Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 46 - Uttara

uttara iti 46|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ śreṣṭhibhiḥ pauraissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe| rājagṛhe 'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī| tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ kālāttareṇa patnī āpannasattvā saṃvṛttā| sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā| dārako jātaḥ| tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti| jñātaya ūcuḥ| yasmāduttare nakṣatre jātastasmādbhavatūtara iti nāma|| uttaro dāraka unnīto vardhito mahānsaṃvṛttaḥ| pitā cāsya kālagata uttaraśca gṛhe svāmī saṃvṛttaḥ|| tenāpaṇa sthāpitaḥ krīṇāti vikrīṇīte krayavikrayeṇa jīvikāṃ kalpayati|| sa divasānudivasaṃ bhagavatsakāśamupasaṃkrāmati| tasya bhagavadarśanātsaddharmaśravaṇācca bhagavacchāsane prasādo jātaḥ| tasya pravrajyācittamutpannam|| sa mātaraṃ vijñāpayāmāsa ambānujānīhi māṃ bhagavacchāsaneṣu pravrajiṣyāmīti| tato mātā kathayati| putra tvamekaputrako yāvadahaṃ jīvāmi tāvanna pravrajitavyaṃ mṛtāyāṃ mayi yathākaraṇīyaṃ kariṣyasīti|| sa cottaro yatkiñcidupārjayati tatsarvaṃ mātre 'nuprayacchatyanenāmba śramaṇabrāhmaṇakṛpaṇavanīpakānpratipādayasveti| cāsya mātā lubdhā kuṭukuñcikā matsariṇī āgṛhītapariṣkārā tānkārṣāpaṇāngopāyitvā ye śramaṇa brāhmaṇāḥ piṇḍārthinastadgṛhaṃ praviśatti tānparibhāṣate pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣamaṭatheti| ca putraṃ visaṃvādapatyahamadya iyatāṃ bhikṣūṇāṃ bhojanaṃ prayacchāmīti||

yāvadasau kālaṃ kṛtvā preteṣūpapannā uttaraśca mātṛviyogāddānāni dattvā puṇyāni kṛtvā bhagavacchāsane pravrajitaḥ|| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ||

sa gaṅgātīre parṇakuṭiṃ kṛtvā dhyāyati| cāsya mātā pretalokopapannā nagnādagdhasthūṇāsadṛśī svakeśaromasaṃchannā sūcīchidropamamukhī parvatopamakukṣirādīptā saṃprajvalitā ekajvālībhūtārtasvaraṃ krandatto āyuṣmattamuttaramupasaṃkrāttā| yāvadāyuṣmatā uttareṇa pretī dṛṣṭā pṛṣṭā ca tvamevaṃvidheti|| pretī āha|

ahaṃ te jananī snigdhā yayā jāto 'si putraka|
annapānaviyukteṣu preteṣu samupāgatā||
pañcaviṃśati varṣāṇi yataḥ kālagatā hyaham|
nābhijānāmi pānīyaṃ kuto bhaktasya darśanam||

saphalānvṛkṣāngacchāmi niṣphalā bhavatti te pūrṇāni sarāṃsi gacchāmi tāni śuṣkāṇi satti|| sukhaṃ bhadattasya hi vṛkṣamūlaṃ bhajate śītalabhājana| kṛpāṃ janayitvā kṛpaṇāyai mahyaṃ dadasva toyaṃ tṛṣārtitāyai|| tata uttaro mātaramuvāca| amba nanu purā tvaṃ manuṣyabhūtā dānāni dāpitā puṇyāni kāriteti|| pretī āha| na mayā putraka mātsaryābhibhūtayā dānāni puṇyāni kṛtāni sarvaṃ tadarthajātaṃ pāpacittayā agnikhadāyāṃ nikhātam| tadidānīṃ putraka jñātigṛhaṃ gatvā chandanabhikṣaṃ kṛtvā mama nāmnā buddhapramukhaṃ bhikṣusaṅghaṃ bhojaya dakṣiṇāmādeśaya deśanāṃ ca kāraya| evaṃ pretayonermama mokṣaḥ syāditi|| uttara āha| evamastvamba kiṃ tu tvayā buddhātte sthātavyamiti|| pretī āha| putrakā 'patrape nagnā hriyānviteti|| uttara āha| amba yadā pāpaṃ karoṣi tadā nāpatrapitā idānīṃ kimarthaṃ phalakāle vyapatrapasa iti|| pretī āha| evaṃ bhavatvāgamiṣyāmīti||

tata uttareṇa jñātigṛhebhyaśchandanabhikṣaṇaṃ kṛtvā buddhapramukho bhikṣusaṅghaḥ śvo bhaktenopanimantrito gaṇḍīkāle ca buddhapramukho bhikṣusaṅghaḥ saṃnipatitaḥ ca pretī buddhātte sthitā| pretīdidṛkṣukāṇyanekāni prāṇiśatasahasrāṇi saṃnipatitāni| te tāṃ pretīṃ vikṛtāśrayāṃ dṛṣṭvā paraṃ saṃvegamupagatā bhagavato 'ttike cittaṃ prasādayāmāsuḥ|| tata āyuṣmānuttaro buddhapramukhaṃ bhikṣusaṅghaṃ praṇītenāhāreṇa saṃtarpya pretyā nāmnā dakṣiṇādeśanāṃ kārayāmāsa| bhagavāṃśca pañcāṅgopetena svareṇa svayameva dakṣiṇādeśanāmādiśati|

ito dānādvi yatpuṇyaṃ tatpretīmanugacchatu|
uttiṣṭhatāṃ kṣipramiyaṃ pretalokātsudāruṇāditi||

yāvadbhagavatā tadadhiṣṭhānaṃ tasyāḥ pretyā mahataśca janakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvānekaprāṇiśatasahasraiḥ satyadarśanaṃ kṛtaṃ ca prasannacittā kālagatā pretamaharddhikeṣūpapannā|| āyuṣmatottareṇa samanvāhṛtā pretamaharddhikeṣūpapannā| tata āyuṣmatā uttareṇoktam| ambāsti te śaktiḥ kriyatāṃ dānotsarga iti|| pretamaharddhikovāca| putra na śakṣyāmi nāsti me dāne 'bhilāṣa iti|| tata āyuṣmānuttaraḥ pretamaharddhikāmuvāca|

adyāpi te tiṣṭhati taccharīraṃ vivṛddhanirmāṃsatvagasthicarmaṃ
lobhāndhakārāvṛtalocanāyā nivartitaṃ yattvayā pretaloka iti||

yāvadāyuṣmatā uttareṇa subahu paribhāṣyaikā yamalī labdhā| tataḥ saṅghāya dattā| yena ca bhikṣuṇā saṅghamadhyātsā yamalī krītā tena mānavake sthāpitā|| tatastayā pretyā rātrāvupāgatyāpahṛtā|| tatastena bhikṣuṇā 'yuṣmata uttarāya niveditam| uttareṇa gatvā pretīṃ paribhāṣya punarapyānīya dattā|| evaṃ yāvattrirapi tasya bhikṣoḥ sakāśādapahṛtā āyuṣmatā cottareṇānīya dattā| bhikṣuṇā ca pāṭayitvā cāturdiśāya bhikṣusaṅghāya vilepanikāyāṃ sīvitā| tatastayā na punarapahṛtā||

ata evaṃ mātsaryaṃ sattvānāṃ viḍambanakaraṃ dṛṣṭvā mātsaryaprahāṇāya dhyāyitavyam| tathā evaṃvidhā doṣā na syuryathā tasyāḥ pretyā iti||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: