Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 30

āha, yeyamekaikasmin rūpādāvarthe karaṇacatuṣṭayasya vṛttiḥ kiṃ yugapat āhosvit krameṇeti ? kutaḥ saṃśaya iti cet ubhayathā dṛṣṭatvāt / ihaikārthaviṣayāṇāṃ yugapadapi vṛttirdṛṣṭā / tadyathā candramaṇḍale cakṣuṣāṃ manaso / kramaśaśca tadyathā ghaṭe madhūdakapayasām / ekārthaviṣayaṃ ca karaṇacatuṣṭayam / ato naḥ saṃśayaḥ kiṃ cakṣurmanovadyugapadasya vṛttiḥ, āhosvinmadhvādivatkrameṇeti ?
ucyate- yathādarśanamapi tāvaducyatām / kimatra yuktaṃ bhavān manyate ? sa cetsapyagupadekṣyasi ko nirbandhastadeva pratipadyāmahe iti /
yadyavaṃ tasmādidamasmaddarśanam

yugapaccatuṣṭayasya tu vṛttiḥ

tuśabdo'vadhāraṇārthaḥ yugapadevetyarthaḥ / buddhyahaṃkāramanasāṃ hi buddhīndriyāṇāṃ ca samānadeśatvam / tatra na śakyata etadvaktuṃ sati śaktisadbhāve viṣayasambandhe ca kasyacittatra vṛttiḥ kasyacinneti / kiṃ cānyat / meghastanitādiṣu kramānupalabdheḥ / yadi hi krameṇa śrotrādīnāmantaḥkaraṇasya ca bāhye'rthe vṛttiḥ syādapi tarhi meghastanitakṛṣṇasarpālocanādiṣvapyupalabhyate kramaḥ / na tūpalabhyate / tasmādyugapadeva bāhye'rthe catuṣṭayavṛttiriti /
ucyate- yaduktaṃ śrotrādīnāmantaḥkaraṇasya cābhinnakālaṃ vṛttirityatra brūmaḥ, ayuktametat / kiṃ kāraṇam ? yasmādasmākaṃ

kramaśaśca tasya nirdiṣṭā /

tasyeti catuṣṭayamapi sambadhyate / caśabdo'vadhāraṇārthaḥ / kramaśa evetyarthaḥ / kramaśa eva hi bāhyāntaḥkaraṇavṛttyorekārthanipātaḥ /
yattūktaṃ samānadeśānāṃ śaktisambandhasadbhāve vṛttyabhāvānupapattiriti, atra brūmaḥ- cakṣurādivadetatsyāt / tadyathā cakṣustvacoḥ samānadeśatve śaktiviṣayasambandhopapattau rajodhūmātapādigataḥ sparśa evopalabhyate, na rūpam / evamihāpi syāt / tasmāt

dṛṣṭe tathāpyadṛṣṭe

kramaśa eva catuṣṭayasya vṛttiḥ / adṛṣṭagrahaṇena punaratrātīnāgatavyavahitaviṣayagrahaṇam / tatrātītaṃ dvividham, dṛṣṭaviṣayadṛṣṭaviṣayaṃ ca / atrāpi dṛṣṭaviṣayaṃ pratyabhijñānamityabhipretam, adṛṣṭaviṣayaṃ smṛtiḥ / tu liṅgāgamābhyāmakasmādvā bhavati / tathā ca vṛṣagaṇavīreṇāpyuktaṃ bhavati ___ anāgatavyavahitaviṣayajñānaṃ tu liṅgagāgamābhyām / āha ca

viṣayendriyasaṃyogātpratyakṣajñānamucyate /
tadevātīndriyaṃ jātaṃ punarbhāvanayā smṛtiḥ //
tadeva bhāvanāpekṣajñānaṃ kālāntare punaḥ /
tatraiva sendriyaṃ jātaṃ pratyabhijñānamucyate //
tatra duṣṭe kramaḥ prati nāsti sandehaḥ /

yatpunaretaduktaṃ dṛṣṭe meghastanitakṛṣṭasarpālocanādau kramānupalabdheryugapaccatuṣṭayasya vṛttirityatra brūmaḥ- etadapyayuktam / kiṃ kāraṇam ? yasmāt

trayasya tatpūrvikā vṛttiḥ // ISk_30 //

na tāvad buddhyahaṃkāramanasāṃ sākṣād bāhyārthagrahaṇasāmarthyamasti, antaḥkaraṇānupapattiprasaṃgāt, śrotrādivaiyarthyaprasaṃgāt, dvāridvārabhāvavyāghātaprasaṅgācca / tasmātpūrvaṃ śrotrādīnāmarthasambandho'sti meghastanitādāvapyavaśyametadabhyupagantavyam / paścāttu tadvṛttyupanipātādantaḥkaraṇasyetyasti kramo'trāpi / tatra yaduktaṃ meghastanitādiṣu kramānanugate yugapaccatuṣṭayasya vṛttirityetadayuktam /
anyaistvanyathānvayo darśitaḥ / tadyathā catuṣṭayasya mano'haṃkārabuddhīnāmantaḥkaraṇānāṃ bāhyenaikena karaṇena śrotreṇa cakṣuṣā saha catuṣṭayasyetyarthaḥ / asya dṛṣṭe vartamāne yugapadvṛttiḥ pūrvācāryairnirdiṣṭā / ācāryeṇa tu krameṇetyarthaḥ / adṛṣṭe'tītādāvapi kramaśaśca krameṇaiva, yatastrayasyāntaḥkaraṇasya tatpūrvikā bāhyendriyapūrvikā vṛttiḥ / yadā yathānubhavastathā saṃskāraḥ, yathā ca saṃskārastathā smṛtirityevaṃ vṛttirbāhyendriyapūrviketi // 30 //

Like what you read? Consider supporting this website: