Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 47 - Jātyandha

jātyandha iti 47|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme|| athāyuṣmānnandakaḥ pūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāttaḥ pātracīvaraṃ pratisamarpya pretacārikāṃ carati sma|| adrākṣīdāyuṣmānnandakaḥ pretīṃ dagdhasthūṇāsadṛśīṃ jātyandhāṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ durgandhāṃ śmaśānasadṛśīṃ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṃ ye 'syāḥ samattata utpāṭyotpāṭya māṃsaṃ bhakṣayatti| marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayattī|| āyuṣmānnandakaḥ saṃvignaḥ pṛcchati| kiṃ tvayā bhagini prakṛtaṃ pāpaṃ yenaivaṃvidhaṃ duḥkhamanubhavasīti|| pretī āha| āditye hi samudgate na dīpena prayojanam| bhagavattametamarthaṃ pṛccha sa te asmākīnāṃ karmaplotiṃ vyākariṣyati yāṃ śrutvānye 'pīha sattvāḥ pāpātprativiraṃsyattīti|| athāyuṣmānnandako yena bhagavāṃstenopasaṃkrāttaḥ||

tena khalu punaḥ samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| tatra bhagavānāyuṣmattaṃ nandakamidamavocat| ehi nandaka svāgataṃ te kutastvaṃ nandaka etarhyāgacchasīti|| nandaka āha| āgacchāmyahaṃ bhadatta pretacārikāyāstatrāhaṃ pretīmadrākṣaṃ dagdhasthūṇāsadṛśīṃ svakeśaromasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣiṃ durgandhāṃ śmaśānasadṛśīṃ kākairgṛdhraiḥ śvabhiḥ sṛgālaiścābhidrutāṃ ye 'syāḥ samattata utpāṭyotpāṭya māṃsaṃ bhakṣayatti| marmavedanābhyāhatā ārtasvaraṃ krandati duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāyāṃ vedanāṃ vedayate| āha ca|
viśuṣkakaṇṭhoṣṭhapuṭā suduḥkhitā pravṛddhaśailopamacañcitāśrayā|
svakeśasaṃchannamukhī digambarā susūkṣmasūcīsadṛśānanā kṛśā||
nagnā svakeśasaṃchannā asthiyattravaducchritā|
kapālapāṇinī ghorā krandattī paridhāvate||
bubhukṣayā pipāsayā klāttā vyasanapīḍitā|
ārtasvaraṃ krandamānā duḥkhāṃ vindati vedanām|
kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|
yena evaṃvidhaṃ duḥkhamanubhavati bhayānakamiti||

bhagavānāha| pāpakāriṇī nandaka pretī icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi nandaka śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye|

bhūtapūrvaṃ nandakāsminneva bhadrakalpe viṃśatisahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ buddho bhagavān| sa vārāṇasīṃ nagarīmupaniśritya viharati ṛṣipatane mṛgadāve|| vārāṇasyāmanyatamā śreṣṭhiduhitā| dharmābhilāṣiṇī| yāvadasau dharmaṃ śrutvā saṃsāradoṣadarśinī nirvāṇe guṇadarśinī saṃvṛttā| mātāpitarāvanujñāpya bhagavacchāsane pravrajitā|| tasyā arthaṃ jñātibhirbhikṣuṇīvarṣakaḥ kāritaḥ| tatra śaikṣāśaikṣībhirbhikṣuṇībhiḥ sārdhaṃ prativasati| yāvattayā pramādācchikṣāśaithilyaṃ kṛtam|| tato bhikṣuṇībhirduḥśīleti niṣkāsitā|| tatastayā dānapatigṛhebhyaḥ pravṛttakāni chandakāni* * * * śaikṣāśaikṣīṇāṃ cāvarṇo bhāṣitaḥ bhikṣavaśca ye śīlavattastāndṛṣṭvā nayane nimīlitavatī||

kiṃ manyase nandaka śreṣṭhiduhitā iyaṃ pretī| yattayā varṣake mātsaryaṃ kṛtaṃ tena preteṣūpapannā| yattayā naityakasamucchedaḥ kṛtastena kākairgṛdhraiḥ kurkuraiścābhidrutā| yattayā śaikṣāśaikṣīṇāṃ bhikṣuṇīnāmavarṇo bhāṣitaḥ tena daurgandhyamāsāditam| yattayā śīlavato bhikṣūndṛṣṭvā nayane nimolite tena jātyandhā saṃvṛttā|| iti hi nandaka ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi te nandaka ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ te nandaka śikṣitavyam||

asminkhalu dharmaparyāye bhāṣyamāṇe daśabhiḥ prāṇiśatasahasraiḥ satyadarśanaṃ kṛtam|| tatra bhagavānbhikṣūnāmantrayate sma| ime cānye ca ādīnavā mātsarye vāgduścarite ceti jñātvā mātsaryasya vāgduścaritasya ca prahāṇāya vyāyattavyamityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: