Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 44 - Varcaghaṭa

varcaghaṭa iti 44|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhissārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅgho rājagṛhamupaniśritya viharati veṇuvane kalandakanivāpe|| athāyuṣmānmahāmaudgalyāyanaḥ pūrvāhne nivāsya pātracīvaramādāya rājagṛhaṃ piṇḍāya prāvikṣat| rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścāpiṇḍapātapratikrāttaḥ pātracīvaraṃ pratisamarpya yena gṛdhrakūṭaḥ parvatastenopasaṃkrāttaḥ| upasaṃkramya gṛdhrakūṭaṃ parvatamavagāhyānyataradṛkṣamūlaṃ niśritya niṣaṇo divāvihārāya|| athāyuṣmānmahāmaudgalyāyanaḥ pretīmadrākṣīddagdhasthūṇāsadṛśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāṃ dhmāyattīmārtasvaraṃ krandattīṃ tṛṣārtāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ durgandhāṃ paramadurgandhāṃ varcaḥsadṛśīṃ varcohārāṃ tadapi kṛcchreṇāsādayattīm| dṛṣṭvā ca punarāyuṣmānmahāmaudgalyāyanaḥ saṃvignaḥ pretīṃ ca papraccha|

kiṃ tvayā prakṛtaṃ pāpaṃ yasya te īdṛśaṃ phalamiti||

pretī āha| prāgapakāriṇyahaṃ bhadatta mahāmaudgalyāyana etamarthaṃ buddhaṃ bhagavattaṃ pṛccha sa te 'smākīnāṃ karmaplotiṃ vyākariṣyatīti yāṃ śrutvānye 'pi sattvāḥ pāpakarmaṇaḥ prativiraṃsyattīti| athāyuṣmānmahāmaudgalyāyano yena bhagavāṃstenopasaṃkrāttaḥ||

tena khalu samayena bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ madhuramadhuraṃ dharmaṃ deśayati kṣaudraṃ madhvivāneḍakamanekaśatā ca parṣadbhagavataḥ sakāśānmadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ| tato buddhā bhagavattaḥ pūrvālāpinaḥ priyālāpina ehītisvāgatavādinaḥ smitapūrvaṅgamāśca| bhagavānāyuṣmattaṃ mahāmaudgalyāyanamidamavocat| ehi maudgalyāyana svāgataṃ te kutastvametarhyāgacchasīti|| mahāmaudgalyāyana āha| āgacchāmyahaṃ bhadatta pretacārikāyāḥ tatrāhaṃ pretīmadrākṣaṃ dagdhasthūṇāsadṛśīṃ nagnāṃ svakeśasaṃchannāṃ sūcīchidropamamukhīṃ parvatopamakukṣimādīptāṃ pradīptāṃ prajvalitāmekajvālībhūtāmārtasvaraṃ krandattīṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayamānāṃ darśanamātreṇa cāsyā nadyudapānāni śuṣyatti yadā devo varṣati tadā tasyā savisphuliṅgamaṅgāravarṣaṃpatati durgandhāṃ paramadurgandhāṃ varcaḥ sadṛśāṃ ca varcāhārāṃ tadapi kṛcchreṇāsādayattīm| āha ca|

* * * * * * * * * * * * * * * * * * * *
ārtasvarā krandamānā duḥkhāṃ vindati vedanām||1
yena hi varcadhānāni tena dhāvati duḥkhitā|
varcaḥ pāsyāmi bhokṣye ca tacca duḥkhena labhyate|| 2
kiṃ tayā prakṛtaṃ pāpaṃ martyaloke sudāruṇam|
yena evaṃvidhaṃ duḥkhamanubhavati bhayānakam|| 3

bhagavānāha| pāpakāriṇī maudgalyāyana pretī| icchasi tasyāḥ karmaplotiṃ śrotum|| evaṃ bhadatta|| tena hi maudgalyāyana śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye||

bhūtapūrvaṃ maudgalyāyana vārāṇasyāṃ nagaryāmanyatamaḥ pratyekabuddho hīnadīnānukampī prāttaśayanāsanasevī ca| sa vyādhito vārāṇasīṃ piṇḍāya praviśati| yāvadasya vaidyena sāṃpreyaṃ bhojanamupadiṣṭam| sa yenānyatamasya śreṣṭhino niveśanaṃ tenopasaṃkrāttaḥ|| tena ca śreṣṭhinā dṛṣṭaḥ pṛṣṭaśca kena te ārya prayojanamiti| tenoktaṃ kulasāṃpreyeṇa bhojaneneti|| tataḥ śreṣṭhinā vadhvā ājñā dattā āryāya sāṃpreyaṃ bhojanaṃ dātavyamiti|| atha tasyā vadhvā mātsaryamutpannaṃ yadyahamasmai adya bhojanaṃ pradāsyāmi śvo bhūya āgamiṣyatīti| tayā ekāttamapasṛtya varcasaḥ pātraṃ pūrayitvā upari bhaktena pracchādya tasmai pratyekabuddhāya dattam|| asamanvāhṛtya śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate| tena pratigṛhītaṃ pratigṛhya saṃlakṣitaṃ yathaitaddurgandhaṃ nūnamanayā 'medhyasya pūritamiti| tato 'sau mahātmā tadekātte chorayitvā prakrāttaḥ||

bhagavānāha| kiṃ manyase maudgalyāyana yo 'sau tena kālena tena samayena śreṣṭhivadhukā iyaṃ pretī| yadupādāyā 'nayā tādṛkpāpaṃ kṛtaṃ tataḥ prabhṛti nityaṃ narakatiryakpreteṣūpapadyate nityaṃ ca varcāhārā|| tasmāttarhi te maudgalyāyana mātsaryaprahāṇāya vyāyattavyaṃ yathā ete doṣā na syurye tasyāḥ pretyā evaṃ maudgalyāyana śikṣitavyam||

idamavocadbhagavānāttamanā āyuṣmānmaudgalyāyano 'nye ca devāsuragaruḍakinnaramahoragādayo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: