Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 45 - Maudgalyāyana

maudgalyāyana iti 45|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati sma veṇuvane kalandakanivāpe| tena khalu punaḥ samayenāttarā ca rājagṛhamattarā ca veṇuvanamatrāttare pañca pretaśatāni dagdhasthūṇākṛtīni nagrāni svakeśasaṃchannāni parvatopamakukṣīṇi sūcīchidropamamukhāni ādīptāni pradīptāni saṃprajvalitānyekajvālībhūtānyārtasvaraṃ pralapamānāni duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāni vāyumaṇḍalavadākāśe paribhramatti na kkacitpratiṣṭhāṃ labhatte|| athāyuṣmānmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| tena te pretā dṛṣṭāḥ tairapi pretairāyuṣmānmahāmaudgalyāyanaḥ|| tataste ekasamūhenāyuṣmattaṃ mahāmaudgalyāyanamupasaṃkrāttāḥ| upasaṃkramya karuṇadīnavilambitairakṣarairekaraveṇocuḥ| vayaṃ smo bhadatta mahāmaudgalyāyana rājagṛhe pañca śreṣṭhiśatānyabhūvan| te vayaṃ matsariṇaḥ kuṭukuñcakā āgṛhītapariṣkārāḥ| svayaṃ tāvadasmābhirdānapradānāni na dattāni pareṣāmapi dānapradāneṣu dīyamāneṣu vidhnāḥ kṛtā dakṣiṇīyāśca bahavaḥ pretavādena paribhāṣitāḥ pretopapannā iva yūyaṃ nityaṃ paragṛhebhyo bhaikṣamaṭhatha| ete vayaṃ kālaṃ kṛtvā evaṃvidheṣu preteṣūpapannā iti bhadatta mahāmaudgalyāyana ye 'smākaṃ jñātayo rājagṛhe prativasatti teṣāmasmākīnāṃ karmaplotiṃ nivedya chandakabhikṣaṇaṃ kṛtvā buddhapramukhaṃ bhikṣusaṅghaṃ bhojayitvāsmākaṃ nāmnā dakṣiṇādeśanāṃ kārayitvā cāsmākaṃ pretayonermokṣaḥ syāditi|| adhivāsayatyāyuṣmānmahāmaudgalyāyanaḥ pretānāṃ tūṣṇībhāvena|| tata āyuṣmatā mahāmaudgalyāyanena teṣāṃ jñātigṛhebhyaśchandakabhikṣaṇaṃ kṛtvā buddhapramukho bhikṣusaṅghaḥ śco bhaktenopanimantritaḥ pretānāṃ ca niveditaṃ śvo bhagavānsabhikṣusaṅgho bhaktenopanimantritaḥ tatra yuṣmābhirāgattavyamiti| jñātīnāmapyārocitaṃ bhavadbhirāgattavyaṃ tatra jñātibhojane tānpretāndrakṣyāmaḥ|| athāyuṣmānmahāmaudgalyāyanaḥ svayamevodyukto bhojanaṃ pratijāgaritum||

atha prabhātāyāṃ rajanyāmāhāre sajjīkṛte gaṇḍīdeśakāle saṃprāpte tānpretānna paśyati| tata āyuṣmānmahāmaudgalyāyano divyena cakṣuṣā tānpretānsamanvāhartuṃ pravṛttaḥ| sarvasminneva magadhamaṇḍale nādrākṣīt| yāvatkrameṇa cāturdvīpikaṃ vyavalokayituṃ pravṛttaḥ| tatrāpi nādrākṣīt| tato yāvadasya jñānadarśanaṃ pravartate tato vyavalokayituṃ pravṛttaḥ| tatrāpi nādrākṣīt|| tata āyuṣmānmahāmaudgalyāyanaḥ saṃvigno bhagavate nivedayāmāsa bhagavanna me dānapatayo dṛśyatta iti|| bhagavānāha| ayaṃ maudgalyāyana khedamāpadyasva| sarvaśrāvakapratyekabuddhaviṣayamatikramyāparimāṇā lokadhātavaḥ satti| te karmavāyunā kṣiptāḥ| api maudgalyāyanādya tathāgatabalaṃ paśya sarvajñajñānadarśanaṃ vyaktīkariṣyāmi tathāgatavikurvitaṃ darśayiṣyāmi| ākoṭyatāṃ gaṇḍīti|| tato gaṇḍyamākoṭitāyāṃ sarvo bhikṣusaṅghaḥ saṃnipatitaḥ pretajñātayo 'nye ca kautūhalyābhyāgatāḥ sattvāḥ pretadarśanotsukāḥ saṃnipatitāḥ|| tato bhagavatā ṛdyā tathā darśitaṃ yathā pretā buddhaṃ bhagavattaṃ saśrāvakasaṅghaṃ bhuñjānaṃ paśyatti smṛtiṃ ca pratilabhatte jñātayo 'smadarthe buddhapramukhaṃ bhikṣusaṅghaṃ bhojayattīti|| tato bhagavānpañcāṅgopena svareṇa dakṣiṇāmādiśati|

ito dānādvi yatpuṇyaṃ tatpretānugacchatu|
uttiṣṭhattāṃ kṣipramete pretalokātsudāruṇāditi||

yāvadbhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā yāṃ śrutvānekaiḥ prāṇiśatasahasrairmātsaryamalaṃ prahāya satyadarśanaṃ kṛtaṃ te ca pretā bhagavati cittamabhiprasādya kālagatāḥ praṇīteṣu trayastriṃśeṣūpapannāḥ||

dharmatā khalu devaputrasya devakanyakāyā vāciropapannasya trīṇi cittānyutpadyatte kutaścyutaḥ kutropapannaḥ kena karmaṇeti| paśyatti pretebhyaścyutāḥ praṇīteṣu deveṣu trayastriṃśeṣūpapannā bhagavato 'ttike cittamabhiprasādyeti| atha pretapūrviṇāṃ devaputrāṇāmetadabhavat| nāsmākaṃ pratinūpaṃ syādyadvayaṃ paryuṣitaparivāsā bhagavattaṃ darśanāyopasaṃkrāmema yannu vayamaparyuṣitaparivāsā eva bhagavattaṃ darśanāyopasaṃkrāmeme pretapūrviṇo devaputrāścalavimalakuṇḍaladharā hārārdhahāravirājitagātrā maṇiratnavicitramaulayaḥ kuṅkumatamālapatraspṛkkādisaṃsṛṣṭagātrāstasyāmeva rātrau divyānāmutpalapadmapuṇḍarīkamandārakādīnāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā samattato veṇuvanaṃ kalandakanivāpamudāreṇāvabhāsenāvabhāsya bhagavattaṃ puṣpairākīrya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya|| atha bhagavānpretapūrviṇāṃ devaputrāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ dharmadeśanāṃ kṛtavānyāṃ śrutvā pretapūrvakairdevaputrairmahānviśeṣo 'dhigataḥ| te labdhalābhā iva vaṇijo bhagavattaṃ triḥ pradakṣiṇīkṛtya tatraivāttarhitāḥ||

tatra bhagavānāyuṣmattaṃ mahāmaudgalyāyanamāmantrayate| sādhu sādhu mahāmaudgalyāyana saphalaṃ te vaiyāvṛtyaṃ saṃvṛttaṃ yatte* * * * pretā deveṣu pratiṣṭhāpitāḥ| te 'syāṃ rātrau matsakāśamupakrāttāsteṣāṃ mayā dharmo deśitaḥ te labdhodayā labdhalābhāḥ prakrāttā iti||

tata āyuṣmatā mahāmaudgalyāyanena teṣāṃ jñātīnāmārocitam| te śrutvā paraṃ vismayamupagatā bhagavato 'ttike cittaṃ prasādayāmāsurbhūyaśca satkāraṃ pracakruriti|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyam| ete doṣā na bhavatti ye teṣāṃ pretānāmiti||

idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: