Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| trayodaśo'dhyāyaḥ ||

bhagavān-
mukhyamūrtiḥ śilābhirvā lohairvā dārubhistu |
sudhābhirvā prayatnena mṛdābhirvābhikalpayet|| 13.1 ||
mukhyamūrtimṛttikayā kartumicchati cedrame|
ārabhya vatsarāntena kuryāttāḥ śāsvatīḥ samāḥ|| 13.2 ||
tiṣṭheyurnātra saṃdeho racanā tu tathāvidhā|
yadyat krameṇa kartavyaṃ mūrtīnāṃ vastulepanam|| 13.3 ||
tatprakāraṃ pravakṣyāmi śṛṇuṣva kamalālaye|
(1)prathamaṃ dārusaṃghāto dvitīyaṃ rajjuveṣṭanam|| 13.4 ||
(1.. prathamaḥ)
mṛdālepastṛtīyastu (2)turīyo nāḍibandhanam|
pañcamo rajjuveṣṭaḥ syānnārikelatvacā punaḥ|| 13.5 ||
(2.. turīyaṃ)
miśritā mṛttikā ṣaṣṭhī saptamaṃ rajjuveṣṭanam|
aṣṭamaḥ śarkarālepo navamaṃ maṭayojanam|| 13.6 ||
bhūṣaṇaṃ daśamaṃ viddhi (3)śuklālepamataḥ param|
dvādaśo varṇalepaḥ syāttattanamūrtyanusārataḥ|| 13.7 ||
(3.. ekādaśamataḥ param| śuklālepanamuddiṣṭaṃ)
varṇalepavidhānaṃ tu mūlamūrtervinā bhavet|
[candanāgarutailādyairmūlabimbānulepanam|]
puroditānāṃ bimbānāṃ mūlānāṃ mānamucyate|| 13.8 ||
ṛjvīmekāṃ purā bhūmau mūrtiṃ śilpī vilekhayet|
tatra mānādikaṃ sarvamādāya tadanantaram|| 13.9 ||
taruṇā śilayā vāpi kalpayed bimbamuttamam|
aṣṭādhikaśatāṃśo yaḥ sonnateraṅgulo bhavet|| 13.10 ||
dve aṅgule kalā netraṃ golakaṃ bhāva eva ca|
aṅgulādaṣṭabhāgo yaḥ sa yavaḥ parikīrtitaḥ|| 13.11 ||
ṣaṭkalaṃ ca parijñeyaṃ tālaṃ bimbādikarmaṇi|
mukhāṅganābhimeḍhrakṣmāstālamānāstathoruyuk|| 13.12 ||
dvitālaṃ ca tathā jaṅghe gulphajānugalaṃ (4)ca kam|
tryaṅgulaṃ tryaṅgulaṃ jñeyamityunmānamudāhṛtam|| 13.13 ||
(4.gra. rame|)
jaṭādharāṇāṃ bimbānāṃ dīrghahrāsavaśena tu|
catuṣkalaṃ ca trikalaṃ mānaṃ mānādbahiḥ kṣipet|| 13.14 ||
tripañcasaptaśikharo mauliraṣṭakalonnataḥ|
nirjaṭānāṃ lalāṭordhve makuṭaṃ suśobhanam|| 13.15 ||
kalena hrāsavṛddhistu kārye tvatra hyavekṣayā|
yathoditeṣu bhāgeṣu ekaikenāṅgulena tu|| 13.16 ||
āsyanāsālalāṭārthaṃ vadanāṃśaṃ bhajet tridhā|
tato'grataḥ kalāmānaṃ ghrāṇaṃ syāt tilapuṣpavat|| 13.17 ||
kalārdhena tu vistāraḥ sonnatistatpuṭadvayam|
nāsāgragrāhanirmuktaṃ gojimānaṃ caturyavam|| 13.18 ||
taccaturyavamānena ghrāṇāgreṇāntarīkṛtam|
ardhāṅgulaṃ cottaroṣṭhamadharoṣṭhaṃ tu sāṅgulam|| 13.19 ||
golakaṃ cubukaṃ viddhi sṛkviṇyau caturaṅgule|
ādyasya nāsikāṃśasya madhyabhāgasamāśrite|| 13.20 ||
kuryānnetraśruticchidre tatra netre kalāntare|
kalāyāmasamaṃ dairghyāt kalārdhena tu vistṛtam|| 13.21 ||
yadutpaladalākāraṃ dviyavenādhikaṃ tu tat|
kuryāt padmadalākāraṃ netrārdhaṃ vṛttatārakam|| 13.22 ||
tāradaighyaṃ tribhāgena tvādyasyānyasya cādhikam|
yavenaikena vārdhena jyotistatpañcabhāgakam|| 13.23 ||
tribhāgenāpi vihitaṃ tatpadmadalalocanam|
dviṣaḍyavaṃ, netrakośaṃ vistāreṇa yavādhikam|| 13.24 ||
sārdhāṅguladvayaṃ dairghyāt dve kale bhrūlate smṛte|
madhyato dviyave bālacandratulye sulakṣaṇe|| 13.25 ||
tadantaraṃ kalārdhaṃ ca tatkoṭisamasūtrake|
śrotre dvyaṅgulavistīrṇe (5)āyāmena dvigolake|| 13.26 ||
(5.gra. āyāme)
dviyavaḥ kaṇṭhaparidhiparvaṇī dve caturyave|
madhyaṃ tābhyāṃ tathā viddhi droṇī sārdhāṅgulā tu vai|| 13.27 ||
kalārdhena tu tacchidraṃ pāśamānaṃ yathāruci|
aṅgulādvikalāntaṃ tu vaiṣamyamapi yatra tat|| 13.28 ||
antaśchidrairvinirmuktaṃ tadvijñeyaṃ caturyavam|
sadalaṃkaraṇopetamevaṃ śrotradvayaṃ smṛtam|| 13.29 ||
catuṣkalaṃ lalāṭaṃ tu śikhare dve dvigolake|
ucchrāyāt tryaṅgule caiva hyagrato'ṅgulavistṛte|| 13.30 ||
keśabhūmeḥ samudbhūtaṃ lalāṭopari saṃsthitam|
kuryāt kalārdhamānaṃ tu vaktraṃ cālakasaṃśrayam|| 13.31 ||
kapolaparidhiṃ kuryāt (6)karṇāt karṇagataṃ samam|
tanmadhye vartulau bhāṇḍau paricchinnau puroditaiḥ|| 13.32 ||
(6.gra. kaṣṭhātkaṇṭhagataṃ samam|)
śirasaḥ pariṇāhaṃ tu viddhi ṣaṭtriṃśadaṅgulam|
śrotrakoṭidvayāccaiva mastakasya yadantaram|| 13.33 ||
satkambusadṛśī grīvā mūlamadhyāgrato hi |
paridherdvadaśa kalā ekaviṃśāṅgulāgrataḥ|| 13.34 ||
aṣṭādaśāṅgulā caiva svāṅgāt tryaṃśena vistṛtā|
tanmūlavistṛtau skandhau tuṅgau vṛttāyatau samau|| 13.35 ||
ṣaḍaṅgulaṃ tadbāhulyaṃ bāhumānamathocyate|
skandhottamāṅgaṃ trikalaṃ sandhyantaṃ ṣaṭkalaṃ smṛtam|| 13.36 ||
saṃdhervai maṇibandhāntaṃ mānaṃ navakalaṃ smṛtam|
maṇermadhyamaśaṅkhānto hastaḥ saptāṅgulo mataḥ|| 13.37 ||
parijñeyaṃ kalāhīnaṃ tanmānaṃ madhyamāṅgule|
taccaturyavahīnāṃ ca vāmā tu pradeśinī|| 13.38 ||
dvikalā ca parijñeyā sāṅguṣṭhā tu kanīyasī|
dviparvā ca smṛto'ṅguṣṭhaḥ sarvāścāṅgulivistṛtāḥ|| 13.39 ||
sarvāsāṃ mūlaparyantād hrāsayecca yavaṃ yavam|
agraparvārdhamānena kāryā liṅgopamā nakhāḥ|| 13.40 ||
mānamaṅguṣṭhamūlasya paridheśca yadaṅgulam|
taccaturyavahīneṃ ca jñeyaṃ triṣvaṅgulīṣu ca|| 13.41 ||
nyūnāṅgule kalā sārdhā prāgvad hrāsaśca veṣṭanāt|
aṅguṣṭhamaṅgulaṃ cāgrāt tisro ṣaḍ yavā smṛtāḥ|| 13.42 ||
ardhāṅgulāgrato nyūnā viddhi madhyakramakṣatam|
na ca (7)lakṣā samaṃ cāgrātsāṅguladvitalaṃ karaḥ|| 13.43 ||
(7.gra. lakṣmā)
īṣannimnatalaṃ caiva lakṣmarekhāvibhūṣitam|
śākhāmūlāvadheḥ pāṇibāhulyaṃ dve yave'ṅgulam|| 13.44 ||
caturyavādhikaṃ caiva maṇibandhāvaderbhavet|
madhye kalārdhatulyaṃ tu tadbāhulyaṃ bhaved rame|| 13.45 ||
maṇibandhāvadherbāhuveṣṭanaṃ ṣaṭkalaṃ smṛtam|
saṃdheḥ saptakalaṃ viddhi sāṅgulaṃ triyavaṃ smṛtam|| 13.46 ||
hīnamardhāṅgulenaiva mūlādvai navagolakam|
tathaiva saṃdherūrdhvaṃ tu vistāraḥ prāgvadatra ca|| 13.47 ||
atrāpi pūrvavad dṛṣṭvā kāryāntasthā kṣiti svayam(?)|
tālaṃ galāvadhestyaktvā tanmānenāntarīkṛte|| 13.48 ||
stanadvayaṃ samaṃ kuryāt taddhārā ca samāṃsalā|
nimnaṃ hṛdgolakārdhena ūrdhvato ratnarāḍyutam|| 13.49 ||
stanābhyāṃ trikalau bāhyau triyavaṃ stanamaṇḍalam|
yavonnataṃ tathā cāgrād vistṛtaṃ tena cūcukam|| 13.50 ||
locanaṃ triyavaṃ sārdhaṃ kakṣamānamudāhṛtam|
skandhamānavinirmuktaṃ ṣaṣṭhamaṃ (8)śālayeśśamam(?)|| 13.51 ||
(8.gra. sāvadheḥ)
droṇīnikāyasadṛśamadhyarāśeḥ samāṃsalam|
kakṣāntarveṣṭanaṃ viddhi pañcatāraṃ salocanam|| 13.52 ||
vināṅguladvayenaiva dve tāle dviguṇīkṛte|
yavatrayasamāyukte viddhi tatkukṣiveṣṭanam|| 13.53 ||
triyavonā kalāmānaṃ vijñeyaṃ nābhimaṇḍalam|
tanmānaṃ syāt (9)triyavonaṃ tu taṃ nimnataṃ(10) vidhīyate|| 13.54 ||
(9.gra. tryavonaṃ| `triyavonaṃ' iti paṭhanīmaṃ, yadyapi akṣarādhikam|)
(10.gra. tvaṃ. `tantimnatvaṃ' iti paṭhitavyam|)
paridhirnābhimadhye tu tritālaḥ sa trilocanam|
ṣaḍgolakaṃ ca tanmānaṃ paridhyardhaṃ kaṭeḥ smṛtam|| 13.55 ||
karikumbhopamau pīnau paritaḥ pañcagolakau|
sphijau kaupīnarājīva dvyaṅgulā mūlataḥ smṛtā|| 13.56 ||
parito dvyaṅgulaṃ mānaṃ meḍhraṃ tu trikalaṃ bhavet|
caturyavaṃ ca tatkośaṃ veṣṭanaṃ tu ṣaḍaṅgulam|| 13.57 ||
dvyaṅgulau vṛṣaṇau dairghyānmūlāntasamavistṛtau|
parito dvyaṅgulaṃ viddhi pāyurandhraṃ suvartulam|| 13.58 ||
ūrumānaṃ parijñeyaṃ madhyabhūmernavāṅgulam|
ṣaṭkalaṃ mūladeśācca agrāntaṃ trikalaṃ smṛtam|| 13.59 ||
hīnamekāṅgulenaiva dvikalaṃ jānumaṇḍalam|
vistāreṇonnatatvena caturyavasamaṃ tu tat|| 13.60 ||
jaṅghāmūle parijñeyaṃ veṣṭanaṃ navagolakam|
dvisaptāṅgulakaṃ madhye sārdhapañcakalaṃ tataḥ|| 13.61 ||
atrāpi veṣṭanaṃ viddhi tṛtīyāṃśena vistṛtam|
madhyamūlāvasānebhyo vistāramānuguṇyataḥ|| 13.62 ||
bhujābhyāṃ madhyadeśasya tathāṅguligaṇasya ca|
ūruyugmasya jaṅghābhyāmāpādyā dvipahastatā|| 13.63 ||
satālabhaṅgamānaṃ ca dairghyaṃ vai caraṇaṃ smṛtam|
pārṣṇidvigolakatate tanmadhye sāṅgule kale|| 13.64 ||
dvikalaṃ cāśritaṃ caiva bāhulyena kalā (11)samam‌|
padamaṅguṣṭhanikaṭāt triyavonaṃ vidurbudhāḥ|| 13.65 ||
(11.gra. samau|)
bāhulaṃ ca kalāmānaṃ gulphadeśācca sāṅgulam|
kanīyo'ṅgulimūlācca gulphāntaṃ piṇḍikāṅgulam|| 13.66 ||
jaṅghāvasānadeśācca veṣṭanaṃ saptalocanam|
kalāhīnaṃ tathaivāgrāt pariṇāho vidhīyate|| 13.67 ||
caraṇaṃ vidhinā tena kūrmapṛṣṭhasamaṃ bhavet|
tryaṅgulena ca taddairghayamaṅguṣṭhasya ca dīrghatā|| 13.68 ||
pañcāṅgulaḥ parijñeyaḥ paridhistatra vai rame|
yavadvayādhikā kāryā taddairdhyāttu pradeśinī|| 13.69 ||
aṅguṣṭhāyāmatulyātha kāryā vai padamadhyagā|
madhyāṅgule dviraṣṭāṃśahīnā tadanu sthitā|| 13.70 ||
tadvattadanugā ca triparvāstāstu pūrvavat|
saṃyuktā nakhajālena kūrmapṛṣṭhopamena ca|| 13.71 ||
dvikalaṃ tu yavārdhenaṃ pādatarjaniveṣṭanam|
catuścaturyavonaṃ ca taccheṣāṇāṃ prakīrtitam|| 13.72 ||
sarve samāṃsalāḥ saumyāḥ samāstvavayavāḥ śubhāḥ|
daśanaṃ valibāhyasthe daṃṣṭro sapta yavonnate|| 13.73 ||
yavadvayonnataṃ mānaṃ madhyadantacatuṣṭayam|
tatpakṣagānāṃ sarveṣāṃ mānaṃ viddhi caturyavam|| 13.74 ||
dviyavaṃ dvijavistāramagrānmūlādyavadvayam|
tatsārdhaṃ madhyadeśācca sarve dantā nirantarāḥ|| 13.75 ||
lomapradakṣiṇāvartamayugjanmotthitaṃ śabham|
suniścitaṃ hitaṃ caitanmānamavyabhicāri yat|| 13.76 ||
manohāritvamekatra rūpalāvaṇyabhūṣitam|
sarvadā cānayorviddhi anyonyatvena saṃsthitam|| 13.77 ||
susaundāryaṃ tu mānasya kvacidākramya vartate|
lāvaṇyasya kvacinmānaṃ samācchādyāvatiṣṭhate|| 13.78 ||
yathābhirūpavān loke daridro'bhyeti mānyatām|
virūpo'pyativittāḍhyo nārūpo naiva nirdhanaḥ|| 13.79 ||
evaṃ dvayo'nvitaṃ(12) bimbamanādeyatvameti ca|
ādeyamekayuktaṃ ca nityaṃ yasmānmahāmate|| 13.80 ||
(12.mātṛkāyāṃ gra. pustake caivameva| `dvyananvitaṃ' iti bhavitavyam|)
samyaṅmāne ca saundarye bhaktānugrahakāmyayā|
mantrasaṃnidhiśaktirvai saphalā hyavatiṣṭhate|| 13.81 ||
samyakpratipannasya bimbe dṛggocarasthite|
amūrtā hlādayatyāśu jñātvaivaṃ yatsamācaret|| 13.82 ||
mānonmānapramāṇānāmatha saundaryasiddhaye|
ṛjoḥ susamapādasya tryaṅgulaṃ caraṇāntaram|| 13.83 ||
tadvai viṣamapādasya agrāttālasamaṃ smṛtam|
tatpārṣṇidvayamadyāttu parijñeyaṃ dvigolakam|| 13.84 ||
sthityarthaṃ brahmanāḍyā vai tathā mārgadvayasya ca|
sūtreṇa susame kuryād dehotthe dakṣiṇottare|| 13.85 ||
samapādasya bimbasya lalāṭānmeḍhramastakam|
prasārya sūtramācchādya tena nābhihṛdantaram|| 13.86 ||
ghrāṇāgramalakānāṃ ca siddhiryastilakordhvagaḥ|
evaṃ viṣamapādasya dakṣāṅguṣṭhāgragāṃ nayet|| 13.87 ||
gātrasāmyaṃ samāpādyaṃ kṣetrāt kṣetragatena vai|
sūtreṇa sarvabimbānāṃ vaiṣamyaṃ vyapavartate|| 13.88 ||
catustridvyaśraparitaḥ pariśuddhāyatiḥ śubhā|
aśubhāpariśuddhā tu vyatyayā bimbanirmitā|| 13.89 ||
lalāṭamaśvavaktrasya vistāraṃ dvādaśāṅgulam|
aṣṭalocanamāyāmādagrataścaturaṅgulam|| 13.90 ||
kalāgrasuṣire ghrāṇarandhre bhāgāntarīkṛte|
aṣṭāṅgule tu hanuke sṛgviṇyau dve'tha tatsame|| 13.91 ||
madhyataḥ śrotraśuktī dve dvyaṅgule dvikalonnate|
dvyaṅgulaṃ ghrāṇavaṃśaṃ tu tadūrdhvaṃ dvikalaṃ smṛtam|| 13.92 ||
viddhi vaktravikāsaṃ ca dviyavaṃ cāgrataḥ kramāt|
tameva hi yavāṃśena hanvantaṃ tanutāṃ nayet|| 13.93 ||
ghrāṇavaṃśasya pakṣau dvau madhyanimnau ca saṃhatau|
yavadvayena sārdhena dṛgghrāṇābhyāṃ tu cāntare|| 13.94 ||
adhodalaṃ tu dṛgdroṇeḥ yava(?)nena kuñcitam|
lalāṭaṃ sālakaṃ prāgvad dṛṅmadhyaṃ sāṅgulā kalā|| 13.95 ||
nṛsiṃhasya mukhaṃ viddhi paritaścāṣṭalocanam|
tadoṣṭhakhaṇḍadeśācca kuryātkarṇadvayotthitam|| 13.96 ||
tatkarṇadvayamānena lalāṭāntaṃ nayet punaḥ|
pramāṇāt prāk praṇītācca saṃraṃbhād ghrāṇalakṣaṇam|| 13.97 ||
praplutaṃ vikasacchidraṃ ghrāṇavaṃśānvitaṃ bhavet|
tacchidre pūrvamānācca svasya vai triyavādhikam|| 13.98 ||
sagolamuttaraṅgeṣu sakalāṃśaṃ ca locanam|
adharoṣṭhaṃ parijñeyaṃ sacaturyavamaṅgulam|| 13.99 ||
sārdhaṃ catuṣkalaṃ vaktraṃ śeṣāyāmo hanoḥ smṛtaḥ|
tadvikāsaḥ parijñeyo netramānaṃ yavādhikam|| 13.100 ||
agrato hrāsamāyāti sṛkviṇyantaṃ hi cāṅgulam|
sarvavṛttaṃ tadardhena netrayugmaṃ savismayam|| 13.101 ||
pūrvavadvistṛtaṃ śrotraṃ kalārdhena tadunnateḥ|
tulyāṃ candrakalāyugmayogasya bhrūstrigolakam|| 13.102 ||
tanmānaṃ tu kalāmānaṃ śaṅkhāvartopamaṃ mahat|
bhāgamānaṃ samāvṛttaṃ kāryaṃ tacchirasi sphuṭam|| 13.103 ||
varāhasyānanaṃ dairghyaṃ sārdhatālaṃ vidhīyate|
vistāreṇa lalāṭācca tanmānaṃ dvyaṅgulānvitam|| 13.104 ||
saumyarūpasya ca vibhoḥ prodyatasya kalānvitam|
taccaturthāṃśamānena potradeśasya vistṛtiḥ|| 13.105 ||
tasyopariṣṭād bāhulyaṃ tatsamaṃ tvaṅgulaṃ tvadhaḥ|
hanudvayasya vai mānaṃ sārdhasaptāṅgulaṃ smṛtam|| 13.106 ||
śeṣāmānaṃ sarandhraṃ tu sṛgviṇībhyāṃ yadantaram|
tadvikāsaśca sārdhena kalārdhenāgradeśataḥ|| 13.107 ||
sa evāṅgulamānena vijñeyaḥ sṛgviṇīdvayāt|
ghrāṇarandhraśca vaktrokte daṃṣṭre tvardhakalonnate|| 13.108 ||
nāsāvaṃśaṃ yathāpūrvaṃ kadalīvāṭipṛṣṭhavat|
śrotre vājimukhokte tu koṭeḥ saptakalāntare|| 13.109 ||
tattulye locane kiṃtu prāntatīkṣṇe yavonvi(nna?)te|
eteṣāṃ vihitā grīvā hyaṅguladvitayena tu|| 13.110 ||
pratyekadeśāt saṃyuktā saumyamūrtyuditā ca |
vinocchrāyeṇa(nṛhare)ryasya gātrasya prabhā|| 13.111 ||
prabhā veṣṭanādbhāsāt kalārdhenādhikā bhavet|
vakṣaḥkaṭyudaraṃ saṃsphik kalāmānādhikaṃ tu tat|| 13.112 ||
tathaiva nakhapatrāṇi dehaścāsya samāṃsalaḥ|
saṃpūrṇe dakṣiṇāvartairlomabhiścātikuñcitaiḥ|| 13.113 ||
tricatuḥpañcavaktrasya vinaivordhvamukhena tu|
dakṣiṇottaravaktrābhyāṃ hrāsaṃ kuryād dvigolakam|| 13.114 ||
vikāsaḥ siṃhavaktrokta udagvaktrasya tatra ca|
samo dṛksaṃniveśastu caturṇāṃ mokṣasiddhaye|| 13.115 ||
ārogyabhogakaivalyaprāptaye'rdhāṅgulena tu|
kuryāt savyāpasavyābhyāmatho dṛksaṃniveśanam|| 13.116 ||
saha pūrvānanenaiva sāmyaṃ pratyaṅmukhasya ca|
niṣkrāsāyāmavistāraghrāṇadṛgbhrūśrutiṣvatha|| 13.117 ||
īṣattiryakkṣitinyastadṛṅmukhaṃ dakṣiṇaṃ śubham|
tadvacca śrotradṛgvaktramuttaraṃ sarvasiddhidam|| 13.118 ||
svakāryasūcanānnūnaṃ tanmantrasya ca saṃnidhiḥ|
ato'nyathā samāśritya śāntimāste ca mantrarāṭ|| 13.119 ||
nityaṃ tatsaṃnidhānācca bhūtavetālarākṣasāḥ|
ādarśanāt palāyante līyante darśanādrame|| 13.120 ||
ādāya śirasā mantrī samājñāṃ saṃprayānti te|
ataḥ samācaredyatnāt yena syād bimbasaṃnidhiḥ|| 13.121 ||
na hi tatsaṃnidhānādvai kaścidārabhate śubham|
varāhadaṃṣṭraṃ siṃhākṣaṃ tathā cipiṭanāsikam|| 13.122 ||
vidheyaṃ paścimaṃ vaktraṃ pañcavaktrasya vai vibhoḥ|
asyādharottarā(bhyā)mapyoṣṭhābhyāṃ samatā bhavet|| 13.123 ||
vibhinnatāṅgulārdhena tābhyāṃ tanmadhyagā sphuṭā|
kāryā daśanapālī vai mūlamadhyāgrataḥ samā|| 13.124 ||
kalārdhenolbaṇaṃ vṛttaṃ tadgaṇḍadvitayaṃ tataḥ|
dvikalaṃ cāgrataḥ śmaśruḥ kalā cārdhakalā kramāt|| 13.125 ||
saṃbandhaveṇīḥ pūrvokta(13)mānane sarvato bhavet|
siṃhasūkaravanmukhyavaktrāṇāṃ saumyatāṃ nayet|| 13.126 ||
(13.gra. mānenaiva bhavedrame|)
pramāṇaṃ dṛggatāllakṣyādvyavahāramayāttu vai|
vikāsaścāśvavaktrokteḥ saumyarūpasya bhūbhṛtaḥ|| 13.127 ||
tadādyoktestu nṛhareḥ prāgukto yaḥ samācaret|
tathā vaktrāṅgabhāvitve(14) vibhoḥ śaktīśvarasya ca|| 13.128 ||
(14.gra. kye)
hāranūpuravastrasrakkaṭakāṅgadabhūṣitā|
mālyopavītakeyūramakuṭādyupaśobhitā|| 13.129 ||
pratimā mantramūrtīnāṃ kṛtā bhavati siddhidā|
yat purā pañcadhā proktaṃ vāhanaṃ prāṇadaivatam|| 13.130 ||
tasya bimbasamutthena tālena mukhamaṇḍalam|
(15)dvyaṅgulaṃ tu lalāṭoktaṃ jaṭābandho dvilocanaḥ|| 13.131 ||
(15.gra. vyaṅgulaṃ)
dvyaṅgulenonnataḥ karṇamuraḥ pañcakalaṃ smṛtam|
aṣṭāṅgulaṃ tadudaraṃ kaṭiḥ pañcāṅgulonnatā|| 13.132 ||
navāṅgulonnatāvūrū jānunī dvyaṅgule smṛte|
aṣṭāṅgulocchrite jaṅghe dvyaṅgule (16)padapiṇḍake|| 13.133 ||
(16.gra. piṇḍa(ke)smṛte)
(17)śamamekakalāhīnaṃ tadgrīvāyāṃ ca veṣṭanam|
bimbatulyā parijñeyo sarvadā sāṅgavistṛtiḥ|| 13.134 ||
(17.gra. śamamekaṃ)
tadvibhāgādhikaṃ viddhi veṣṭanaṃ hyudarasya ca|
paridhiḥ kaṭideśasya caturnetrādhikastu vai|| 13.135 ||
(18)bimbokasadṛśaṃ viddhi tadūrvormūlaveṣṭanam|
(19)tadevaṃ jaṅghāmadhyasya jaṅghāntasya tadeva hi|| 13.136 ||
(18.gra. bimbena)
(19.tadeva)
pādaṃ pañcakalāyāmaṃ caturaṅgulavistṛtam|
tryaṅgulaṃ pārṣṇideśācca dvikalāṅguṣṭhayoḥ samā|| 13.137 ||
vijñeyāścāṅghrideśācca yavonāṅgulayaḥ (20)kramāḥ|
nābhirandhraṃ suvistīrṇaṃ dvyardhalocanavistṛtam|| 13.138 ||
(20.gra. kramāt)
madhyamāṅguliparyantaṃ maṇibandhānnavāṅgulam|
trikalaḥ parivistārastannakhā niśitonnatāḥ|| 13.139 ||
tadbāhurdvikalaṃ viddhi ucchrāyeṇa dvilocanam|
bhujopabhujayuktaṃ yattad dvitālasamaṃ viduḥ|| 13.140 ||
kalārdhenādhikaṃ bimbabāhvostadbāhuveṣṭanam|
[bimboṣṭhāṃsādvidhirhyeva(21)mīritaṃ padmasaṃbhave|| 13.141 ||]
(21.. etāni padāni na santi)
vṛttavaipulyamānena locane padmapatravat|
bhrūyugmaṃ narasiṃhoktaṃ ghrāṇāgraṃ śukacañcuvat|| 13.142 ||
kalārdhamānaṃ dīrghaṃ ca tadvaṃśaṃ gajapṛṣṭhavat|
svāyāmadīrghaṃ tatpakṣayugalaṃ kukṣideśataḥ|| 13.143 ||
tathaiva dairghyādardhena vistṛtaṃ haṃsapakṣavat|
svapakṣamānād dviguṇaṃ tatpucchaṃ śataśākhikam|| 13.144 ||
sapakṣamimamāyāmaṃ satyaṃ tvavayavānvitam|
sarveṣāṃ viddhi sāmānyaṃ viśeṣākhyamatho śṛṇu|| 13.145 ||
ūrudvayānnayedhrāsamaṅgulānāṃ trayaṃ tathā|
jaṅghākāṇḍocchrite kuryājjaṅghābhyāṃ cātra veṣṭanam|| 13.146 ||
bimbākhyamaṇibandhasya samamūlāt sarodbhave|
jāladeśāt tadardhena saha cārdhāṅgulena tu|| 13.147 ||
pāde jālaṃ parijñeyaṃ vistāreṇa ṣaḍaṅgulam|
śeṣaṃ satyoditaṃ sarvaṃ sarveṣāṃ viddhi sarvadā|| 13.148 ||
kiṃ tu pādānvitau pakṣau dairghyāttaddalavistṛtau|
eṣā coḍḍīyamānānāṃ svāyāmā pakṣavistṛtiḥ|| 13.149 ||
pañcānāṃ ca parijñeyaṃ sthitānāmardhalakṣaṇam|
etadādāya mānaṃ tu (22)pañcabhrūpakṣavarjitam|| 13.150 ||
(22.gra. pakṣabhrūpakṣa)
viddhi vāmanarūpasya lakṣaṇaṃ jalajodbhave|
lalāṭanāsāvaktrebhyaḥ samādāyāṅgulatrayam|| 13.151 ||
mastakasyopariṣṭāttu jaṭābandhaṃ prakalpayet|
jaṭābandhanamāyāmaṃ yathā syāt pañcatālakam|| 13.152 ||
etāvanmūlabimbānāṃ pramāṇamidamīritam|

|| iti śrīśrīpraśnasaṃhitāyāṃ trayodaśo'dhyāyaḥ(23) ||
(23.`dvādaśodhyāyaḥ' iti mātṛkāyām)

Like what you read? Consider supporting this website: