Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVII

śrīvasiṣṭha uvāca |
evamantarviveko yaḥ sa mahāniha rāghava |
yogyo jñānagiraḥ śrotuṃ rājeva nayabhāratīm || 1 ||
[Analyze grammar]

avadāto'vadātasya vicārasya mahāśayaḥ |
jaḍasaṅgojjhito yogyaḥ śaradindoryathā nabhaḥ || 2 ||
[Analyze grammar]

tvametayā khaṇḍitayā guṇalakṣmyā samāśritaḥ |
manomohaharaṃ vākyaṃ vakṣyamāṇamidaṃ śrṛṇu || 3 ||
[Analyze grammar]

puṇyakalpadrumo yasya phalabhārānataḥ sthitaḥ |
muktaye jāyate jantostasyedaṃ śrotumudyamaḥ || 4 ||
[Analyze grammar]

pāvanānāmudārāṇāṃ parabodhaikadāyinām |
vacasāṃ bhājanaṃ bhūtyai bhavyo bhavati nādhamaḥ || 5 ||
[Analyze grammar]

mokṣopāyābhidhāneyaṃ saṃhitā sārasaṃmitā |
triṃśaddve ca sahasrāṇi jñātā nirvāṇadāyinī || 6 ||
[Analyze grammar]

dīpe yathā vinidrasya jvalite saṃpravartate |
āloko'nicchato'pyevaṃ nirvāṇamanayā bhavet || 7 ||
[Analyze grammar]

svayaṃ jñātā śrutā vāpi bhrāntiśāntyaikasaukhyadā |
āprekṣya varṇitā sadyo yathā svargataraṅgiṇī || 8 ||
[Analyze grammar]

yathā rajjvāmahibhrāntirvinaśyatyavalokanāt |
tathaitatprekṣaṇācchāntimeti saṃsāraduḥkhitā || 9 ||
[Analyze grammar]

yuktiyuktārthavākyāni kalpitāni pṛthakpṛthak |
dṛṣṭāntasārasūktāni cāsyāṃ prakaraṇāni ṣaṭ || 10 ||
[Analyze grammar]

vairāgyākhyaṃ prakaraṇaṃ prathamaṃ parikīrtitam |
virāgo vardhate yena sekeneva marau taruḥ || 11 ||
[Analyze grammar]

anubandhena sahitaṃ diṣṭatattvanirūpaṇam |
sārdhaṃ sahasraṃ granthasya yasminhṛdi vicārite |
prakāśācchuddhatodeti maṇāviva sumārjite || 12 ||
[Analyze grammar]

mumukṣuvyavahārākhyaṃ tataḥ prakaraṇaṃ kṛtam |
sahasramātraṃ granthasya yuktigranthena sundaram || 13 ||
[Analyze grammar]

svabhāvo hi mumukṣūṇāṃ narāṇāṃ yatra varṇyate |
athotpattiprakaraṇaṃ dṛṣṭāntākhyāyikāmayam || 14 ||
[Analyze grammar]

saptagranthasahasrāṇi vijñānapratipādakam |
jāgatī draṣṭṛdṛśyaśrīrahaṃtvamitirūpiṇī || 15 ||
[Analyze grammar]

anutpannaivotthiteva yatreti parivarṇyate |
yasminśrute jagadidaṃ śrotāntarbudhyate'khilam || 16 ||
[Analyze grammar]

sāsmadyuṣmatsavistāraṃ salokākāśaparvatam |
piṇḍagrahavinirmuktaṃ nirbhittikamaparvatam || 17 ||
[Analyze grammar]

pṛthvyādibhūtarahitaṃ saṃkalpa iva pattanam |
svapnopalambhabhāvābhaṃ manorājyavadātatam || 18 ||
[Analyze grammar]

gandharvanagaraprakhyamarthaśūnyopalambhanāt |
dvicandravibhramābhāsaṃ mṛgatṛṣṇāmbuvartanam || 19 ||
[Analyze grammar]

nauyānalolaśailābhaṃ satyalābhavivarjitam |
cittabhramapiśācābhaṃ nirbījamapi bhāsuram || 20 ||
[Analyze grammar]

kathārthapratibhāsābhaṃ vyomamuktāvalīnibham |
kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi || 21 ||
[Analyze grammar]

yathā nabhasi nīlatvamasadevotthitaṃ sadā |
abhittiraṅgarahitamupalabdhimanoharam || 22 ||
[Analyze grammar]

svapne vā vyomni vā citramakartṛ cirabhāsuram |
avahnireva vahnitvaṃ dhatte citrānalo yathā || 23 ||
[Analyze grammar]

dadhātyevaṃ jagacchabdarūpārthamasadātmakam |
taraṅgotpalamālābhaṃ dṛṣṭanṛtyamivotthitam || 24 ||
[Analyze grammar]

cakracītkārapūrṇasya jalarāśimivodyatam |
śīrṇapatraṃ bhraṣṭanaṣṭaṃ grīṣme vanamivārasam || 25 ||
[Analyze grammar]

maraṇavyagracittābhaṃ śilāgṛhaguhāspadam |
andhakāraguhaikaikanṛttamunmattaceṣṭitam || 26 ||
[Analyze grammar]

praśāntājñānanīhāraṃ vijñānaśaradambaram |
samutkīrṇamiva stambhe citraṃ bhittāvivoditam || 27 ||
[Analyze grammar]

paṅkādivābhiracitaṃ sacetanamacetanam |
tataḥ sthitiprakaraṇaṃ caturthaṃ parikalpitam || 28 ||
[Analyze grammar]

trīṇi granthasahasrāṇi vyākhyānākhyāyikāmayam |
itthaṃ jagadahaṃbhāvarūpasthitimupāgatam || 29 ||
[Analyze grammar]

draṣṭṛdṛśyakramaṃ prauḍhamityatra parikīrtitam |
daśadiṅmaṇḍalābhogabhāsuro'yaṃ jagadbhramaḥ || 30 ||
[Analyze grammar]

itthamabhyāgato vṛddhimiti tatrocyate ciram |
upaśāntiprakaraṇaṃ tataḥ pañcasahasrakam || 31 ||
[Analyze grammar]

pañcamaṃ pāvanaṃ proktaṃ yuktisaṃtatisundaram |
idaṃ jagadahaṃ tvaṃ ca sa iti bhrāntirutthitā || 32 ||
[Analyze grammar]

itthaṃ saṃśāmyatītyasminkathyate ślokasaṃgrahaiḥ |
upaśāntiprakaraṇe śrute śāmyati saṃsṛtiḥ || 33 ||
[Analyze grammar]

prabhraṣṭacitraseneva kiṃcillabhyopalambhanā |
śatāṃśaśiṣṭā bhavati saṃśāntabhrāntarūpiṇī || 34 ||
[Analyze grammar]

anyasaṃkalpacittasthā nagaraśrīrivāsatī |
alabhyavastupārśvasthasvapnayuddhacirāravā || 35 ||
[Analyze grammar]

śāntasaṃkalpamattābhrabhīṣaṇāśaniśabdavat |
vismṛtasvapnasaṃkalpanirmāṇanagaropamā || 36 ||
[Analyze grammar]

bhaviṣyannagarodyānaprasūvandhyāmalāṅgikā |
tasyā jihvocyamānograkathārthānubhavopamā || 37 ||
[Analyze grammar]

anullikhitacitrasya citravyāpteva bhittibhūḥ |
parivismaryamāṇārthakalpanānagarīnibhā || 38 ||
[Analyze grammar]

sarvartumadanutpannavanaspandāsphuṭākṛtiḥ |
bhāvipuṣpavanākāravasantarasarañjanā || 39 ||
[Analyze grammar]

antarlīnataraṅgaughasaumyavārisaritsamā |
nirvāṇākhyaṃ prakaraṇaṃ tataḥ ṣaṣṭhamudāhṛtam || 40 ||
[Analyze grammar]

śiṣṭo granthaḥ parīmāṇaṃ tasya jñānamahārthadaḥ |
buddhe tasminbhavecchreyo nirvāṇaṃ śāntakalpanam || 41 ||
[Analyze grammar]

acetyacitprakāśātmā vijñānātmā nirāmayaḥ |
paramākāśakośācchaḥ śāntasarvabhavabhramaḥ || 42 ||
[Analyze grammar]

nirvāpitajagadyātraḥ kṛtakartavyasusthitaḥ |
samastajanatārambhavajrastambho nabhonibhaḥ || 43 ||
[Analyze grammar]

vinigīrṇayathāsaṃkhyajagajjālātitṛptimān |
ākāśībhūtaniḥśeṣarūpālokamanaskṛtiḥ || 44 ||
[Analyze grammar]

kāryakāraṇakartṛtvaheyādeyadṛśojjhitaḥ |
sadeha iva nirdehaḥ sasaṃsāro'pyasaṃsṛtiḥ || 45 ||
[Analyze grammar]

cinmayo ghanapāṣāṇajaṭharāpīvaropamaḥ |
cidādityastapaṃllokānandhakāroparopamam || 46 ||
[Analyze grammar]

paraprakāśarūpo'pi paramāndhyamivāgataḥ |
ruddhasaṃsṛtidurlīlaḥ prakṣīṇāśāviṣūcikaḥ || 47 ||
[Analyze grammar]

naṣṭāhaṃkāravetālo dehavānakalevaraḥ |
kasmiṃścidromakoṭyagre tasyeyamavatiṣṭhate |
jagallakṣmīrmahāmeroḥ puṣpe kvacidivālinī || 48 ||
[Analyze grammar]

paramāṇau paramāṇau cidākāśaḥ svakoṭare |
jagallakṣmīsahasrāṇi dhatte kṛtvātha paśyati || 49 ||
[Analyze grammar]

vitatatā hṛdayasya mahāmaterhariharāñjajalakṣaśatairapi |
tulanameti na muktimato yataḥ pravitatāsti niruttamavastunaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: