Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 10 - Hiraṇyapāṇi-avadāna

athāśoko mahīpāla upaguptaṃ jināṃśajaṃ |
kṛtāṃjalipuṭo natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
yathā te guruṇā khyātaṃ tathā vaktuṃ samarhasi || 2 || {2}
[Analyze grammar]

evaṃ tena nṛpendreṇa prārthite sa jinātmajaḥ |
upagupto mahābhijñastaṃ nṛpaṃ caivamabravīt || 3 || {3}
[Analyze grammar]

śṛṇu rājaṃstathā vakṣye yathā me guruṇoditaṃ |
śrutvā caivaṃ sadā bodhicaryāṃ cara samāhitaḥ || 4 || {4}
[Analyze grammar]

puraikasamaye 'sau ca śākyamunistathāgataḥ |
sarvajñaḥ sugato nāthaḥ śāstā traidhātukādhipaḥ || 5 || {5}
[Analyze grammar]

sarvavidyādhipastāyī ṣaḍabhijño munīśvaraḥ |
jino 'rhaṃ bhagavānbuddho dharmarājo vināyakaḥ || 6 || {6}
[Analyze grammar]

śrāvastyāṃ vahirudyāne jetavane jināśrame |
anāthapiṇḍadārāme vihāre maṇimaṇḍite || 7 || {7}
[Analyze grammar]

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhirupāsakaiḥ |
triratnopāsikābhiśca cailakaiśca śubhāśayaiḥ || 8 || {8}
[Analyze grammar]

bodhisatvagaṇaiścāpi sahānyaiśca maharṣibhiḥ |
osaddharmadeśanāṃ datvā tasthau lokahitārthataḥ || 9 || {9}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ prājagmuḥ sadguṇārthinaḥ |
devā daityāśca nāgāśca yakṣagaṃdharvakinnarāḥ || 10 || {10}
[Analyze grammar]

siddhavidyādharādyāśca lokapālagaṇādayaḥ |
brāhmaṇāḥ kṣatriyāścāpi vaiśyāḥ śūdrāśca maṃtriṇaḥ || 11 || {11}
[Analyze grammar]

amātyāḥ śreṣṭhinaścāpi dhaninaśca mahājanāḥ |
vaṇijaḥ sārthavāhāśca tadanye 'pi ca sajjanāḥ || 12 || {12}
[Analyze grammar]

paurā jānapadāścāpi sarve te samupāgatāḥ |
taṃ buddhaṃ sugataṃ natvā pūjayitvā samaṃtataḥ || 13 || {13}
[Analyze grammar]

parivṛtya paraskṛtya tasthuḥ sāṃjalayo mudā |
athāsau bhagavāndṛṣṭvā tān sarvān samupāsthitān |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 14 || {14}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve satvāḥ surādayaḥ |
harṣitā anumodanto vabhūvurbodhicāriṇaḥ || 15 || {15}
[Analyze grammar]

evaṃ nityaṃ ca te satvāḥ pītvā dharmāmṛtaṃ muneḥ |
triratnaśaraṇaṃ gatvā bhejire samupāśritāḥ || 16 || {16}
[Analyze grammar]

tadaiva samaye tasyāṃ śrāvastyāṃ puri saṃsthitaḥ |
āsīdgṛhapatiḥ prāḍhyo mahābhogyasamṛddhimān || 17 || {17}
[Analyze grammar]

kuvelavanmahāśrīmān suvistīrṇaparigrahaḥ || 18 || {18}
[Analyze grammar]

śrāddho dātā mahābhogī sarvalokahitārthabhṛt |
evaṃ maharddhikasyāpi tasya gṛhapateściraṃ |
na putro na ca putrī vā samudapādi daivataḥ || 19 || {19}
[Analyze grammar]

tato 'putro gṛhastho 'sau vaṃśavichinnakheṭitaḥ |
kapolaṃ svakare sthāpya viṣādyaivaṃ vyacintayat || 20 || {20}
[Analyze grammar]

anekadhanaratnādyāḥ saṃpado me maharddhikāḥ |
viśālaparivārāśca vidyante suparigrahāḥ || 21 || {21}
[Analyze grammar]

putro me duhitā vāpi vidyate na kathaṃ cana |
saṃpado 'pi nirarthāḥ syuryato bhoktā na vidyate || 22 || {22}
[Analyze grammar]

hā hā sarvaṃ vinaṣṭaṃ syād yato me santatirna hi |
kiṃ me 'nayā samṛddhyāpi yatra vaṃśo na vidyate || 23 || {23}
[Analyze grammar]

vyarthameva mayā dravyaṃ kaṣṭena samupārjitaṃ |
kiṃ kariṣyāmi taddravyaṃ sarvathā maraṇe sati || 24 || {24}
[Analyze grammar]

ke hi grastā na saṃsāre mṛtyusarppeṇa jaṃtavaḥ |
mayi mṛtyuprayāte 'tra saṃskāraṃ kaḥ kariṣyati || 25 || {25}
[Analyze grammar]

durgatiśodhanaṃ kaśca piṇḍamekaṃ pradāsyati |
nūnaṃ madatyayād rājā sarvasvamāhariṣyati || 26 || {26}
[Analyze grammar]

tadā nāmāpi me loke na kaścana grahīṣyati |
yadarthameva saṃpattīḥ sādhayāmi prayatnataḥ || 27 || {27}
[Analyze grammar]

tadeva yadi nāstyevaṃ tatkiṃ me syātsujīvite || 28 || {28!}
[Analyze grammar]

varamevādya mṛtyurna mithyācirajīvanaṃ |
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadaiva hi || 29 || {29}
[Analyze grammar]

tanme bhogye 'pi vāṃchā na bhuktvāpi kiṃ sukhaṃ vinā |
aputrasya sukhaṃ naiva paratreha niranvayāt || 30 || {30}
[Analyze grammar]

tanme janmāpi vyarthaṃ syāddhyaputro 'smi niranvayāt |
hā hato 'haṃ svadaivena kiṃ mayātra kariṣyate || 31 || {31}
[Analyze grammar]

kasyāgre saṃvadiṣyāmi ko me buddhiṃ pradāsyati |
kasyāhaṃ śaraṇaṃ yāsye ko māṃ samuddhariṣyati || 32 || {32}
[Analyze grammar]

iti cintāviṣaṇno 'sau tasthau koṣṭhe yathāturaḥ |
nirutsāhī gṛhānnaiva nirapāyātkadācana || 33 || {33}
[Analyze grammar]

etaccintāviṣaṇṇābhaṃ taṃ gṛhasthaṃ suhṛjjanāḥ |
dṛṣṭvaiva sahasopetya bodhayituṃ samabruvan || 34 || {34}
[Analyze grammar]

kiṃ te duḥkhaṃ samutpannaṃ kenaivaṃ tiṣṭhase sakhe |
vaktavyaṃ cettadā āśu sarvathā vaktumarhasi || 35 || {31}
[Analyze grammar]

iti pṛṣṭe suhṛdbhistairgṛhasthaḥ sa viniśvasan |
tān sarvān suhṛdo dṛṣṭvā tadduḥkhaṃ samudāharat || 36 || {36}
[Analyze grammar]

suhṛdo me bhavanto hi tanmayātra pracakṣyate |
saṃpattirmahatī me 'sti putro naiva sutāpi naḥ || 37 || {37}
[Analyze grammar]

tena me saṃpadaḥ sarvā vinakṣyanti nirarthitāḥ |
etaccintāviṣārttāhaṃ tiṣṭhāmi putravāṃchitaḥ || 38 || {38}
[Analyze grammar]

aputrasya sukhaṃ nāsti paratreha samaṃtataḥ |
tanme janmāpi vyarthaṃ syādaputrasya niranvayāt || 39 || {39}
[Analyze grammar]

tathā hato 'haṃ svadaivena kiṃ mayātra cariṣyate |
iti tenodite sarve jñātivaṃdhusuhṛjjanāḥ || 40 || {40}
[Analyze grammar]

tasya grīhapateścaivāṃ tadupāyaṃ samādiśat |
kiṃ bhadrātra viṣādena yatra devādhikāratā || 41 || {41}
[Analyze grammar]

tathāpi kriyatāṃ yatnaṃ klaibyaṃ tyaktvā tvayādhunā |
yadaśakyaṃ valairdravyaistadupāyena śakyate || 42 || {42}
[Analyze grammar]

tasmātklaibyamiha tyaktvā kuru yatnaṃ samāhitaḥ |
devatārādhanāṃ kṛtvā sarvakāryaṃ hi sādhayet || 43 || {43}
[Analyze grammar]

tadādau devatāḥ pūjya yācasva putramātmanā |
tato devaprasādena tavadharmānubhāvataḥ |
putro vā duhitā vāpi samupapatsyate dhruvaṃ || 44 || {44}
[Analyze grammar]

tataste saṃtatiścaivaṃ varddhiṣyati kramāttathā |
tadāpi bhṛśato muktaḥ sadgatiṃ samavāpnuyāt || 45 || {45}
[Analyze grammar]

iti taiḥ samupādiṣṭaṃ śrutvāsāvanumoditāḥ |
devatārādhanaṃ kartuṃ prayatātmā samārabhat || 46 || {46}
[Analyze grammar]

pūjāṃgaiḥ pūjayitvaivaṃ brahmāṇaṃ harimīśvaraṃ |
iṃdrādilokapālānāṃ saṃtatiṃ samayācata || 47 || {47}
[Analyze grammar]

evaṃ putrābhilāsī sa sadā ca santatīchayā |
devatārādhanaṃ kṛtvā tasthau nityaṃ samutsukaḥ || 48 || {48}
[Analyze grammar]

nityamevaṃ kṛtasyāpi tasya daivapraṇāmataḥ |
na putro duhitā vāpi nodapādi cirādapi || 49 || {49}
[Analyze grammar]

tathā cāpi gṛhastho 'sau devatāsu nirāśayā |
santatyucchinnacintārttastasthau bhūyo viṣāditaḥ || 50 || {50}
[Analyze grammar]

tataḥ kaścitsuhṛtsādhuḥ saṃbuddhopāsakaḥ sudhīḥ |
taṃ gṛhasthamupāgatya tathaivaṃ paryabodhayat || 51 || {51}
[Analyze grammar]

sādho kinte viṣādena taddhīraṃ samupāśraya |
yadi te santatau vāṃchā tanme śrutvā tataścara || 52 || {52}
[Analyze grammar]

kimevaṃ devatāḥ pūjya yācase putramādarāt |
yatra daivādhikāratvaṃ tatra kiṃ devatā valaṃ || 53 || {53}
[Analyze grammar]

vaṃśārthe yadi te bhaktirastyevaṃ devatāsu tat |
saṃbuddhaśaraṇaṃ gatvā saddharmaṃ samupāśraya || 54 || {54}
[Analyze grammar]

tato dharmānubhāvena buddhasyāpi prasādataḥ |
nūnaṃ te satsutaḥ śīghramutpatsyati na saṃśayaḥ || 55 || {55}
[Analyze grammar]

yadi notpatsyate putrastava devavirodhataḥ |
puṇyamutpatsyate nūnaṃ tena sadgatimāpnuyāt || 56 || {56}
[Analyze grammar]

ye buddhaśaraṇaṃ yānti te labhanti śubhāśayaṃ |
ye viśuddhāśayā loke saddharmaṃ te śṛṇvanti hi || 57 || {57}
[Analyze grammar]

ye saddharmānuśṛṇvanto bodhicittaṃ labhanti te |
pralabdhabodhicittā ye te caranti guṇārthinaḥ || 58 || {58}
[Analyze grammar]

guṇakāmāśca ye loke te bhajanti jinātmajān |
bodhisatvānubhāvena bodhicaryāṃ samāpnuyuḥ || 59 || {59}
[Analyze grammar]

bodhicaryāratā ye ca na te gachaṃti durgatiṃ |
sarvakleśagaṇāñjitvā saukhyāvatīmavāpnuyuḥ || 60 || {60}
[Analyze grammar]

evaṃ matvā jinaṃ smṛtvā saddharmaṃ samupāśrayeḥ |
tataste saṃbhavedbhadramihāmutrāpi sarvataḥ || 61 || {61}
[Analyze grammar]

iti tenoditaṃ śrutvā gṛhastho 'sau 'numoditaḥ |
tatheti pratisaṃśrutya saṃbuddhaṃ smartumaichata || 62 || {62}
[Analyze grammar]

tato gṛhapatirnityaṃ sadāraḥ śraddhayānvitaḥ |
saṃbuddhaṃ sugataṃ smṛtvā vaṃśamevamayācata || 63 || {63}
[Analyze grammar]

namaste bhagavannātha bhavatāṃ śaraṇaṃ vraje |
tanmāṃ karuṇāya dṛṣṭyā draṣṭumarhasi sarvathā || 64 || {64}
[Analyze grammar]

bhavāneva hi jagannāthaḥ sarvasatvahitārthadaḥ |
tvayā mahyaṃ hitārthāya satputraṃ dātumarhasi || 65 || {65}
[Analyze grammar]

ityevaṃ sa gṛhī sādhuḥ putrābhilaṣitaḥ sadā |
sabhāryaḥ sugataṃ smṛtvā tathā nityaṃ samutsukaḥ || 66 || {66}
[Analyze grammar]

tadaiva samaye kaściddevaputro divaścyutaḥ |
sa saṃbuddhānubhāvena tadbhāryāgarbhamāviśat || 67 || {67}
[Analyze grammar]

tataḥ svāpannasatvābhūtsā bhāryā gṛhiṇaḥ satī |
dohadalakṣaṇopetā kṛśāṅgī bhāvinī kramāt || 68 || {68}
[Analyze grammar]

pravṛddhagarbhā sā dṛṣṭvā svayaṃ ca garbhamādarāt |
dakṣapārśvagataṃ satvaṃ matvā caivaṃ vyaciṃtayat || 69 || {69}
[Analyze grammar]

nūnaṃ me jāyate garbhe satvo buddhānubhāvataḥ |
yadayaṃ dakṣiṇe vartti tena putro bhavetkhalu || 70 || {70}
[Analyze grammar]

iti niścitya sā nārī putrotpatyāśayā mudā |
svasvāmino pure sthitvā rahasyaivaṃ nyavedayat || 71 || {71}
[Analyze grammar]

dṛṣṭyāryaputra varddhasva yadahaṃ garbhiṇī bhave |
nūnamayaṃ bhavetputro yatsthito dakṣiṇodare || 72 || {72}
[Analyze grammar]

iti bhāryoditaṃ śrutvā sa gṛhasthaḥ pramoditaḥ |
daksiṇaṃ vāhumunnamya nandannevamudānayat || 73 || {73}
[Analyze grammar]

cirābhilaṣitaṃ putramukhaṃ paśyeyaṃ sāṃprataṃ |
jātaḥ syānnāmajātā me kulavaṃśasthitirbhavet || 74 || {74}
[Analyze grammar]

kṛtyāni ca prakurvīta bibhṛyādbharaṇaṃ prati |
nūnaṃ buddhānubhāvena satputro 'pi bhaviṣyati || 75 || {75}
[Analyze grammar]

yadasmākaṃ kṛtaṃ pūrvaṃ karma dānādikaṃ śubhaṃ |
etatpuṇyānubhāvena bhavetkuśalametayoḥ || 76 || {76}
[Analyze grammar]

tatastena sadā bharttā saha saṃmodacāriṇī |
pathyāhāropacāraiśca varddhito sukhacāriṇī || 77 || {77}
[Analyze grammar]

tataḥ sā samaye sūta putraṃ divyātisuṃdaraṃ |
darśanīyaṃ susaumyāṅgaṃ prāsādikaṃ manoharaṃ || 78 || {78}
[Analyze grammar]

sarvāṅgalakṣaṇopetaṃ sadīnārakaradvayaṃ |
sarvasatvamanāpīśamabhirūpaṃ subhadrikaṃ || 79 || {79}
[Analyze grammar]

tataḥ sā jananī tasya vālakasya karadvayaṃ |
dīnārāṃkitamālokya saharṣaṃ vismitābhavat || 80 || {80}
[Analyze grammar]

tato 'sau janakaścāpi jātaṃ putramahādbhutaṃ |
sakhībhirveditaṃ śrutvā vismito draṣṭumāyayau || 81 || {81}
[Analyze grammar]

tataḥ prajāpatiḥ sāpi vismito svāmino 'grataḥ |
darśayitvā sutaṃ putraṃ śaṃkitaivaṃ nyavedayat || 82 || {82}
[Analyze grammar]

svāmiṃ paśya mahāścaryamasya hemānvitau karau |
tacchubhaṃ vāpyaśubhaṃ vā darśayitvā vicāraya || 83 || {83}
[Analyze grammar]

iti bhāryoditaṃ śrutvā dṛṣṭvā taṃ vālakaṃ ciraṃ |
dīnāraṃ bhujayoḥ paśyaṃ tasthau savismayānvitaḥ || 84 || {84}
[Analyze grammar]

tatastasya gṛhastho 'sau nimittaṃ jñātumādarāt |
naimittikaṃ samāhūya dārakaṃ tamadarśayat || 85 || {86}
[Analyze grammar]

bhavanto dṛśyatāmasya dārakasya karadvayaṃ |
tannimittaṃ parijñāya tatphalaṃ vaktumarhatha || 86 || {86}
[Analyze grammar]

ityukte tena te sarve dṛṣṭvā taṃ dārakaṃ śubhaṃ |
dīnāre bhujayoścāpi parijñāyaivamabravīt || 87 || {87}
[Analyze grammar]

sādho gṛhapate hyasya dārakasya karadvayaṃ |
suvarṇalakṣaṇopetaṃ tatte bhadraṃ bhavetkhalu || 88 || {88}
[Analyze grammar]

tavāyaṃ dārako dātā maheśākhyo bhavetkila |
svahastaṃ saṃprasāryaiva hemavṛṣṭiṃ kariṣyati || 89 || {89}
[Analyze grammar]

apanīya svayaṃ hastādidaṃ dīnāramarpayet |
apanīte punaranyatprādurbhavettato 'dhikaṃ || 90 || {90}
[Analyze grammar]

ityevaṃ taiḥ samādiṣṭaṃ śrutvā saṃharṣito gṛhī |
tato jātimahaṃ kṛtvā jñātīnevamabhāṣata || 91 || {91}
[Analyze grammar]

bhavanto dārakasyāsya śubhākṣarasamanvitaṃ |
nāmadheyaṃ yathāyogyaṃ kriyatāṃ saṃprasiddhitaṃ || 92 || {92}
[Analyze grammar]

iti tenārthitaṃ śrutvā sarve te jñātayastathā |
dṛṣṭvā tasya nimittāni saṃmatenaivamabruvan || 93 || {93}
[Analyze grammar]

yasmāddhastadvayo 'pyasya hiraṇyenopalakṣitaṃ |
tannāmnā prasiddho 'stu hiraṇyapāṇirityayaṃ || 94 || {94}
[Analyze grammar]

evaṃ jñātisamudiṣṭaṃ śrutvāsau sa gṛhādhipaḥ |
tatheti tasya putrasya cakre nāmavyavasthitaṃ || 95 || {95}
[Analyze grammar]

tato hiraṇyapāṇiḥ sa dārakaḥ pratipālane |
aṣṭāsu yo 'pi dhātrīṣu tena pitrā samarpitaḥ || 96 || {96}
[Analyze grammar]

tābhiḥ prapālyamāno 'sau pathyapuṣṭopacāraṇaiḥ |
varddhito 'bhūtkramādāśu hradasthamiva paṃkajaṃ || 97 || {97}
[Analyze grammar]

tathā kramātpravṛddho 'sau hiraṇyapāṇirātmavit |
śrāddho bhadrāśayo dhīmān svaparārthahitārthikaḥ || 98 || {98}
[Analyze grammar]

tataḥ sa śikṣituṃ vidyāḥ sadguruṃ samupāśrayat |
kramātteṣāṃ prasādācca vidyāpāraṃ yayau laghuḥ || 99 || {99}
[Analyze grammar]

tato 'sau dārako vidvāndātā śraddhāsamanvitaḥ |
svahastaṃ saṃprasāryaiva dadau dānaṃ yathepsitaṃ || 100 || {100}
[Analyze grammar]

gurubhyo brāhmaṇebhyaśca yācakebhyaḥ sa dārakaḥ |
svahastaṃ saṃprasāryaiva dadau hemaṃ yathepsitaṃ || 101 || {1}
[Analyze grammar]

tathā taddānamākarṇya śravaṇabrāhmaṇādayaḥ |
arthino dhanalubdhāśca saṃpratīyuḥ samaṃtataḥ || 102 || {2}
[Analyze grammar]

tathā taṃ samupetyaivaṃ sarvadigbhyaḥ samāgatāḥ |
vālāvṛddhādayo dīnā yayācire yathepsitaṃ || 103 || {3}
[Analyze grammar]

tadā hiraṇyapāṇiḥ sa dṛṣṭvaitānarthino mudā |
sarvopakaraṇaiścāpi sarvāṃstān samatoṣayat || 104 || {4}
[Analyze grammar]

tataste yācakāḥ sarve tenaiva paritarpitāḥ |
yathechayā sukhaṃ bhuktvā pracerurdharmamānasā || 105 || {5}
[Analyze grammar]

tathā vīthigataścaivaṃ hastadvayaṃ prasārya saḥ |
hemarāśiṃ samutthāpya sarvebhyaḥ pradadau mudā || 106 || {6}
[Analyze grammar]

tathā sarve 'pi te lokā dhanāḍhyāḥ sukhino 'bhavan |
naiko 'bhūtkṛpano duḥkhī no 'pi kaściddaridritaḥ || 107 || {7}
[Analyze grammar]

sarve 'pi dhaninaḥ prāḍhyā dātāro bhogino 'bhavan |
satyadharmānuraktāśca saddharmaśravaṇārthinaḥ || 108 || {8}
[Analyze grammar]

tadā tasyaiva tatkīrttiḥ sarvatra bhuvaneṣvapi |
lokairudgīryamāno 'sau prasasāra samaṃtataḥ || 109 || {9}
[Analyze grammar]

taddṛṣṭvā brāhmaṇo lobhī mātsaryaprahatāśayaḥ |
tad yaśaḥ pratilabdhaṃ sa manasaivaṃ vyacintayat || 110 || {10}
[Analyze grammar]

yadasya bhujayorhema cintāmaṇisamaṃ khalu |
tenāyaṃ bhavate śrīmānprārthitārthādhikapradaḥ || 111 || {11}
[Analyze grammar]

yaccāyaṃ dārakaḥ śrāddhaḥ prārthanāsaṃpradāyakaḥ |
tadahaṃ prārthanāṃ kṛtvā pratigṛhṇīya tatmaṇiṃ || 112 || {12}
[Analyze grammar]

ityasau manasā dhyatvā lobhākṛṣṭo tvarānvitaḥ |
taṃ hiraṇyabhujaṃ pretya taddīnāraṃ samayācata || 113 || {13}
[Analyze grammar]

jayo 'stu te sadā sādho dīrghāyuśca sumaṃgalaṃ |
tathaiva tvaṃ sadā bhūyā arthināṃ kalpapādapaḥ || 114 || {14}
[Analyze grammar]

tvatkīrttyā samāhūtaḥ prāgato 'smi yadāśayā |
tadarthaṃ pūrayitvā me cittaṃ harṣaya sarvataḥ || 115 || {15}
[Analyze grammar]

ityevaṃ prārthite tena vipreṇābhipragalbhinā |
dṛṣṭvā hiraṇyapāṇiḥ sa taṃ vipraṃ pratyabhāṣata || 116 || {16}
[Analyze grammar]

sādhu vipra prasīda tvaṃ yadarthaṃ samupāgataḥ |
tadarthaṃ saṃpradatvādya harṣayiṣyāmi te manaḥ || 117 || {17}
[Analyze grammar]

tacchaṃkā mā kṛthā hyatra yad yatte hṛdi rocate |
tattannūnaṃ pradāsye te tadvadasva yadīhitaṃ || 118 || {18}
[Analyze grammar]

iti tenoditaṃ śrutvā vipro 'sau saṃpraharṣitaḥ |
svastītyāśīrvaco datvā taddīnāramayācata || 119 || {19}
[Analyze grammar]

sādho hiraṇyapāṇe yattava hastasamudbhavaṃ |
taddīnāraṃ pradatvā me cittaṃ saṃharṣayārthadaḥ || 120 || {20}
[Analyze grammar]

iti tenoditaṃ śrutvā tatpitāsau suvismitaḥ |
savandhujñātimitrastaṃ putramevamabhāṣata || 121 || {21}
[Analyze grammar]

śṛṇu putra mayā proktaṃ tavaiva hitakāraṇaṃ |
yadi te svāminī prītistatkarttavyaṃ hi sarvathā || 122 || {22}
[Analyze grammar]

tvaṃ hi putra mayā labdhaḥ saṃbuddhasyānubhāvataḥ |
tatsaṃbuddhaśāsane kāryameva dātu samarhasi || 123 || {23}
[Analyze grammar]

yaccedanbhujayorjātaṃ dīnāraṃ maṇisaṃnibhaṃ |
tadapi sugatasyaiva prabhāvānmanyatāṃ khalu || 124 || {24}
[Analyze grammar]

yaccedaṃ te karodbhūtaṃ jīvitaṃ sahajendriyaṃ |
tatsvakarātsamuddhṛtya kathaṃ dadyā dvijātaye || 125 || {25}
[Analyze grammar]

yadīdaṃ dāsyate hastātsamuddhṛtya valādapi |
tadā te jīvitaṃ vāpi sahānena vrajaṃ khalu || 126 || {26}
[Analyze grammar]

tasmādevaṃ parijñāya yadi te jīvita priyaṃ |
tadevaṃ sahajaṃ hema mā pradāhi dvijātaye || 127 || {27}
[Analyze grammar]

tadanyaddīyatāṃ tasmai yad yadvastu samīchitaṃ |
idaṃ tu sarvathānyasmai dātavyaṃ naiva yatnataḥ || 128 || {28}
[Analyze grammar]

yenaiva tvaṃ maheśākhyo sarvārthiprārthitārthadaḥ |
tena yadā paribhraṣṭastadā kiṃ tena manyase || 129 || {29}
[Analyze grammar]

yenāpi ca tvayā sarve yācakāḥ saṃpratarpitāḥ |
taccintāmaṇisāmānyaṃ kathaṃ dātuṃ samichasi || 130 || {30}
[Analyze grammar]

yattvayā sukṛtaṃ karma prakṛtvā puṇyamācitaṃ |
nūnaṃ tasya vipākatvaṃ bhuṃjayoste pratiṣṭhitaṃ || 131 || {31}
[Analyze grammar]

tasmādidaṃ mahāratnaṃ kasmiñcinmā pradīyatāṃ |
datvā tvidaṃ mahāratnaṃ kimanyal labdhamichasi || 132 || {32}
[Analyze grammar]

yadi tvidaṃ mahāratnaṃ dātumevaṃ pratiṣṭhitaṃ |
saṃpradehi jinendrāya tatpuṇyamakṣayaṃ vahuṃ || 133 || {33}
[Analyze grammar]

puṇyena labhyate janma śuddhavamṣe mahatkule |
puṇyena dīyate kīrttiṃ nirvṛtiṃ ca samāpnuyāt || 134 || {34}
[Analyze grammar]

yadi puṇye 'sti te vāṃchā tadbuddhaśaraṇaṃ gataḥ |
dehi buddhānuśāsinyā taddānaṃ hi mahatphalaṃ || 135 || {35}
[Analyze grammar]

tato nityaṃ sukhaṃ bhuktvā kṛtvā saṃbodhisādhanaṃ |
kramādbodhicariṃ prāpte nirvṛtiṃ vā samāpnuyāḥ || 136 || {36}
[Analyze grammar]

iti pitrā samādiṣṭaṃ śrutvāsau hemabhṛtsudhīḥ |
tatheti niścayaṃ kṛtvā punarevamabhāṣata || 137 || {37}
[Analyze grammar]

satyaṃ tāta tvayādiṣṭaṃ tatsarvaṃ hitameva me |
tasmāttathā cariṣyāmi tvadājñāṃ śirasā vahan || 138 || {38}
[Analyze grammar]

kiṃ tu satyaṃ mayā proktāmidaṃ dātuṃ dvijātaye |
tatkathamanyathā kṛtvā puṇyameva samāpnuyāt || 139 || {39}
[Analyze grammar]

tatsatyaṃ pūraṇe tāta pradadyāmi mamātmanaḥ |
atha na dāsyate hyatra kiyatkālaṃ hi jīvitaṃ || 140 || {40}
[Analyze grammar]

yadidaṃ bhujayorhemaṃ mamātmasahasaṃbhavaṃ |
tathaivaṃ sahajīvena vinakṣyati na saṃśayaḥ || 141 || {41}
[Analyze grammar]

yathedaṃ tu mahāratnaṃ mama devasamudbhavaṃ |
tathaivaṃ saṃpradatvāsmai punaḥ prāpsyāmi te 'dhikaṃ || 142 || {42}
[Analyze grammar]

yathā buddhānubhāyena saṃjātaṃ karayoridaṃ |
tathā satyānubhāvena punaranyajjaniṣyate || 143 || {43}
[Analyze grammar]

dharmeṇa tuṣyate buddho mūlaṃ dharmasya satyavāk |
tatsatyapāraṇārthena dāsyāmyahamidaṃ maṇiṃ || 144 || {44}
[Analyze grammar]

satyaṃ vinā na phullante puṇyāni prakṛtānyapi |
mlānibhūtāni naśyante śasyānīvāmṛtaṃ vinā || 145 || {45}
[Analyze grammar]

satyena varddhate dharmaṃ dharmeṇa pālyate naraḥ |
dharmiṣṭhaḥ sadgatiṃ yāti tasmātsatyaṃ mahadvalī || 146 || {46}
[Analyze grammar]

tasmātsatyavalenātra yaśodharmārthalabdhaye |
sarvathāsmai pradāsyāmi mā kṛthāstaṃ nivāraṇaṃ || 147 || {47}
[Analyze grammar]

iti putravacaḥ śrutvā pitā sa vismayānvitaḥ |
tathetyabhyanumoditvā tasthau tūṣṇī vilokayan || 148 || {48}
[Analyze grammar]

tato hiraṇyapāṇiḥ sa matvā pitrādhivāsitaṃ |
taddīnāraṃ sahasotkṛtya viprāya pradadau mudā || 149 || {49}
[Analyze grammar]

tatpradattamasau vipraḥ pratigṛhya pramoditaḥ |
datvāśīrvacanaṃ tasmai svagṛhaṃ sahasā yayau || 150 || {50}
[Analyze grammar]

tataścānantaraṃ tasya bhuje 'nyattadguṇādhikaṃ |
dīnāraṃ divyaratnābhaiḥ prādurāsīnmahādbhutaṃ || 151 || {51}
[Analyze grammar]

taddattānaṃtarodbhūtaṃ dīnāraṃ tadguṇādhikaṃ |
dṛṣṭvā śrutvā ca sarve te lokā āśu suvismitāḥ || 152 || {52}
[Analyze grammar]

tato hiraṇyapāṇiḥ sa evaṃ lokānpraharṣayan |
saṃbuddhaśāsane dātuṃ jetavanamupācarat || 153 || {53}
[Analyze grammar]

tatra bhikṣūnyatīndṛṣṭvā saddharmacaraṇotsukaḥ |
saṃbuddhaṃ sugataṃ draṣṭuṃ vihāraṃ samupāviśat || 154 || {54}
[Analyze grammar]

tatrāsau bhagavantaṃ tamadrākṣītsamitisthitaṃ |
dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṃḍitaṃ || 155 || {55}
[Analyze grammar]

vyāmaprabhāsamujvālaṃ sahasreṇādhikaprabhaṃ |
śānteṃdriyaṃ subhadrāṃgaṃ saumyarūpaṃ manoharaṃ || 156 || {56}
[Analyze grammar]

dṛṣṭvāsau suprasannātmā sahasā samupāgataḥ |
natvā pādau munestasya purastātsamupāśrayan || 157 || {57}
[Analyze grammar]

tatrāsau bhagavāntasya dṛṣṭvāśayaviśuddhatāṃ |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 158 || {58}
[Analyze grammar]

taṃ dharmaṃ sugatādiṣṭaṃ śrutvāsau saṃpramoditaḥ |
ānaṃdaṃ samupāśritya praṇamyaivaṃ vyajijñapat || 159 || {59}
[Analyze grammar]

bhadanta dātumichāmi saṃghebhyo bhojanaṃ khalu |
tadājñāṃ dehi me śāsta yadi te 'sti kṛpā mayi || 160 || {60}
[Analyze grammar]

iti vijñāpite tena hiraṇyapāṇinā mudā |
sa ānaṃdaḥ samālokya dārakaṃ taṃ samādiśat || 161 || {61}
[Analyze grammar]

sādhu vatsa mahābhāgyādbhadramālocitaṃ tvayā |
yadyatra dāsyate bhojyaṃ kārṣāpaṇaṃ pradīyatāṃ || 162 || {62}
[Analyze grammar]

evaṃkṛte tu te vatsa maṃgalaṃ sarvadā bhavet |
ataśca durgatiṃ hitvā sadgatiṃ samavāpnuyāḥ || 163 || {63}
[Analyze grammar]

ityānaṃdasamādiṣṭe dārako 'sau pramoditaḥ |
svayaṃ hastau prasāryaiva hemarāśiṃ vyadhātpunaḥ || 164 || {64}
[Analyze grammar]

tāṃ dṛṣṭvā bhikṣavaḥ sarve vismitāḥ saṃpraharṣitāḥ |
taddravyaiḥ sādhayāmāsa bhojyāni surasāni ca || 165 || {65}
[Analyze grammar]

tataḥ sa dārako bhojyaistaiḥ praṇītasusādhitaiḥ |
saṃbuddhapramukhaṃ sarvasāṃghikaṃ samatoṣayat || 166 || {66}
[Analyze grammar]

tato 'sau bhojanānte ca saṃbuddhapramukhaṃ kramāt |
sarvasaṃghaṃ praṇamyaivaṃ punastasthau kṛtāṃjaliḥ || 167 || {67}
[Analyze grammar]

tataḥ śrībhagavāndṛṣṭvā tasyāśayaviśuddhatāṃ |
āryasatyaṃ samāyuktaṃ dideśa dharmamuttamaṃ || 168 || {68}
[Analyze grammar]

tacchrutvā hemapāṇiḥ sa satkāyadṛṣṭiparvataṃ |
prabhitvā jñānavajreṇa viṃśatiśikharodgataṃ || 169 || {69}
[Analyze grammar]

śrotāpattiphalaṃ prāpto dṛṣṭasatyo 'bhavattataḥ |
saṃbuddhasagaṇaṃ natvā svagehaṃ harṣito yayau || 170 || {70}
[Analyze grammar]

tatra sarvaṃ sa tadvṛttaṃ pitrorākhyāya harṣitaḥ |
pravrajyācaraṇānujñāṃ pitarau pratyayācata || 171 || {71}
[Analyze grammar]

cittaṃ me rocate tāta pravrajyāvratasādhane |
tadanujñāṃ pradattaṃ me hitaṃ mayi yadīcchatha || 172 || {72}
[Analyze grammar]

iti putroditaṃ śrutvā svātmajaṃ sa pitāvadat |
mā kṛthā sahasā putra pravrajyācaraṇe manaḥ || 173 || {73}
[Analyze grammar]

pravrajyācaraṇe bhaikṣyaṃ duḥkhināmeva tadvrataṃ |
tvaṃ vṛddhimānmahādātā tatpravrajyāṃ kutaścareḥ || 174 || {74}
[Analyze grammar]

kiṃ vāpyate vivāhastvaṃ daharaśca kumārikaḥ |
pravrajyā duṣkaraṃ sthānaṃ tatkathaṃ pracaretsutaḥ || 175 || {75}
[Analyze grammar]

tattāvattvaṃ yuvā putra vivāhitvā kulastriyaṃ |
bhuktvā saukhyaṃ yathākāmaṃ gṛhe dharmaṃ samācara || 176 || {76}
[Analyze grammar]

tato vaṃśaṃ samutpādya kulasthitiprasiddhaye |
kuladharmaṃ pratisthāpya tataḥ pravraja vārddhikaḥ || 177 || {77}
[Analyze grammar]

yadā vṛddho daridraśca pravrajyāṃ hi tadā caret |
yāvad yuvā samṛddhaśca tāvattvaṃ pravraja kathaṃ || 178 || {78}
[Analyze grammar]

saṃpattiḥ kṣaṇayauvanyametanmāravaladhruvaṃ |
tadetadā kathaṃ putra pravrajyāvratamācareḥ || 179 || {79}
[Analyze grammar]

ityetadduṣkaraṃ matvā pravrajyācaraṇe manaḥ |
sarvathā tvaṃ vinirvārya kuladharmaṃ samācara || 180 || {80}
[Analyze grammar]

tataste maṃgalaṃ nityaṃ imu putra bhaveddhruvaṃ |
yaśodharmasukhānvetya sadgatiṃ cāpyavāpnuyāḥ || 181 || {81}
[Analyze grammar]

iti pitroditaṃ śrutvā dārako 'sau viśaṃkitaḥ |
bodhayanpitaraṃ dharme punarevamabhāṣata || 182 || {82}
[Analyze grammar]

satyameva tathā tāta yadetadbhāṣyate tvayā |
tathāpi śrūyatāṃ tāta yadabhiprāyakaṃ mama || 183 || {83}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ jīvitaṃ cāpi bhaṃguraṃ |
kṣaṇadhvaṃsi śarīraṃ ca kṣaṇasaṃpadghanopamaṃ || 184 || {84}
[Analyze grammar]

evaṃ paśyanahaṃ tāta saṃsārabhoganispṛhaḥ |
pravrajyāvratamāśritya prāptumichāmi nirvṛtiṃ || 185 || {85}
[Analyze grammar]

api ca dullabhaṃ janma mānuṣaṃ bhavacāriṇāṃ |
sarveṣāmapi jantūnāṃ maraṇaṃ sarvathā dhruvaṃ || 186 || {86}
[Analyze grammar]

mānuṣye labhyamāne tu kuto dharmānubhāvanā |
vinā dharmānubhāvena kathaṃ sadgatimāpnuyāt || 187 || {87}
[Analyze grammar]

saṃbuddho 'pi sasaṃgho 'yaṃ sthāsyati na sadeha ca |
anyatrāpi vrajennūnaṃ nirvṛtiṃ vā gamiṣyati || 188 || {88}
[Analyze grammar]

saṃbuddhe nirvṛtiṃ yāte saddharmo 'pi vinakṣyate |
saddharmāntargate loke mlechadharmavalī bhavet || 189 || {89}
[Analyze grammar]

mlechadharmavalīkrānte sarvatra bhūmimaṃḍale |
sarvalokāśca kāmāṃdhā bhaveyuḥ kleśamāninaḥ || 190 || {90}
[Analyze grammar]

tada dharmānusaṃvṛttau matiḥ kasyāpi no caret |
pravrajyāsaṃvaraṃ dhartuṃ kaḥ samartho bhaviṣyati || 191 || {91}
[Analyze grammar]

naiva saṃyujyate cittaṃ pravrajyāsaṃvaraṃ vinā |
aviśodhitacittātmā na yāyātparamāṃ gatiṃ || 192 || {92}
[Analyze grammar]

taccittaye viśuddhyarthaṃ nirvāṇapadalabdhaye |
pravrajyāsaṃvaraṃ dharttuṃ ichāmi tāta sāṃprataṃ || 193 || {93}
[Analyze grammar]

tad yadi me hitaṃ draṣṭumichasi tāta sarvadā |
tadanujñāṃ samādātumarhasi mātra cāraye || 194 || {94}
[Analyze grammar]

iti puroditaṃ śrutvā pitā sa paribodhitaḥ |
tathetyanumataṃ kṛtvābhavattūṣṇīvyavasthitaḥ || 195 || {95}
[Analyze grammar]

tadā tajjananī cāsau dṛṣṭvā taṃ sutamātmajaṃ |
snehādaśru vimocantī nivārayitumabravīt || 196 || {96}
[Analyze grammar]

hā putra kathamekānte māṃ vihāya kva yāsyase |
mā putra sahasā gacha kiṃcitkālaṃ vinodaya || 197 || {97}
[Analyze grammar]

yāvajjīvāmyahaṃ tāta tāvanmā gāḥ kuhāpi ca |
mṛtāyāṃ mayi bho putra tadā vrajasva vāṃchite || 198 || {98}
[Analyze grammar]

acireṇaiva māṃ mṛtyurgrahīṣyati na saṃśayaḥ |
tāvadeva gṛhe sthitvā dānaṃ kurvan sukhaṃ vasa || 199 || {99}
[Analyze grammar]

iti mātroditaṃ śrutvā putro 'sau parimoditaḥ |
natvā tāṃ jananīmevaṃ bodhayitumabhāṣata || 200 || {100}
[Analyze grammar]

yattvayāmve rudantyevaṃ mṛtyunāma prakīrtitaṃ |
tena me coditaṃ cittaṃ pravrajyāvratasādhane || 201 || {1}
[Analyze grammar]

dhruvaṃ janmavatāṃ mṛtyurmṛtānāṃ janma ca dhruvaṃ |
parivarttini saṃsāre mṛtaḥ ko hi na jāyate || 202 || {2}
[Analyze grammar]

dharmiṣṭho vīryāvāṃścāpi maraṇaṃ yāti sarvataḥ |
pāpiṣṭho nighnitaścāpi maraṇaṃ yāti sarvataḥ || 203 || {3}
[Analyze grammar]

dharmiṣṭhaḥ satsukhaṃ bhuktvā mṛto yātyeva sadgatiṃ |
pāpiṣṭho duḥkhatāṃ bhuktvā mṛto gachati durgatiṃ || 204 || {4}
[Analyze grammar]

yadā saṃtyajate jantuḥ saṃsāraprāṇavāyunā |
tadā saṃtyajyate sarvairvaṃdhumitrajanairapi || 205 || {5}
[Analyze grammar]

tadā na vidyate ko 'pi hitakārī sahānugaḥ |
dharma ekaḥ sahāyaḥ syātsarvatrāpi hitārthakṛt || 206 || {6}
[Analyze grammar]

tasmātmātaḥ prayatnena karttavyaṃ dharmamādarāt |
dharmeṇa rakṣyate sarva ihāmutra sahāpi hi || 207 || {7}
[Analyze grammar]

dharmeṇaivābhipālyante vālavṛddhāturādayaḥ |
dharmeṇa sudhṛtāḥ satvā nimagnā duḥkhasāgare || 208 || {8}
[Analyze grammar]

dharmeṇa jīyate duṣṭo dharmeṇa jīyate kaliḥ |
dharmeṇa jīyate rāgo mṛtyurdharmeṇa jīyate || 209 || {9}
[Analyze grammar]

dharmeṇa sukule janma lakṣmī dharmeṇa sthīyate |
vidyāyaśo 'rthamoksāśca prāpyante dharmataḥ khalu || 210 || {10}
[Analyze grammar]

dharmaṃ tu saugataṃ kāryaṃ sarvalokahitaṃkaraṃ |
sugatasyāpi dharmeṣu pravrajyādharmamuttamaṃ || 211 || {11}
[Analyze grammar]

yamāśritya mahāsatvā jitvā kleśagaṇān laghuḥ |
sākṣādarhatpadaṃ prāpya vrajanti nirvṛtiṃ parāṃ || 212 || {12}
[Analyze grammar]

iti matvā hi te sarve bhikṣavo bhavanispṛhāḥ |
pravrajyāvratamāśritya bhavanti brahmacāriṇaḥ || 213 || {13}
[Analyze grammar]

tathātrāhaṃ samichāmi pravrajyāvratamuttamaṃ |
tadanujñāṃ pradatvā me nātra kāryo viṣāditaḥ || 214 || {14}
[Analyze grammar]

yadi na dīyate 'nujñā tadapi no viyogataḥ |
akasmānmṛtyunā ghrāya grasiṣyati puro hi naḥ || 215 || {15}
[Analyze grammar]

tadā kiṃ te kariṣyāmi mamāpi kiṃ kariṣyasi |
kṛtvānuśocanāṃ caiva yāsyāmo maraṇaṃ dhruvaṃ || 216 || {16}
[Analyze grammar]

iti mātaḥ parijñāya tadanujñāṃ pradehi me |
viṣādaṃ mā kṛthā atra prasādīnī bhavetprabhu || 217 || {17}
[Analyze grammar]

tathā te maṃgalaṃ nityamihāmutrāpi saṃbhavet |
ahaṃ ca saugataṃ dharmaṃ dhṛtvā nirvṛtimāpnuyāṃ || 218 || {18}
[Analyze grammar]

iti putroditaṃ śrutvā mātāsau paribodhitā |
tathānumodanāṃ kṛtvā tasthau tūṣṇīvyavasthitān || 219 || {19}
[Analyze grammar]

atha hiraṇyapāṇiḥ saḥ pitrormatvābhisaṃmataṃ |
tayośca caraṇe natvā sahasā niryayau gṛhāt || 220 || {20}
[Analyze grammar]

tatra jñātigaṇāṃścāsau vandhumitrasuhṛjjanān |
kṛpaṇātithisaṃghādiṃ vāṃchitārthairatoṣayat || 221 || {21}
[Analyze grammar]

tato 'sau vāṃdhavān sarvān saṃtarpya paribodhayan |
āśu jetavanaṃ gatvā vihāraṃ samupāviśat || 222 || {22}
[Analyze grammar]

tatrāsau sugataṃ dṛṣṭvā kṛtāṃjalipuṭo mudā |
bhagavaṃtaṃ tamānamya pravrajyāṃ samayācata || 223 || {23}
[Analyze grammar]

namaste bhagavacchāsta bhavatāṃ caraṇaṃ vraje |
tatpravrajyāvrataṃ datvā brahmacaryaṃ pradehi me || 224 || {24}
[Analyze grammar]

iti tenārthite 'sau śrībhagavāntamabhāṣata |
ehi bhikṣo kumāra tvaṃ brahmacaryaṃ carehi sa || 225 || {25}
[Analyze grammar]

iti prokto munīndro 'sau pāṇinā tacchiraḥ spṛśan |
samyakpravājayitvāśu svasaṃghe taṃ samagrahīt || 226 || {26}
[Analyze grammar]

ehīti proktamātre 'pi jinendreṇa sa muṇḍitaḥ |
khikkhirīpātrahastābhūc lcīvaraprāvṛtaḥ sudhīḥ || 227 || {27}
[Analyze grammar]

tataḥ śikṣāsu śikṣitvā prāpyopasaṃpado 'pi ca |
vyāyacchadghaṭamānaśca samādhiṣu samāhitaḥ || 228 || {28}
[Analyze grammar]

tadidaṃ paṃcagaṃdaṃ ca bhavacakraṃ calācalaṃ |
viditvā sarvasaṃskāragatiścāpi vighāṭinī || 229 || {29}
[Analyze grammar]

bhiṃdan sarvamavidyāṅgaṃ prāpya vidyāḥ śubhaṃkarāḥ |
pratisaṃvidguṇaprāpto jitakleśagaṇo yatiḥ || 230 || {30}
[Analyze grammar]

sākṣādarhatpadaṃ prāpya vītarāgo jitendriyaḥ |
samaloṣṭasuvarṇaśca vāsīcaṃdanasaṃnibhaḥ || 231 || {31}
[Analyze grammar]

ākāśasamacittaśca nirvikalpo niraṃjanaḥ |
saṃsārabhogyasatkāralābhalobhasunispṛhaḥ || 232 || {32}
[Analyze grammar]

paṃcābhijñapadaprāpto caturbrahmavihārikaṃ |
sadevāsuramartyānāṃ traidhātukanivāsināṃ || 233 || {33}
[Analyze grammar]

pūjyo mānyo 'bhivaṃdyaśca babhūva sa hiraṇyabhṛt |
tataste bhikṣavaḥ sarve dṛṣṭvā taṃ dārakaṃ yatiṃ || 234 || {34}
[Analyze grammar]

vismitāḥ śrīghanaṃ natvā paprachustasya karmatāṃ |
bhagavan kena dharmeṇa hiraṇyapāṇirayaṃ sudhīḥ || 235 || {35}
[Analyze grammar]

sarvārthino hi saṃtarpya sākṣādarhanbhavatyapi |
iti tairbhikṣubhiḥ pṛṣṭe bhagavāntāntathābravīt || 236 || {36}
[Analyze grammar]

śrūyatāṃ bhikṣavaḥ sarvairyuṣmābhirvismitāśayaiḥ |
anena yatkṛtaṃ karma tanmayā kathyate 'dhunā || 237 || {37}
[Analyze grammar]

purāsīdbhagavānbuddhaḥ kāśyapo 'rhanmunīśvaraḥ |
sarvavidyādhipaḥ śāstā tathāgato vināyakaḥ || 238 || {38}
[Analyze grammar]

sasāṃghiko jinendro 'sau vārāṇasīmupāśritaḥ |
bodhicaryāṃ samādiśya kṛtvā dharmamayaṃ jagat || 239 || {39}
[Analyze grammar]

sarvāṇi buddhakāryāṇi samāpya nirvṛtiṃ yayau |
tadā rājā kṛkī nāma matvā taṃ nirvṛtiṃ gataṃ || 240 || {40}
[Analyze grammar]

vidhivadagnisaṃskāraṃ kārayitvā mahārcanaiḥ |
tatastaddhāturatnāni garbha āropya sādarāt || 241 || {41}
[Analyze grammar]

hemaratnamayaṃ stūpaṃ kārayāmāsa sa prabhuḥ |
tatsusiddhaṃ pratiṣṭhāpya sadvidhānairmahotsavaiḥ || 242 || {42}
[Analyze grammar]

mahaścāpi tadā tatra sthāpayitvā bhajannṛpaḥ |
tasminnāropyamānāyāṃ yaṣṭyāṃ pūjāparigrahī || 243 || {43}
[Analyze grammar]

kintavo kaṃdaro nāma nidadhe rūpakadvayaṃ |
tataḥ sa pādayornatvā praṇidhānaṃ vyadhāttathā || 244 || {44}
[Analyze grammar]

yanmayā śraddhayā bhaktyāropitaṃ rūpakadvayaṃ |
yatpuṇyaṃ ca vipākena jāyeyaṃ sukule sadā || 245 || {45}
[Analyze grammar]

karodbhavasuvarṇaiḥ saṃtarpayitvārthino janān |
evaṃvidhaṃ ca śāstāramārogya samupāśritaḥ || 246 || {46}
[Analyze grammar]

etaddharmaṃ samāsādya prāpnuyāṃ paramāṃ gatiṃ |
tena puṇyavipākena praṇidhānena bhūyasā || 247 || {47}
[Analyze grammar]

hiraṇyapāṇirayaṃ dātā bhavatyarhaṃ sa sāṃprataṃ |
evaṃ sarve 'pi saṃsāre bhuṃjate karmajaṃ phalaṃ || 248 || {48}
[Analyze grammar]

yenaivaṃ yatkṛtaṃ karma tenaiva bhuṃjyate phalaṃ |
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana || 249 || {49}
[Analyze grammar]

śubhaṃ vāpyaśubhaṃ vāpi bhuktaṃ tu kṣīyate khalu |
nāgnibhirdahyate karma klidyate nodakairapi || 250 || {50}
[Analyze grammar]

vāyubhiḥ śuṣyate nāpi bhūmiṣu kṣīyate na hi |
anyathāpi bhavennaiva saṃsāre karmaṇo gatiḥ || 251 || {51}
[Analyze grammar]

śubhasya śubhataiva syātkṛṣṇasya kṛṣṇataiva hi |
miśrasya miśritaiva syādanyathā na sadā bhavet || 252 || {52}
[Analyze grammar]

evaṃ matvātha saṃsāre caritavyaṃ sadā śubhaṃ |
na praṇasyaṃti karmāṇi kalpakoṭiśatairapi || 253 || {53}
[Analyze grammar]

sāmagrīṃ prāpya kālaṃ ca phalanti prāṇināṃ khalu |
ityasau bhagavānbuddhaḥ satkarmadeśanāmataiḥ || 254 || {54}
[Analyze grammar]

tarpayan sa kalāṃl lokāntato viśrāntamādadhau |
iti śāstroditaṃ śrutvā sarve te bhikṣusāṃghikāḥ || 255 || {55}
[Analyze grammar]

śubheṣveva sadā nityaṃ saṃpraceruḥ samāhitaḥ |
mahārāja tvayāpyevaṃ caritavyaṃ śubhe sadā || 256 || {56}
[Analyze grammar]

bodhayitvā prajāñcaivaṃ sthāpanīyāḥ śubhe sadā |
tataste maṃgalaṃ nityaṃ sarvatrāpi bhavetkhalu |
kramādbodhicarīṃ prāpya saṃbodhipadamāpuṇyāḥ || 257 || {57}
[Analyze grammar]

iti tena samādiṣṭaṃ śrutvā sa nṛpatīśvaraḥ |
tathetyabhyanumoditvā prābhyanaṃdatsapārṣadaḥ || 258 || {58}
[Analyze grammar]

śṛṇvanti ye śrāvayantīha yaśca hiraṇyapāṇeravadānametat |
te kleśamuktāḥ sugatānubhaktāḥ prayānti nūnaṃ sugatālayeṣu || 259 || {59}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Hiraṇyapāṇi-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: