvakrarkṣagrahasamāgamacārādibhiḥ phalāni nakṣatrakūrmavibhāgena deśeṣvagastyacāraḥ | saptarṣicāraḥ |grahabhaktayo nakṣatravyūhagrahaśṛṅgāṭakagrahayuddhagrahasamāgamagrahavarṣaphalagarbhalakṣaṇarohiṇīsvātyāṣāḍhīyogāḥ sadyovarṣakusumalatāparidhipariveṣaparighapavanolkādigdāhakṣiticalanasandhyārāgagandharvanagararajonirghātārghakāṇḍasasyajanmendradhvajendracāpavāstuvidyāṅgavidyāvāyasavidyāntaracakramṛgacakraśvacakravātacakraprāsādalakṣaṇapratimālakṣaṇapratiṣṭhāpanavṛkṣāyurvedodagārgalanīrājanakhañjanakotpātaśāntimayūracitrakaghṛtakambalakhaḍgapaṭṭakṛkavākukūrmago'jāśvebhapurūṣastrīlakṣaṇānyantaḥpuracintāpiṭakalakṣaṇopānacchedavastracchedacāmaradaṇḍaśayanāsanalakṣaṇaratnaparīkṣā dīpalakṣaṇaṃ dantakāṣṭhādyāśritāni śubhāśubhāni nimittāni sāmānyāni ca jagataḥ pratipuruṣaṃ pārthive ca pratikṣaṇamananyakarmābhiyuktena daivajñena cintayitavyāni | na caikākinā śakyante'harniśamavadhārayituṃ nimittāni | tasmātsubhṛtenaiva daivajñena anye'pitadvidaścatvāraḥ kartavyāḥ |tatraikenaindrī cāgneyī ca digavalokayitavyā | yāmyā nairṛtī cānyenaivaṃ vāruṇī vāyavyā cottarā caiśāni ceti | yasmādulkāpātādīni śīghramapagacchatīti | tasyāścākāravarṇasnehapramānādigraharkṣopaghātādibhiḥ phalāni bhavanti || 5(d) ||
[agasticāraḥ | khañjana | puruṣa | śayyā | bhartavyāḥ | nimittāni | upagacchati | teṣāṃ]
[Analyze grammar]

uktaṃ ca gargeṇa maharṣiṇā |
kṛtsnāṅgopāṅgakuśalaṃ horāgaṇitanaiṣṭhikam || 6 ||
[Analyze grammar]

yo na pūjayate rājā sa nāśamupāgacchati || 6 ||
[Analyze grammar]

vanaṃ samāśritā ye'pi nirmamā niṣparigrahāḥ |
api te paripṛcchanti jyotiṣāṃ gatikovidam || 7 ||
[Analyze grammar]

apradīpā yathā rātriranādityaṃ yathā nabhaḥ |
tathāsāṃvatsaro rājā bhramyatyandha ivādhvani || 8 ||
[Analyze grammar]

muhūrtatithinakṣatramṛtavaścāyane tathā |
sarvāṇyevākulāni syurna syātsāṃvatsaro yadi || 9 ||
[muhūrtaṃ]
[Analyze grammar]

tasmād rājñādhigantavyo vidvān sāṃvatsaro'graṇīḥ |
jayaṃ yaśaḥ śriyaṃ bhogācchreyaśca samabhīpsatā || 10 ||
[Analyze grammar]

nāsāṃvatsarike deśe vastavyaṃ bhūtimicchatā |
cakṣurbhūto hi yatraiṣa pāpaṃ tatra na vidyate || 11 ||
[Analyze grammar]

na sāṃvatsarapāṭhī ca narakeṣūpapadyate |
brahmalokapratiṣṭhāṃ ca labhate daivacintakaḥ || 12 ||
[Analyze grammar]

granthataścārthataścaitatkṛtsnaṃ jānati yo dvijaḥ |
agrabhuksa bhavecchrāddhe pūjitaḥ paṅktipāvanaḥ || 13 ||
[Analyze grammar]

mlecchā hi yavanāsteṣu samyak śāstramidaṃ sthitam |
ṛṣivatte'pi pūjyante kiṃ punardaivaviddvijaḥ || 14 ||
[Analyze grammar]

kuhakāveśapihitaiḥ karṇopaśrutihetubhiḥ |
kṛtādeśo na sarvatra praṣṭavyo na sa daivavit || 15 ||
[Analyze grammar]

aviditvaiva yacchāstraṃ daivajñatvaṃ prapadyate |
sa paṅktidūṣakaḥ pāpo jñeyo nakṣatrasūcakaḥ || 16 ||
[yaḥ]
[Analyze grammar]

nakṣatrasūcakoddiṣṭamupahāsaṃ karoti yaḥ |
sa vrajatyandhatāmisraṃ sārdhamṛkṣaviḍambinā || K(18) ||
[Analyze grammar]

nagaradvāraloṣṭasya yadvatsyādupayācitam |
ādeśastadvadajñānāṃ yaḥ satyaḥ sa vibhāvyate || 17 ||
[Analyze grammar]

sampattyā yojitādeśastadvicchinnakathāpriyaḥ |
mattaḥ śāstraikadeśena tyājyastādṛgmahīkṣitā || 18 ||
[Analyze grammar]

yastu samyagvijānāti horāgaṇitasaṃhitāḥ |
abhyarcyaḥ sa narendreṇa svīkartavyo jayaiṣiṇā || 19 ||
[Analyze grammar]

na tatsahasraṃ kariṇāṃ vājināṃ ca caturguṇam |
karoti deśakālajño yathaikodaivacintakaḥ || 20 ||
[yadeko]
[Analyze grammar]

duḥsvapnadurvicintitaduṣprekṣitaduṣkṛtāni karmāṇi |
kṣipraṃ prayānti nāśaṃ śaśinaḥ śrutvā bhasaṃvādam || 21 ||
[Analyze grammar]

na tathecchati bhūpateḥ pitā jananī vā svajano'tha vā suhṛt |
svayaśo'bhivivṛddhaye yathā hitamāptaḥ sabalasya daivavit || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the sāṃvatsarasūtrādhyāyaḥ [sāṃvatsarasūtra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: