Lalitavistara-sutra [sanskrit]

50,833 words | ISBN-10: 9381574146 | ISBN-13: 9789381574140

The Sanskrit edition of the Lalitavistara: An important Sutra belonging to the Mahayana branch of Buddhism detailling the story of Gautama Buddha. The narrative starts with his descent from the Tushita heaven and continues to his first sermon at Varanasi.

Chapter 9 - Ābharaṇa-parivarta

(Vaidya 85)

ābharaṇaparivarto navamaḥ /

atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā, sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha - yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti / taṃ rājā āha - bāḍham / gāḍhaṃ kriyatāmiti //

tatra rājñā śuddhodanena pañcamātraiśca śakyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan / tadyathā - hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni / kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ - hanta deva maṇḍyatāṃ kumāra iti / rājā āha - alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ / mayāpi (kumārasya) sarvābharaṇāni kāritāni / te'vocan - saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu / tato'smākamamogho vyāyāmo bhaviṣyatīti //

tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato'bhūt / tatra mahāprajāpatyā gautamyā bodhisattvo'ṅke gṛhīto'bhut / aśītiśca strīsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma / daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma / pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma / tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan, tāni bodhisattvasya kāye ābadhyante sma / tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan, na bhāsante sma, na tapanti sma, na virocanti sma / tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate, evameva tānyābharaṇāni bodhisattvasya kāyaprabhayāspṛṣṭāni na bhāsante na tapanti na virocante sma / evaṃ ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma, jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //

tatra vimalā nāmodyānadevatā audārikamātmabhāvamabhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma -

sarveyaṃ trisahasra medinī sanagaranigamā pūrṇā kāñcanasaṃcitā bhavet surucira vimalā /
(Vaidya 86)
ekā kākiṇi jāmbukāñcane bhavati upahatā bhāsī itaraḥ sa kāñcana prabhasirirahitaḥ // Verse 9.1 //
jāmbūkāñcanasaṃnibhā punarbhavet sakara iya mahī
rome ābha pramukta nāyake hirisiribharite /
bhāsī na tapī na śobhate na ca prabhavati
ābhāye sugatasya kāyi no bhavati yatha masiḥ // Verse 9.2 //
sve tejena ayaṃ svalaṃkṛto guṇaśatabharito
no tasyābharaṇā virociṣū suvimalavapuṣaḥ /
candrasūryaprabhāśca jyotiṣā tatha maṇijvalanāḥ
śakrabahmaprabhā na bhāsate purata śirighane // Verse 9.3 //
yasyā lakṣaṇi kāyu citritaḥ purimaśubhaphalaiḥ
kiṃ tasyābharaṇebhiritvaraiḥ parakṛtakaraṇaiḥ /
apanethā bharaṇā ma heṭhatā abudha budhakaraṃ
nāyaṃ kṛttimabhūṣaṇārthika paramamatikaraḥ // Verse 9.4 //
ceṭasyābharaṇāni dethime surucira vimalā
sahajāto ya subhūṣi chandako nṛpatikulaśubhe /
tuṣṭā śākiya vismitāśca abhavanpramuditamanaso
vṛddhiḥ śākyakulanandasya cottamā bhaviṣyati vipulā // Verse 9.5 //

ityuktvā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //

// iti śrīlalitavistare ābharaṇaparivarto nāma navamo'dhyāyaḥ //



______________________________________________________________________


Like what you read? Consider supporting this website: