Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 29

āha, prāgantaḥkaraṇavṛttinirdeśaḥ, sargakramānugamātpūrvaṃ buddhyahaṃkāramanasāṃ vṛttinirdeśaḥ kartavyaḥ / kiṃ kāraṇam ? evaṃ hi sargakramo'nugato bhavati / kramabhede prayojanaṃ vaktavyamiti /
ucyate- na, indriyavṛttipūrvakatvāt / antaḥkaraṇasya hi indriyavṛttipravartakaḥ pratyayaḥ / tathā ca vakṣyati- dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiriti (ISk 30) / tasmātsargakrameṇa vinā tannirdeśaḥ prāgācāryeṇa kriyate iti /
āha, tadasambhavaḥ, śāstre prāgabhimānābhidhānāt / śāstraṃ hyevamāha- nu bhoḥ saṃjñā māturudare'vasthitaṃ kumāraṃ pratyabhinirviśata iti ? asmītyeṣā māhātmī saṃviditi / tathā kāryakāraṇavyūhasamakālaṃ māhātmyaśarīro'smīti pratibuddhyate / pravṛttāścaiva hyavyaktā bhavantyasmītyasmitāmātrāḥ / pramāṇaṃ ca śāstram / tasmātprāgantaḥkaraṇanirdeśaḥ kartavyaḥ /
ucyate- tannimittārthena vivakṣitatvāt / satyametat kāryakāraṇavyūhaniṣpattisamakālamasmītyeṣā māhātmī saṃvit pratyupadhīyate / śabdādiviṣayastvantaḥkaraṇapratyayaḥ śrotrādinimitta iti / etatpūrvaśabdena vivakṣitam / na ca nimittamatikramya naimittikābhidhānaṃ nyāyyam /
athavā naiva vayamidaṃ praṣṭavyā yathā prāgantaḥkaraṇavṛttinirdeśaḥ kartavya iti / kiṃ kāraṇam ? yasmāt

svālakṣaṇyaṃ vṛttistrayasya

svalakṣaṇameva svālakṣaṇyam / svārthe taddhitavṛttiḥ, anyabhāvastu kālaśabdavyavāyāditi / yathā buddhyahaṃkāramanasāṃ hi saukṣmyānna śakyaṃ svarūpamabhidhātumityato vṛttireva lakṣaṇabhāvenopadiśyate / śrotrādīnāmapi ca saukṣmyāllakṣaṇamapadeṣṭumaśakyamiti vṛttirevocyate, na lakṣaṇam / tadeva caiṣā lakṣaṇaṃ bhavati / yacchabdālocanasamarthaṃ tacchrotram / evamitareṣvapi vaktavyam / buddhyahaṃkāramanasāṃ ca lakṣaṇamadhyavasāyādyuktam / tadeva vṛttitvenācakṣāṇaḥ śrotrādīnāmeva cābhidadhānaṃ lakṣaṇaṃ cāpyācakṣāṇo vṛttivṛttimatorananyatvaṃ jñāpayati / anyathā tu yathādhyavasāyādi lakṣaṇamevaṃ rūpādiṣu pañcānāmalocanamātraṃ lakṣaṇamityucyate, na tu vṛttiriti / śrotrādivad buddhyādīnāmapi vyavasāyādayo vṛttirityucyate, na tu lakṣaṇam / tasmādanyathā nirdeśo jñāpakaṃ vṛttivṛttimatoranyatvasyeti vyākhyātā karaṇavṛttiḥ /

saiṣā bhavatyasāmānyā /

seti pūrvakṛtāṃ vṛttimabhisambadhnāti / eṣeti sarvanāmnā pratyākṛṣṭāṃ tāmeva pratyakṣaṃ prati nirdiśati / bhavatīti vakṣyamāṇena dharmāntareṇāsyāstadvattānubhāvitaṃ khyāpayati / asāmānyeti dharmamācaṣṭe / sāmānyā sādhāraṇetyarthaḥ / na sāmānyāsāmānyā / pratikaraṇaṃ niyatetyuktaṃ bhavati / hīyamanukrāntā karaṇaparvaṇo'dhyavasayādikā vṛttiriyaṃ vyastānāṃ karaṇānāṃ pratisvaṃ niyatā / tataścaiṣāṃ buddhyādīnāṃ kāryaviśeṣanimittabhāvasaṃsūcitasya svarūpasyāsaṃkaraḥ siddhaḥ /
āha, sāmānyaviśeṣayoritaretarāpekṣatvādasāmānyābhidhānena sāmānyasyāpyabhidhānādadhyavasāyādikā karaṇānāmasāmānyā vṛttirityukte'rthādāpannameṣāṃ sāmānyāpi vṛttirastīti / tasmādasāvapi vaktavyeti /
ucyate-

sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca // ISk_29 //

sāmānyā cāsau karaṇavṛttiḥ sāmānyakaraṇavṛttiḥ / prāṇaścādyo yeṣāṃ te prāṇādyāḥ, prāṇāpānasamānodānavyānāḥ pañca samastakaraṇavṛttiḥ pratyavagantavyeti / taiḥ sarvaiḥ sahitaḥ prāṇa iti vedānteṣvapi /
āha, ayuktametat / kasmāt ? dharmiṇo dharmyantaravṛttibhāvānupapatteḥ / vṛttirityayaṃ śabdo vyāpāramācaṣṭe / na ca dharmāntaraṃ dharmāntarasya vyāpāro bhavitumarhatīti /
ucyate- na kārye kāraṇopacārāt / satyametat / dharmī dharmyantarasya vṛttitvenāśakyaḥ parikalpayitum / kiṃ tu sāmānyakaraṇavṛttyā preryamāṇo vāyustatpravaṇatvāttatkāryatāṃ pratipadyate / tatra prāṇādikārye vāyau prāṇopacāraṃ kṛtvā evamucyate- prāṇādyā vāyavaḥ pañca /
tatpreraṇāsiddherayuktamiti cet syādetat, kathametadavagamyate'rthāntarapreritasya vāyoriyaṃ kriyā bhavati na punaḥ svatantrasyeti ?
ucyate- na svataḥ, tadvyatiriktatvānupapatteḥ / iheyamakasmādbhinnā kriyāvāyoḥ svato syāt, karaṇavṛttivyatiriktatvādvā / kiṃ cātaḥ ? tatra tāvatsvata upapadyate / kasmāt ? sarvatra prasaṃgāt svābhāvike hi vāyordiksaṃcāre'bhyupagamyamāne sarvatra tatsaṃbhavaḥ syāt / tataśca tiryakpātādivṛttirhanyeta, na cānyataḥ / kasmāt ? adarśanāt / na hi pṛthivyādīnāṃ vāyupreraṇasāmarthyaṃ kvacidupalabdham / bhastrādiṣu dṛṣṭamiti cenna, anyanimittatvāt / atrāpi caitravyāpāra upalabhyate ityavaśyamanyannimittamupalabhyate ityabhyupagantavyam / ātmeti cenna, kriyāpratiṣedhāt / upapāditametatpūrvamātmā niṣkriya iti / na ca niṣkriyasya preraṇamupapadyate / na ca nirnimittā svabhāvabhedānāmanākasmikatvāt / tasmādyattannimittaṃ samastakaraṇavṛttiḥ /
sa cāyaṃ vāyureka eva sthānasaṃcāraviśeṣānnānākhyo bhavati / yathaiko devadattaḥ pācako lāvaka iti kvacit / tadayuktam / kasmāt ? yugapatparasparātiśayavirodhāt / pūrvasmātpūrvasmāduttara uttaro vāyurbalīyāniti hyabhyupagamaḥ / tadetadekasyaikasminkāle nopapadyate / tasmādupapannaṃ prāṇādyā vāyavaḥ pañca /
kiṃ punareṣāṃ prāṇādīnāṃ lakṣaṇamiti ?
ucyate- dvividhāḥ prāṇādayaḥ / antarvṛttayo bahirvṛttayaśca / tatra mukhanāsikābhyāṃ pragamanātpraṇateśca prāṇaḥ / yo'yaṃ mukhanāsikābhyāṃ sañcarati so'ntarvṛttirvāyuḥ prāṇa ityabhidhīyate / kācitpraṇatirnāma bhūteṣu tadyathā praṇateyaṃ senā, praṇato'yaṃ vṛkṣaḥ, praṇato'yaṃ dharme, praṇato'yamarthe, praṇato'yaṃ kāme, praṇato'yaṃ vidyāyām / tadviparīteṣu bāhyaprāṇavṛttireṣā / prāṇiviṣaya evaiṣā bhavati / sa khalvayamatrābhivyakto bhavati / tadyathā mahatā duḥkhenābhiplutasya mahatā bandhunā viyuktasya, sahitasya saurabheyasya, nipānāvatīrṇasya mahiṣasyāvagateḥ /
apakramaṇāccāpānaḥ / yo'yaṃ rasaṃ dhātūn śukraṃ mūtraṃ purīṣaṃ vātārtavagarbhāṃścākarṣannadhogacchannayamantarvṛttirvāyurapāna ityabhidhīyate / yaccāpi kiṃcidapakramaṇaṃ nāma bhūteṣu tadyathā apakrānto'yaṃ dharmādibhyastadviparītebhyo iti bāhyā khalvapānavṛttireṣā / apānaviṣaya evaiṣa bhavati / balavattaraścāyaṃ prāṇodvāyoḥ kasmāt ? eṣā hyetaṃ prāṇamūrdhvaṃ vartamānamarvāgeva sanniyacchati arvāgeva sanniruṇaddhi / eṣo'trābhivyakto bhavati / tadyathā upakūpamupaśvabhraṃ parivartamānasyā__śatapadīṃ laṅghayataḥ /
hṛdyavasthānātsaha bhāvācca samānaḥ / yastvayaṃ prāṇāpānayormadhye hṛdyavatiṣṭhate sa samāno vāyurantarvṛttiḥ yaścāpi kaścitsaha bhāvo nāma bhūteṣu dvandvārāmatā / tadyathā saha dāsye, saha yakṣye, saha tapaścariṣyāmi saha bhāryāputrairbandhubhiḥ suhṛdbhiśca vartiṣya bāhyā samānavṛttireṣā / samānaviṣaya evaiṣa bhavati iti / balavattaraḥ khalvayaṃ prāṇāpānābhyām / eṣa hyetau prāṇāpānau ūrdhvamarvākca vartamānau madhya eva sanniyacchati, madhya eva sanniruṇaddhi, sa caiṣau'trābhivyakto bhavati / tadyathā srutasārasya sārameyasya, anaḍuho voḍhabhārasya, dharmābhitaptāyā eḍakāyā ardhārdhakāyaṃ śakaśaketi / prāṇānte sarvaprāṇināṃ prāṇāpānāvutsṛjyordhvamadhaśca muktayoktrau hayāviva viṣamaṃ saṃcārayan śarīraṃ sa parāsyati /
mūrdhārohaṇadātmotkarṣaṇāccodānaḥ / yastvayaṃ prāṇāpānasamānānāṃ sthānānyatikramya rasaṃ dhātūṃścādāya mūrdhānamārohati tataśca pratihato nivṛttaḥ sthānakaraṇānupradānaviśeṣādvarṇapadavākyaślokagranthalakṣaṇasya śabdasyābhivyaktinimittaṃ bhavati ayamantarvṛttirvāyurudāna ityucyate / yaścāpi kaścidātmotkarṣo nāma bhūteṣu tadyathā hīnādasmi śreyān, sadṛśena sadṛśaḥ, sadṛśādasmi śreyān, śreyasā sadṛśaḥ, śreyaso śreyān / etasmiṃstathā rūpābhimāno prāptavidyastu / tadyathā bahvantaraviśeṣādalpāntaraviśeṣo'smyaguṇavato guṇavānasmīti bāhyodānavṛttireṣā / udānaviṣaya evaiṣa bhavati / balavattaraḥ khalvayaṃ pūrvabhyaḥ / katham ? eṣa hyetānprāṇādīnūrdhvamavāṅmadhye ca vartamānānūrdhvamevonnayati, ūrdhvamevotkarṣati / sa caiṣo'trābhivyakto bhavati śītodakena paryukṣitasya prāsamasiṃ vikośaṃ codyatamabhipaśyataḥ /
śarīravyāpteratyantāvinābhāvācca vyānaḥ / yastvayamālomanakhāccharīraṃ vyāpya rasādīnāṃ dhātūnāṃ pṛthivyādināṃ vyūhaṃ marmaṇāṃ ca praspandanaṃ prāṇādīnāṃ ca sthitiṃ karoti so'ntarvṛttirvyānaḥ / yaścāpi kaścidatyantāvinābhāvo nāma bhūteṣu tadyathā pativratā bhartāraṃ mṛtamapyanugacchati bhavāntare'pyayameva bhartā syāt tathā dharmādibhistadviparītaiśceti bāhyo vyānaviṣaya evaiṣa prabhavati / balavattamaścāyaṃ sarvebhyaḥ / katham ? anena hi vyāpte śarīradaṇḍake tadvaśīkṛtānāṃ prāṇādīnāṃ samā sthitirbhavati / sa eṣo'ntakāle prāṇabhṛtāmavinābhāvena vartamāno'bhivyajyate / tadyathā tarhi pādau haimau śītībhūtau gulphe jaṅghe urū kaṭirudaramuraḥkaṇṭhe'sya khuraghuro vartate (?) ityavaiṣo bāhyo vyāna iti / evamete prāṇādyāḥ sthānakāryaviśeṣasūcitāḥ pañca vāyavo vyākhyātāḥ teṣāṃ prerikā sāmānyakaraṇavṛttiḥ /
eṣā ca tantrāntareṣu prayatna ityucyate / sa ca dharmādisaṃskārabhāvanāvaśādanuparato jīvanam / āha ca

vṛttirantaḥ samastānāṃ karaṇānāṃ pradīpavat /
aprakāśā kriyārūpā jīvanaṃ kāyadhārikā //
yāvadaniruddhā tu hanti vāyuṃ rajo'dhikā /
dharmādyanāvṛttivaśāttāvajjīvati mānavaḥ //

atra ca sāmānyakaraṇavṛttigrahaṇasāmarthyātprāṇādyāḥ pañca vāyavaḥ / buddhīndriyāṇi ṣaṣṭham / karmendriyāṇi saptamam / pūraṣṭamam / pūrityahaṃkārāvasthāsaṃvidhamadhikurute / yasmādāha- tatra

saṃvidahaṃkāragataṃ kāryaṃ kāraṇaṃ pūrayati yasmāt /
tasmātpūrityuktā pratyavabhāsāṣṭamaṃ bhoktuḥ //

cāhaṅkāragatā saṃvid buddhigataiva puruṣeṇopalabhyate /
yasmādvakṣyati-

ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ /
kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti // (ISk 36)
sarvapratyupabhogaṃ yasmātpuruṣasya sādhayati buddhiḥ // (ISk 37)

tasmātsaiva pūriti / śāstraṃ caivamāha- prāṇāpānasamānodānavyānāḥ pañca vāyavaḥ / ṣaṣṭhaṃ manaḥ / saptamī pūraṣṭamī vāk / vāggrahaṇena karmendriyaparvaṇo grahaṇam / manograhaṇena buddhīndriyaparvaṇaḥ / tadetatprāṇāṣṭamaṃ vaikārikaṃ guṇaśarīrasya paridraṣṭuḥ kṣetrajñasya śarīramādadānasya nityaṃ stambhasthānīyaṃ pratyaṅgaṃ bhavati, acchedyamabhedyamadāhyamavināśyamavikampyam / anityāni punarbhautikāni bāhyāni kuśamṛttikāsthānīyāni upacīyante ceti /
āha, kutaḥ punariyaṃ prāṇādivṛttiḥ pravartata iti ? ucyate- karmayonibhyaḥ / mahataḥ pracyutaṃ hi rajo vikṛtam aṇḍasthānīyāḥ pañca karmayonayo bhavanti- dhṛtiḥ śraddhā sukhā vividiṣā avividiṣeti / āha ca

pracyuto mahato yastu na prāpto jñānalakṣaṇam /
vyāpāro jñānayonitvātsā yoniḥ kukkuṭāṇḍavat //

tāsāṃ lakṣaṇaviṣayasatattvaguṇasamanvayā bhavanti / tatra lakṣaṇaṃ tāvat vyavasāyādapracyavanaṃ dhṛtiḥ / phalamanabhisandhāya śāstrokteṣu kāryeṣvavaśyakartavyatābījabhāvaḥ śraddhā / dṛṣṭānuśravikaphalābhilāṣadvārako hi buddherābhogaḥ sukhā / vettumicchā vividiṣā / tannivṛttiravividiṣā / tatra yadāyaṃ jantuḥ śubhāśubheṣu kāryeṣu vṛttyanusārī jijñāsurajijñāsurvā śarīraṃ parityajati tāmeva karmayonimupapadyate / tasyāmupapannastāmeva bhāvayati / etattāvallakṣanasatattvam / āha ca

vāci karmaṇi saṃkalpe pratijñāṃ yo na rakṣati /
tanniṣṭhastatpratijñaśca dhṛteretaddhi lakṣaṇam //
anasūyā brahmacaryaṃ yajanaṃ yājanaṃ tapaḥ /
dānaṃ parigrahaḥ śaucaṃ śraddhāyāṃ lakṣaṇaṃ smṛtam //
sukhārthī yastu seveta vidyāṃ karma tapāṃsi /
prāyaścittaparo nityaṃ sukhāyāṃ sa tu vartate //
dvitvaikatvapṛthaktvaṃ nityaṃ cetanamacetanaṃ sūkṣmam /
satkāryamasatkāryavividiṣitavyaṃ vividiṣāyāḥ //
viṣapītasuptamattavadavividiṣā dhyāyināṃ sadā yoniḥ /
kāryakaraṇakṣayakarī prākṛtikā gatiḥ samākhyātā //

viṣayasatattvaṃ punaḥ sarvaviṣayiṇī dhṛtiḥ / āśramaviṣayiṇī śraddhā / dṛṣṭānuśravikaviṣayiṇī sukhā / vyaktaviṣayiṇī vividiṣā / avyaktaviṣayiṇyavividiṣā / guṇasamanvayastu rajastamobahulā dhṛtiḥ / sattvarajobahulā śraddhā / sattvatamobahulā sukhā / rajobahulā vividiṣā / tamobahulāvividiṣā iti / uktaṃ ca

lakṣaṇaviṣayasatattvaṃ traiguṇyasamanvayaṃ ca pañcānām /
yonīnāṃ yo vidyādyativṛṣabhaṃ taṃ tvahaṃ manye //

ityuktāḥ prāṇādayo yonayaśca /
etad dvayamadhigamya samyaṅmārgānugamanaṃ kuryāt / rajastamodharmādisādhanabhāvavinivṛttitastvatra prāṇānāmantarvṛttiranupādhikatvādanivartyā / bahirvṛttistu mārgāmārgaviṣayatayā prayoktavyā / kathamityucyate- prāṇaviṣayā tāvatpraṇatirdharmādiviṣaya evāparoddhavyā / tato hyasya sattvavṛddhiḥ, sattvavṛddheścottarottarabuddhirūpādhigamaḥ / apānaviṣayastvapakramaṇaṃ dharmādiviṣaya evāparoddhavyamevaṃ hyasya khyātiviṣayākārasya tamaso nirhrāsaḥ / tataścottarottarabuddhirūpādhigamaḥ / tathā samānaviṣayaṃ sāhacaryasattvadharmānuguṇaṃ kuryāt / yasmācchāstramāha- sattvārāmaḥ sattvamithunaśca sadā syāditi / ātmotkarṣa tūdānaviṣayam / avidyāparvaṇo'ntyaṃ rūpaṃ vivarjya tatpratipakṣairnivartayet / atyantāvinābhāvaṃ ca vyānaviṣayaṃ jñānaviṣaya eva bhāvayet / yonīnāṃ catasṛṇāṃ dharmatābījatāmevādadyāt / avividiṣāmapi aniṣṭaphalahetuṣu bhāvayet / so'yaṃ dharmādiṣu pravaṇastatpratipakṣāpakrāntaḥ sattvārāmo vinivṛttābhimāno jñānaniṣṭhaḥ saviśuddhayoniracireṇa parama brahmopapadyata iti / āha ca

bāhyāṃ prāṇavivṛttiṃ samyaṅmārge budhaḥ pratiṣṭhāpya /
vinivṛttavikharakaluṣo dhruvamamṛtaṃ sthānamabhyeti //
pañcānāṃ yonīnāṃ dharmādinimittatāṃ ca saṃsthāpya /
paripakvamityadhastānna punastadbhāvito gacchet //
iti vyākhyātā vyastasamastā karaṇānāṃ vṛttiḥ // 29 //

Like what you read? Consider supporting this website: