Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 8 - Devakulopanayana-parivarta

(Vaidya 83)

devakulopanayanaparivarto'ṣṭamaḥ /

iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśati kanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ / tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai / viṃśati ca kanyāsahasrāṇi rājñā śuddhodanena dattāni bodhisattvasyopasthānaparicaryāyai / viṃśati ca kanyāsahasrāṇi mitrāmātyātmajñātisālohitairdattāni bodhisattvasyopasthānaparicaryāyai / viṃśati ca kanyāsahasrāṇi amātyapārṣadyairdattāni bodhisattvasyopasthānaparicaryāyai //

tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ - yatkhalu deva jānīyāḥ - devakulaṃ kumāra upanīyatāmiti / rājā āha - sādhu, upanīyatāṃ kumāraḥ / tena hi maṇḍyatāṃ nagaram / upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni / apanīyantāmamaṅgalyāḥ kāṇakubjabadhirāndhamūkavisaṃsthitavirūparūpā aparipūrṇendriyāḥ / upanāmyantāṃ maṅgalāni / ghuṣyantāṃ puṇyabheryaḥ / tāḍyantāṃ maṅgalyaghaṇṭāḥ / samalaṃkriyantāṃ puravaradvārāṇi / vādyantāṃ sumanojñatūryatālāvacarāṇi / saṃnipātyantāṃ sarvakoṭṭarājānaḥ / ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ / yujyantāṃ kanyārathāḥ / upanāmyantāṃ pūrṇakumbhāḥ / saṃnipātyantāmadhīyānā brāhmaṇāḥ / alaṃkriyantāṃ devakulāni / iti hi bhikṣavo yathoktapūrvaṃ sarvaṃ kṛtamabhūt //

tato rājā śuddhodanaḥ svagṛhaṃ praviśya mahāprajāpatīṃ gautamīmāmantryaivamāha - alaṃkriyantāṃ kumāraḥ devakulamupaneṣyata iti / sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma //

tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha - amba kutrāhamupaneṣyata iti / āha - devakulaṃ putreti / tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata -

jātasya mahyamiha kampita trisahasraṃ śakraśca brahma asurāśca mahoragāśca /
candraśca sūrya tatha vaiśravaṇaḥ kumāro mūrdhnā krameṣu nipatitva namasyayanti // Verse 8.1 //
katamo'nyu deva mama uttari yo viśiṣṭo yasmin mama praṇayase tvamihādya amba /
devātideva ahu uttamu sarvadevaiḥ devo na me'sti sadṛśaḥ kuta uttaraṃ // Verse 8.2 //
lokānuvartana pratī iti amba yāsye dṛṣtvā vikurvita mamā janatā udagrāḥ /
(Vaidya 84)
adhimātru gaurava kariṣyati citrakāraḥ jñāsyanti devamanujā svaya devadevaḥ // Verse 8.3 //

iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma / devatāśatasahasrāṇi bodhisattvasya rathaṃ vahanti sma / anekāni ca devaputrāpsaraḥkoṭiniyutaśatasahasrāṇi gaganatalagatāni puṣpavarṣāṇyabhipravarṣanti sma / tūryāṇi ca pravādayanti sma / iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma / samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha acetanyo devapratimāḥ tadyathā - śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ - sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma / tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan / cailavikṣepāṇi cākārṣuḥ / sarvaṃ ca kapilavastumahānagaraṃ ṣaṅvikāraṃ prākampitam / divyāni ca kusumāni prāvarṣan / tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ / yeṣāṃ ca devānāṃ tāḥ pratimāḥ, te sarve svasvarūpamupadarśyemā gāthā abhāṣata -

no merū girirāja parvatavaro jātū name sarṣape
no sāgara nāgarājanilayo jātū name goṣpade /
candrāditya prabhaṃkarā prabhakarā khadyotake no name
prajñāpuṇyakulodito guṇadharaḥ kasmānname devate // Verse 8.4 //
yadvat sarṣapa goṣpade va salilaṃ khadyotakā bhavet
evaṃ ca trisahasra devamanujā ye keci mānāśritāḥ /
merūsāgaracandrasūryasadṛśo loke svayaṃbhūttamo
yaṃ loko hyabhivandya lābha labhate svargaṃ tathā nirvṛtim // Verse 8.5 //

asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante / ayaṃ bhikṣavo heturayaṃ pratyayo yenopekṣako bodhisattvo bhavati sma devakulamupanīyamāna iti //

iti śrīlalitavistare devakulopanayanaparivarto nāma aṣṭamo'dhyāyaḥ //


______________________________________________________________________


Like what you read? Consider supporting this website: