Prasna-samhita [sanskrit]

52,505 words

The Sanskrit text of the Sri-prasna-samhita, an encyclopedic text belonging to the Pancaratra school, containing references to mantras from Vedic, Puranic and Agamic sources, as well as details regarding instruments and dances employed during services in the temple, explaining various Mudras (gestures), musical Ragas and Talas. The Prasna-samhita quaotes references from various other texts such as the Padmasamhita, Satvatasamhita and Isvarasamhita, as well as the Yogatattva Upanisad. Alternative titles: Praśnasaṃhitā (प्रश्नसंहिता), Śrīpraśnasaṃhitā (श्रीप्रश्नसंहिता), Prashna-samhita, Prashnasamhita, Prasnasamhita, Sriprasnasamhita, Shriprashnasamhita.

|| caturdaśo'dhyāyaḥ ||

bhagavān-
karmārcādiviśeṣāṇāṃ saṃjñābhedaṃ ca lakṣaṇam|
upayogastathaiteṣāṃ kathyate (1)kamalodbhave|| 14.1 ||
(1.gra. kamalekṣaṇe|)
karmārcā cotsavārcā ca balyarcā ca (2)tathāpare|
(3)(4)snānatīrthobhaye syātāmaparā śayanārthikā|| 14.2 ||
(2.. tathaiva ca|)
(3.gra. tīrthasnāno)
(4.. snānatīrthobhayārcā ca svāpotthānārcayā saha|)
(5)pūjyante yatra ṣaḍberaṃ tāṃ pūjāmuttamaṃ viduḥ|
(6)madhyamaṃ trīṇi bimbāni caramaṃ tvekapūjanam|| 14.3 ||
(5.. pratimāḥ ṣaḍ vidhātavyāḥ pūjāyāmuttamaṃ bhavet|)
(6.. tisṛbhirmadhyamā jñeyā ādyā caramā bhavet|)
bahubere vidhirayame(7) kabere tu(8) kathyate|
mūlārcāyāṃ pūjanaṃ ca snapanaṃ ca bhavet sadā|| 14.4 ||
(7.. kathitaḥ kamalāsana|)
(8.gra. berasya vai rame|)
tasmāt snapanapūjārthaṃ neṣyate kautukadvayam|
dhruvaberasamucchrāye vibhakte daśadhā rame|| 14.5 ||
bhāgadvayena karmārcāmautsavaṃ tu varānane|
bimbamekādaśāṃśena daśāṃśaiḥ śayanaṃ bhavet|| 14.6 ||
balibimbaṃ navāṃśe(na) tairthabimbamathāṣṭakam(9)|
ṣaḍaṃśaiḥ snapanaṃ beramitthamucchrāyakalpanam|| 14.7 ||
(9.kaḥ)
mūlaberāṅgulaṃ yadvā gṛhītvā prathamaṃ rame|
karmabero(10)cchrayaṃ bhadre ṣaḍviṃśāṅgulibhirbhavet|| 14.8 ||
(10.gra. yathocchrāyaṃ)
caturviṃśāṅgulaṃ (11) yadvā (12)kuryādaṣṭādaśāṅgulam|
ṣoḍaśāṅgulamānaṃ (13)dvādaśāṣṭāṅgulaṃ tu || 14.9 ||
(11.. aṅgulā)
(12.gra. bhave-)
(13.. yadvā syād dvādaśāṅgulā|)
ṣaḍaṅgulaṃ kalyāṇi caturaṅgulameva |
pūrvoktāṅgulaṃ(14) māneṣu kartavyaṃ bimbamuttamam|| 14.10 ||
(14.. mānāni kartavyāni yathāruci|)
bahubere vidhirayaṃ kathitaḥ kamalāsane|
ekabere'pyeṣa eva vidhiḥ kalpyo manīṣibhiḥ|| 14.11 ||
āsīnaṃ śayānaṃ yānagaṃ mūlakautukam|
teṣāṃ samaṃ kurvīta tiṣṭheyurvā yathāruci|| 14.12 ||
nityotsavārtha(15) bimbasya sarvatraiva sthitirbhavet|
arcāyāmaṃ tridhā kṛtvā padmamekena kalpayet|| 14.13 ||
(15.. pratikṛtiḥ sarvatraiva sthitā bhavet|)
upānahādipañcāṅgayuktaṃ vṛttaṃ (16)manoharam|
(17)athavā caturaśraṃ syād(18) vistāraṃ tulitāyati|| 14.14 ||
(16.. sukhāvaham|)
(17.. caturaśraṃ manohārī)
(18.gra. vistāratulitā.)
(19)tṛtīyamānatulitaprabhā śaṅkudvayānvitā|
pīṭhotsedhaṃ tridhā kṛtvā padmamekena kalpayet|| 14.15 ||
(19.. tṛtīyabhāgavihita)
dalairdvādaśabhiryuktamaṣṭābhirvā (20)bhavedrame|
tāvadūrdhvadalopetaṃ madhye vipulakarṇikam|| 14.16 ||
(20.. yathāruci|)
upacchadasamāyuktamīṣatphullāmbujākṛti|
pādamānaṃ dalāyāmaṃ kevalaṃ saroruham|| 14.17 ||
(21)pīṭhaṃ vāpi yathākāmaṃ suṣiraṃ naiva kārayet|
sthitasya kautukasyedaṃ pīṭhanirmāṇamīritam|| 14.18 ||
(21.. pīṭhaṃ kevalaṃ vāpi suṣiraṃ naiva kārayet|)
āsīnasyāyataṃ vṛttaṃ (22)caturaśrāyataṃ tu |
pratimārdhasamutsedhaṃ padmavat parikalpayet|| 14.19 ||
(22.. caturaśraṃ yadāyatam|)
tasya devasya savyāṅghrimākuñcanamathetaram|
padmopari sthitaṃ kalpyaṃ lambamānaṃ padaṃ hareḥ|| 14.20 ||
śrīrdakṣiṇe dharā vāme (23)devasya parikalpayet|
karmārcā tu sadā tābhyāṃ pārśvayoravinā bhavet|| 14.21 ||
(23.devyau devasya kalpayet|)
itareṣāṃ tu bimbānāṃ sahitā rahitā tu |
patnyau prabhā vāpyekasmin viṣṭare pṛthageva || 14.22 ||
deve sthite tathā devyāvāsīnasyāpi te tathā|
bimbe yānādhirūḍhe tu kartavyā toraṇaprabhā|| 14.23 ||
drāvayitvā madhūcchiṣṭaṃ pratimāṃ tena kalpayet|
(24)dhānyādipīṭhaṃ saṃkalpya cakrābjaṃ ca tatopari|| 14.24 ||
(24.. dhānyarāśiṃ vinikṣipya tadūrdhve tilataṇḍulam|)
vilikhya darbhaśayanaṃ prāgagraṃ parikalpayet|
vastraṃ ca nūtanaṃ tasmin (25)pratimāṃ śāyayed guruḥ|| 14.25 ||
(25.. vistīrya pratimāṃ kṣipet|)
prācīnaśirasaṃ paścāt juhuyā(26)jjvalite'nale|
puṣpaiḥ samidbhirlājaiśca sarpiṣāṣṭottaraṃ śatam|| 14.26 ||
(26..danale guruḥ|)
mūlamantreṇa sūktaiśca caruṇā ca tataḥ punaḥ|
saṃpātājyena saṃsicyet pratimāṃ tattvapaddhatim|| 14.27 ||
dhyāyet tatra śubhe lagne pūjayenmūlavidyayā|
yajamānastato vittairgaubhirdhānyairgurūttamam|| 14.28 ||
itarān brāhmaṇaśreṣṭhāñchilpinaścāpi toṣayet|
sthapatiḥ pratimāṃ kuryāt rathakārābhyanujñayā|| 14.29 ||
mānonmānapramāṇaistāṃ pratimāṃ (27)kalpayecchubhām|
mṛdālepaṃ tataḥ kuryācchilpaśāstrānusārataḥ|| 14.30 ||
(27.. kārayet|)
suvarṇaṃ rajataṃ tāmraṃ viśuddhaṃ lohamuttamam|
ādāya dhānyapīṭhe tu pūrvavannyāsakalpanam|| 14.31 ||
juhuyātpūrvavaccaiva śāstradṛṣṭena vartmanā|
drāvayitvā tataḥ śuddhaṃ lohaṃ nyāyasamārjitam|| 14.32 ||
(28)pratimāṃ tena kurvīta sthapatiḥ śilpaśāstravit|
mūlādipratimā itthaṃ śilpaśāstroktavartmanā|| 14.33 ||
(28.pa. sthapatiḥ pratimāṃ tena kuryāt śāstroktavartmanā|)
kārayitvā śilpivargairgarbhagehādikāḥ kramāt|
parivā()n(29)kārayitvā tattatsthāneṣu sthāpayet|| 14.34 ||
(29.gra. tataḥ kuryāt deśikaḥ śāstravittamaḥ|)

|| iti śrīśrīpraśnasaṃhitāyāṃ caturdaśo'dhyāyaḥ(30) ||
(30.mātṛkāyāṃ, `trayodaśo'dhyāyaḥ' iti dṛśyate|)

Like what you read? Consider supporting this website: