Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCXIV

śrīvālmīkiruvāca |
ityuktavatyatha munau nabhaso nanāda varṣāmṛtābhramiva dundubhirāmaro drāk |
śuklīkṛtākhilakakubvadanā tuṣāravarṣopamā bhuvi papāta ca puṣpavṛṣṭiḥ || 1 ||
[Analyze grammar]

kiṃjalkajāladivasāntaghanāṅgarāgā vātāvadhūtasitakesaragaurahārā |
puṣpodarotthamṛdusīkaraśītalāṅgā prāptā svayaṃ surapurādiva puṇyalakṣmīḥ || 2 ||
[Analyze grammar]

kalpāntakālakapikampitaśuṣkaśākhātsvargadrumātpatitamāśu viḍambayantī |
tārāgaṇaṃ prathitabhāsamanalpahāsamāśāmukhaprasṛtabhairavamambarasthā || 3 ||
[Analyze grammar]

sā puṣpavṛṣṭiratha dundubhinādagarjatkiṃjalkapuñjajaladā śamamājagāma |
āpūritākhilasabhā himahāripuṣpapūreṇa kautukavikāsakarīkṣaṇena || 4 ||
[Analyze grammar]

tāni divyāni puṣpāṇi yathāsthānamadhaḥsthitāḥ |
vasiṣṭhāya namaskṛtvā sabhyāḥ saṃśokitāṃ jahuḥ || 5 ||
[Analyze grammar]

daśaratha uvāca |
aho'nusuviśātmānaḥ saṃsāravitatākṛteḥ |
viśrāntāḥ smaściraṃ śrāntāḥ śuddhā meghā ivācale || 6 ||
[Analyze grammar]

karmaṇāmavadhiḥ pūrṇo dṛṣṭaḥ sīmānta āpadām |
jñātaṃ jñeyamaśeṣeṇa viśrāntāḥ smaḥ pare pade || 7 ||
[Analyze grammar]

dhyānalabdhaparavyomacirānubhavanabhramaiḥ |
dhāraṇādhāraviśrāntyā dehasaṃtyajanakramaiḥ || 8 ||
[Analyze grammar]

saṃkalpanavanirmāṇaiḥ svapnadṛṣṭijagajjvaraiḥ |
śuktirūpyānubhavanaiḥ svapnātmamṛtidarśanaiḥ || 9 ||
[Analyze grammar]

ananyaiḥ pavanaspandairananyaiḥ saliladravaiḥ |
indrajālapurāpūrairgandharvanagarotkaraiḥ || 10 ||
[Analyze grammar]

māyāpūrṇapurābhogairmṛgatṛṣṇānadīrayaiḥ |
āyatau pavanasparśairdvicandrānubhavodayaiḥ || 11 ||
[Analyze grammar]

madabhraṃśapuraspandairmudhā tvavanikampanaiḥ |
bālayakṣādyanubhavaiḥ khakeśoṇḍrakadarśanaiḥ || 12 ||
[Analyze grammar]

evamādibhiranyaiśca dṛṣṭāntaiḥ svānubhūtidaiḥ |
aho nu mārjitā dṛśyadṛṣṭirbhagavatā mama || 13 ||
[Analyze grammar]

śrīrāma uvāca |
naṣṭo mohaḥ padaṃ prāptaṃ tvatprasādānmunīśvara |
saṃpanno'hamahaṃ satyamatyantamavadātadhīḥ || 14 ||
[Analyze grammar]

sthito'smi gatasaṃdehaḥ svabhāve brahmarūpiṇi |
nirāvaraṇavijñānaḥ kariṣye vacanaṃ tava || 15 ||
[Analyze grammar]

smṛtvā smṛtvā'mṛtāsekasaukhyadaṃ vacanaṃ tava |
arhito'pi ca śāntopi hṛṣyāmīva muhurmuhuḥ || 16 ||
[Analyze grammar]

naiva me'dya kṛtenārtho nākṛteneha kaścana |
yathā sthito'smi tiṣṭhāmi tathaiva vigatajvaraḥ || 17 ||
[Analyze grammar]

upāyastu tathā tena dṛṣṭirvāstīha kīdṛśī |
aho nu vitatā bhūmiḥ kaṣṭametādṛśī daśā || 18 ||
[Analyze grammar]

na śatrurna ca mitraṃ me na kṣetraṃ durjano janaḥ |
durbodhaiṣā jagatkṣubdhā śāntā sarvārthasundarī || 19 ||
[Analyze grammar]

kathametāṃ jano vetti vinā bhavadanugraham |
vinaiva setuṃ potaṃ vā bālo'bdhiṃ laṅghayetkatham || 20 ||
[Analyze grammar]

lakṣmaṇa uvāca |
janmāntaropacitasaṃśayanāśanena janmāntaropacitapuṇyaśatoditena |
jāto'dya me munivacaḥparibodhanena jāto'dya me manasi candra iva prakāśaḥ || 21 ||
[Analyze grammar]

īdṛśyāṃ dṛśyamānāyāṃ dṛśi doṣadaśāśataiḥ |
kāṣṭhavaddahyate lokaḥ svadurbhagatayā tayā || 22 ||
[Analyze grammar]

viśvāmitra uvāca |
aho bata mahatpuṇyaṃ śrutaṃ jñānaṃ munermukhāt |
yena gaṅgāsahasreṇa snātā iva vayaṃ sthitāḥ || 23 ||
[Analyze grammar]

śrīrāma uvāca |
saṃpadāmatha dṛṣṭīnāṃ śāstrāṇāmāpadāṃ girām |
deśānāmatha dṛṣṭānāṃ dṛṣṭaḥ sīmānta uttamaḥ || 24 ||
[Analyze grammar]

nārada uvāca |
yanna śrutaṃ brahmaloke svarge bhūmitale tathā |
karṇau tajjñānamākarṇya yātau me'dya pavitratām || 25 ||
[Analyze grammar]

lakṣmaṇa uvāca |
hārdaṃ bāhyaṃ ca timiramapamṛṣṭavatā tvayā |
mune paramabhānutvaṃ nūnaṃ naḥ saṃpradarśitam || 26 ||
[Analyze grammar]

śatrughna uvāca |
nirvṛto'smi praśānto'smi prāptosmi paramaṃ padam |
cirāya paripūrṇo'smi sukhamāse ca kevalam || 27 ||
[Analyze grammar]

daśaratha uvāca |
bahujanmopalabdhena puṇyenāyaṃ munīśvaraḥ |
dhīraḥ kathitavānnastadyena pāvanatāṃ gatāḥ || 28 ||
[Analyze grammar]

śrīvālmīkiruvāca |
iti teṣu vadatsvatra sabhyeṣu saha bhūbhṛtā |
vasiṣṭhaḥ sa uvācedaṃ jñānapāvanayā girā || 29 ||
[Analyze grammar]

rājanraghukulaikendo yadahaṃ vacmi tatkuru |
itihāsakathānte hi pūjanīyā dvijātayaḥ || 30 ||
[Analyze grammar]

tadadya brāhmaṇaughāṃstvaṃ sarvakāmaiḥ prapūraya |
vedārthasamanuṣṭhānaphalaṃ prāpsyasi śāśvatam || 31 ||
[Analyze grammar]

mokṣopāyakathāvastusamāptau dvijapūjanam |
śaktitaḥ kīṭakenāpi kāryaṃ kimu mahībhṛtā || 32 ||
[Analyze grammar]

iti maunaṃ vacaḥ śrutvā sahasrāṇi nṛpo daśa |
dūtairākārayāmāsa dvijānāṃ vedavādinām || 33 ||
[Analyze grammar]

mathurāyāṃ surāṣṭreṣu gauḍeṣu ca vasanti ye |
tebhyaḥ kulebhyaḥso'bhyarcya samānīya dvijanmanām || 34 ||
[Analyze grammar]

adhikātyadhikajñānaprakṛtadvijabhojanaḥ |
tadā daśasahasrāṇi bhojayāmāsa bhūpatiḥ || 35 ||
[Analyze grammar]

yathābhimatabhojyānnadānadakṣiṇayā tayā |
evaṃ saṃpūjya tānviprānpitṛndevānnṛpāṃstathā || 36 ||
[Analyze grammar]

paurāmātyāṃstathā bhṛtyāndīnāndhakṛpaṇāṃśca tān |
tasmindaśaratho rājā dine saha suhṛjjanaiḥ || 37 ||
[Analyze grammar]

labdhasaṃsṛtisīmāntaścakārotsavamuttamam |
tathā nṛpagṛhe tasminkauśeyamaṇikāñcane || 38 ||
[Analyze grammar]

bhūṣite nagare caiva gīrvāṇanagasundare |
nanṛturmattakāminyo vilāsinyo gṛhe gṛhe || 39 ||
[Analyze grammar]

lasadvaṃśalatākāṃsyavīṇāmurajamardalam |
tāṇḍavenoddhatārāvamanyonyetaraśekharāḥ || 40 ||
[Analyze grammar]

kṣubdhīkṛtāpaṇakarabhrāntipallavitāmbarāḥ |
mugdhāṭṭahāsavikṣiptadantendukiraṇacchaṭāḥ || 41 ||
[Analyze grammar]

madākulitahuṃkārā līlāsu taralasvarāḥ |
ekapādatalāghātahelāhatadharātalāḥ || 42 ||
[Analyze grammar]

sragdāmatāravigalatkusumāsārapāṇḍurāḥ |
dhārāpātitavicchinnahāramuktāskhalatpadāḥ || 43 ||
[Analyze grammar]

lolābharaṇasākāraṃ kāmaṃ nanṛturaṅganāḥ |
peṭhuḥ sphuṭapadaṃ viprā bandino'pyaṅganāśca tāḥ || 44 ||
[Analyze grammar]

papuruttāṇḍavaṃ pānaṃ pānapā madaśālinaḥ |
bhojyaṃ bubhujire citraṃ bhūṣitā bhojanārthinaḥ || 45 ||
[Analyze grammar]

sudhādiparilepena rañjitā gṛhabhittayaḥ |
rejū rāmendubhānena puṣpadhūpavilepanaiḥ || 46 ||
[Analyze grammar]

vāsāṃsi vasitāścitrāṇyuttamasragvibhūṣaṇāḥ |
ceruḥ paricarāśceṭyaścārugandhā nṛpādhvare || 47 ||
[Analyze grammar]

dehayaṣṭiṣu saṃyojya vanitā yakṣakardamam |
jagmustāṇḍavanartakyaḥ śrṛṅgārātmāṅgaṇāntaram || 48 ||
[Analyze grammar]

bhavabahulaniśāvasānaharṣāditi ghanamutsavameva saptarātram |
daśarathanṛpatiḥ sadānabhogaśriyamakarotpadamakṣayaṃ sametaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: