Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 31

āha, kiṃ punareṣāṃ karaṇānāṃ svaviṣayaniyamena vṛttirbhavati āhosvidvyatikareṇeti ?
ucyate- nanu ca prāgeva rūpādiṣu pañcānāmālocanamātramiṣyate vṛttiriti (ISk 28) coktvācāryeṇānte'padiṣṭaṃ saiṣā bhavatyasāmānyeti (ISk 29) / tatraivaṃ gate bhavataḥ saṃśayaḥ /
kutaḥ ityucyate- satyamevaitat / tathāpi jāyate saṃśayaḥ / kutaḥ ? karaṇāntareṇa svaviṣayopalabdhau karaṇāntarautsukyadarśanāt / iha karaṇāntareṇa cakṣuṣāmradāḍimādirūpopalabdhau satyāṃ karaṇāntarasya jihvālakṣaṇasyautsukyaṃ pravṛttiścopalabdhā / tadyadi svaviṣayaniyatānīndriyāni, naiṣāṃ karaṇāntaraviṣayopalambhāttatsāhacaryāpekṣaḥ svaviṣayagrahaṇabhāvaḥ syāt / asti ca / tasmādupapannaḥ saṃśayaḥ / tatredānīṃ bhavataḥ pratipattiriti /
ucyate- atrāpi nāstīndriyāṇāṃ svaviṣayagrahaṇavyatikaraḥ / kiṃ tarhi

svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttim /
puruṣārtha eva heturna kenacit kāryate karaṇam // ISk_31 //

yasya karaṇasya vṛttirapadiṣṭā tadyathā śrotrasya śabdagrahaṇam, cakṣuṣo rūpagrahaṇam ityādi / tāmeva pratipadyante- svaviṣayajidhṛkṣayāvalambanta ityarthaḥ / parasparasyākūtaṃ parasparākūtam / ākūtamabhiprāyo'bhisandhirityarthaḥ / parasparākūtaṃ hetuḥ pratipatterasyāḥ, seyaṃ parasparākūtahetukī / parasparākūtaṃ pratipatteḥ kāraṇamiti kṛtvā tācchabdyaṃ labhate / tadyathā dadhitrapusaṃ jvaraḥ / etaduktaṃ bhavati yadā cakṣuṣāmradāḍimādi rūpamupalabdhaṃ bhavati tadā rasanendriyamupāttaviṣayasya cakṣuṣo vṛttiṃ saṃvedya svaviṣayajighṛkṣayautsuktavadvikāramāpadyate, rasanasya vṛtiṃ saṃvedya pādau viharaṇamārabhete hastāvādānaṃ, tāvadyāvadasau viṣayo rasanendriyayogyatāṃ nītaḥ / tato rasanaṃ svaviṣaye pravartate / evamitareṣvapi vaktavyam /
āha, yadyevaṃ tena tarhīndriyāntaravṛttisaṃvedane'kṣapratyayavatvaprasaṃgaḥ / yadi tarhīndriyāntareṇendriyāntarasya vṛttiḥ saṃvedyate, prāptamasya pratyayavattvam / athāpratyayamindriyaṃ parasparākūtasaṃvedanaṃ, tarhi na vācyamiti / kiṃ ca parasparadvāridvārabhāvaprasaṃgaśca / indriyāntaraṃ cedindriyāntarasya vṛttiṃ saṃvedya svārthamākāṃkṣet, prāptamasya dvāritvamitarasya ca dvāratvam / tadayuktamindriyāṇāṃ parasparākūtasaṃvedanamiti /
ucyate- na, upacārāt / prāgevopadiṣṭamasmābhirapratyayamindriyamiti / kiṃ tarhi svaviṣayasya paṭoḥ sahacāriṇamarthamindriyāntaraviṣayatāmāpannaṃ saṃspṛśya svabhāvata indriyāntaraṃ svaviṣayaṃ prati sākāṃkṣaṃ bhavati, tatsannidhau vikriyādarśanāt / tatra saṃvedanamupacaryaivamucyate ityadoṣaḥ / kiṃ cānyat / bhautikāvayavapratyayavivṛttivattadvivṛtteḥ / yathā buddheḥ prasādamanantaraṃ bhautikānāmavayavānāṃ mukhanayanādīnāṃ prasādo bhavati, na caiṣāṃ pratyayavattvam, evamihāpi syāt / na ca pratyayavattvam / etena dvāridvārabhāvaḥ pratyuktaḥ /
mano'dhiṣṭhānasāmarthyādvā / athavā parasparaviṣayamākūtaṃ parasparākūtam, yathā jalaviṣayaḥ puruṣaḥ jalapuruṣaḥ / ākūtamicchā saṃkalpaḥ mana ityarthaḥ / sa heturasyāḥ seyaṃ parasparākūtahetukī tām / etaduktaṃ bhavati, yathā kiṃcidindriyaṃ viṣaye pravṛttaṃ bhavati tadā taddvāreṇa samastamarthamupalabhya tatsahacāriṇamarthāntaramākāṃkṣadindriyāntaraṃ vṛttyā pratitiṣṭhate / tenākāṃkṣāvatā manasādhiṣṭhitāmindriyaṃ vikriyāmāpadyate / tathā ca tantrāntare'pyuktaṃ- "yasya yasyendriyasya viṣayaṃ manodhyāyatyabhisampattyarthena tasya tasyautsukyaṃ pravṛttiśca bhavatīti /" etaduktaṃ svāṃ svāṃ pratipadyante parasparākūtahetukīṃ vṛttiriti /
kimindriyaṃ manovṛttyādhiṣṭhāya svaviṣaye pravartayati yathā paraśvādīṃścaitra iti ?
netyucyate / kiṃ tarhi svaviṣayasaṃkalpānugṛhītasya manasaḥ saṃsparśātsvayamevendriyaṃ svaviṣayaṃ pratipadyate / kasmāt ? prayogaśaktyasiddheḥ / na hi yathā caitrasya paraśvādiprayogaśaktiḥ siddhā evaṃ manasa indriyaprayogaśaktiḥ / tasmādayuktamindriyasya manaḥ prerakamiti / raja iti cetsyānmatam, rajaso hīndriyāntaraprayogasāmarthyaṃ vidyate / tasmādayuktamuktaṃ prayogaśaktyasiddhernendriyāṇāṃ manaḥprayojakamiti / etaccāyuktam ? kasmāt ? aviśeṣāt / indriyāntare'pi hi tarhi rajo'stītyata ātmabhūtenaivāsya nimittena pravṛttirapratiṣiddhā, kiṃ manasā parikalpiteneti ? kiṃ cānyat, karaṇāntarānupapatteḥ / caitro hi paraśvādīnāṃ prayogaṃ karaṇāntareṇa karoti / na tu manasaḥ karaṇāntaramastītyasamānam / pāṇivaditi cenna caitravyāpārāpekṣatvāt / tadapi hi caitravyāpārāpekṣaṃ pravartate na svataḥ / kiṃca tadvyatirekeṇa pravṛttyupalabdheḥ / yasya hi prayojakāntarāpekṣā pravṛttiḥ na tasya kadācidapi svatantrasya bhavati / asti tu saṃkalpavyatirekeṇa meghastanitādiṣvindriyasya pravṛttiḥ / tasmānnendriyāntarasya manaḥ kārakam / na cetkārakaṃ yathā maulānāṃ guṇānāmevamihāpi puruṣārtha evaṃ heturna kena citkāryate karaṇamiti siddham // 31 //

Like what you read? Consider supporting this website: