Panchatantra [sanskrit]

by Dr. Naveen Kumar Jha | 2016 | 13,828 words | ISBN-13: 9788193077962

The Sanskrit edition of the Panchatantra referencing the English translation and grammatical analysis. Written by Vishnu Sharma and possibly dating as early as 1200 BCE, the Panchatantra (or Pancatantra) represents a collection of short stories teaching basic ethical values and moral conduct that was commonly practiced in ancient Indian. Alternative titles: Śrīviṣṇuśarman Pañcatantra (श्रीविष्णुशर्मन् पञ्चतन्त्र, Śrī-viṣṇuśarman pancatantra, श्री-विष्णुशर्मन्, Sri-visnusarman)

Book 4 - Labdhapraṇāśam

(loss of gains, Labdhapranasam)

samutpanneṣu kāryeṣu buddhir yasya na hīyate |
sa eva durgaṃ tarati jalastho vānaro yathā || 1 ||
[Analyze grammar]

priyo vā yadi vā dveṣyo mūrkho vā yadi paṇḍitaḥ |
vaiśvadevāntam āpannaḥ so 'tithiḥ svarga-saṅkramaḥ || 2 ||
[Analyze grammar]

na pṛcchec caraṇaṃ gotraṃ na ca vidyāṃ kulaṃ na ca |
atithiṃ vaiśvadevānte śrāddhe ca manur abravīt || 3 ||
[Analyze grammar]

dūra-mārga-śrama-śrāntaṃ vaiśvadevāntam āgatam |
atithiṃ pūjayed yas tu sa yāti paramāṃ gatim || 4 ||
[Analyze grammar]

apūjito 'tithir yasya gṛhād yāti viniḥśvasan |
gacchanti pitaras tasya vimukhāḥ saha daivataiḥ || 5 ||
[Analyze grammar]

ekaṃ prasūyate mātā dvitīyaṃ vāk prasūyate |
vāg-jātam adhikaṃ procuḥ sodaryād api bāndhavāt || 6 ||
[Analyze grammar]

sāhlādaṃ vacanaṃ prayacchati na me no vāñchitaṃ kiñcana prāyaḥ procchvasiṣi drutaṃ hutavaha-jvālā samaṃ rātriṣu |
kaṇṭhāśleṣa-parigrahe śithilatā yan nādarāc cumbase tat te dhūrta hṛdi sthitā priyatamā kācin mamevāparā || 7 ||
[Analyze grammar]

mayi te pāda-patite kiṅkaratvam upāgate |
tvaṃ prāṇa-vallabhe kasmāt kopane kopam eṣyasi || 8 ||
[Analyze grammar]

sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā |
asmākam asti na kathañcid ihāvakāśaṃ tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ || 9 ||
[Analyze grammar]

vajra-lepasya mūrkhasya nārīṇāṃ karkaṭasya ca |
eko grahas tu mīnānāṃ nīlī-madya-payos tathā || 10 ||
[Analyze grammar]

brahmaghne ca surāpe ca caure bhagna-vrate śaṭhe |
niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 11 ||
[Analyze grammar]

varjayet kaulikākāraṃ mitraṃ prājñataro naraḥ |
ātmanaḥ sammukhaṃ nityaṃ ya ākarṣati lolupaḥ || 12 ||
[Analyze grammar]

dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati |
bhuṅkte bhojayate caiva ṣaḍ-vidhaṃ prīti-lakṣaṇam || 13 ||
[Analyze grammar]

na viśvased aviśvaste viśvaste'pi na viśvaset |
viśvāsād bhayam utpannaṃ mūlāny api nikṛntati || 14 ||
[Analyze grammar]

sakṛd duṣṭaṃ ca yo mitraṃ punaḥ sandhātum icchati |
sa mṛtyum upagṛhṇāti garbham aśvatarī yathā || 15 ||
[Analyze grammar]

bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā janā niṣkaruṇā bhavanti |
ākhyāhi bhadre priya-darśanasya na gaṅgadattaḥ punar eti kūpam || 16 ||
[Analyze grammar]

āpadi yenāpakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu |
apakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye || 17 ||
[Analyze grammar]

śatrubhir yojayec chatruṃ balinā balavattaram |
sva-kāryāya yato na syāt kācit pīḍātra tat-kṣaye || 18 ||
[Analyze grammar]

śatrum unmūlayet prājñas tīkṣṇaṃ tīkṣṇena śatruṇā |
vyathā-karaṃ sukhārthāya kaṇṭakenaiva kaṇṭakam || 19 ||
[Analyze grammar]

yasya na jāyate śīlaṃ na kulaṃ na ca saṃśrayaḥ |
na tena saṅgatiṃ kuryād ity uvāca bṛhaspatiḥ || 20 ||
[Analyze grammar]

yo yasya jāyate vadhyaḥ sa svapne'pi kathañcana |
na tat-samīpam abhyeti tat kim evaṃ prajalpasi || 21 ||
[Analyze grammar]

sarva-nāśe ca sañjāte prāṇānām api saṃśaye |
api śatruṃ praṇamyāpi rakṣet prāṇāndhanāni ca || 22 ||
[Analyze grammar]

yac chakyaṃ grasituṃ yasya grastaṃ pariṇamec ca yat |
hitaṃ ca pariṇāme yat tad ādyaṃ bhūtim icchatā || 23 ||
[Analyze grammar]

yo hi prāṇa-parikṣīṇaḥ sahāya-parivarjitaḥ |
sa hi sarva-sukhopāyāṃ vṛttim āracayed budhaḥ || 24 ||
[Analyze grammar]

yo 'mitraṃ kurute mitraṃ vīryābhyadhikam ātmanaḥ |
sa karoti na sandehaḥ svayaṃ hi viṣa-bhakṣaṇam || 25 ||
[Analyze grammar]

sarvasva-haraṇe yuktaṃ śatruṃ buddhi-yutā narāḥ |
toṣayanty alpa-dānena bāḍavaṃ sāgaro yathā || 26 ||
[Analyze grammar]

yo durbalo 'ṇūn api yācyamāno balīyasā yacchati naiva sāmnā |
prayacchate naiva ca darśyamānaṃ khārīṃ sa cūrṇasya punar dadāti || 27 ||
[Analyze grammar]

sarva-nāśe samutpanne ardhaṃ tyajati paṇḍitaḥ |
ardhena kurute kāryaṃ sarva-nāśo hi dustaraḥ || 28 ||
[Analyze grammar]

na svalpasya kṛte bhūri nāśayen matimān naraḥ |
etad eva hi pāṇḍityaṃ yat svalpād bhūri-rakṣaṇam || 29 ||
[Analyze grammar]

yathā hi malinair vastrair yatra tatropaviśyate |
evaṃ calita-vittas tu vitta-śeṣaṃ na rakṣati || 30 ||
[Analyze grammar]

kiṃ krandasi durākranda sva-pakṣa-kṣaya-kāraka |
sva-pakṣasya kṣaye jāte ko nas trātā bhaviṣyati || 31 ||
[Analyze grammar]

bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti |
ākhyāhi bhadre priya-darśanasya na gaṅgadattaḥ punar eti kūpam || 32 ||
[Analyze grammar]

āgataś ca gataś caiva gatvā yaḥ punar āgataḥ |
akarṇa-hṛdayo mūrkhas tatraiva nidhanaṃ gataḥ || 33 ||
[Analyze grammar]

nāmṛtaṃ na viṣaṃ kiñcid ekāṃ muktvā nitambinīm |
yasyāḥ saṅgena jīvyeta mriyate ca viyogataḥ || 34 ||
[Analyze grammar]

yāsāṃ nāmnāpi kāmaḥ syāt saṅgamaṃ darśanaṃ vinā |
tāsāṃ dṛk-saṅgamaṃ prāpya yan na dravati kautukam || 35 ||
[Analyze grammar]

strī-mudrāṃ makaradhvajasya jayinīṃ sarvārdha-sampat-karīṃ te mūḍhāḥ pravihāya yānti kudhiyo mithyā-phalānveṣiṇaḥ |
te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecid rakta-paṭīkṛtāś ca jaṭilāḥ kāpālikāś cāpare || 36 ||
[Analyze grammar]

jānann api naro daivāt prakaroti vigarhitam |
karma kiṃ kasyacil loke garhitaṃ rocate katham || 37 ||
[Analyze grammar]

svārtham utsṛjya yo dambhī satyaṃ brūte sumanda-dhīḥ |
sa svārthād bhraśyate nūnaṃ yudhiṣṭhira ivāparaḥ || 38 ||
[Analyze grammar]

śūdraś ca kṛta-vighnaś ca darśanīyo 'si putraka |
yasmin kule tvam utpanno gajas tatra na hanyate || 39 ||
[Analyze grammar]

strī-vipraliṅgi-bāleṣu prahartavyaṃ na karhicit |
prāṇa-tyāge'pi sañjāte viśvasteṣu viśeṣataḥ || 40 ||
[Analyze grammar]

akṛtyaṃ naiva kartavyaṃ prāṇa-tyāge'py upasthite |
na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ || 41 ||
[Analyze grammar]

ekenāpi sudhīreṇa sotsāhena raṇaṃ prati |
sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgam avāpnuyāt || 42 ||
[Analyze grammar]

ata eva vāñchanti bhūpā yodhān mahābalān |
śūrān vīrān kṛtotsāhān varjayanti ca kātarān || 43 ||
[Analyze grammar]

yad-arthe sva-kulaṃ tyaktaṃ jīvitārdhaṃ ca hāritam |
sā māṃ tyajati niḥsnehā kaḥ strīṇāṃ viśvasen naraḥ || 44 ||
[Analyze grammar]

na kiṃ dadyān na kiṃ kuryāt strībhir abhyarthito naraḥ |
anaśvā yatra hreṣante śiraḥ parvaṇi muṇḍitam || 45 ||
[Analyze grammar]

ātmano mukha-doṣeṇa badhyante śuka-sārikāḥ |
bakās tatra na badhyante maunaṃ sarvārtha-sādhanam || 46 ||
[Analyze grammar]

suguptaṃ rakṣyamāṇo 'pi darśayan dāruṇaṃ vapuḥ |
vyāghra-carma-praticchanno vāk-kṛte rāsabho hataḥ || 47 ||
[Analyze grammar]

gargo hi pāda-śaucāl laghv-āsana-dānato gataḥ somaḥ |
dattaḥ kadaśana-bhojyāc chyāmalakaś cārdha-candreṇa || 48 ||
[Analyze grammar]

pratyakṣe'pi kṛte pāpe mūrkhaḥ sāmnā praśāmyati |
rathakāraḥ svakāṃ bhāryāṃ sajārāṃ śirasāvahat || 49 ||
[Analyze grammar]

nadīnāṃ ca kulānāṃ ca munīnāṃ ca mahātmanām |
parīkṣā na prakartavyā strīṇāṃ duścaritasya ca || 49 ||
[Analyze grammar]

yadi syāt pāvakaḥ śītaḥ proṣṇo vā śaśa-lāñchanaḥ |
strīṇāṃ tadā satītvaṃ syād yadi syād durjano hitaḥ || 51 ||
[Analyze grammar]

yan na vedeṣu śāstreṣu na dṛṣṭaṃ na ca saṃśrutam |
tat sarvaṃ vetti loko 'yaṃ yat syād brahmāṇḍa-madhyagam || 52 ||
[Analyze grammar]

durdivase ghana-timire duḥkha-cārāsu nagara-vīthīṣu |
patyau videśa-yāte parama-sukhaṃ jaghana-capalāyāḥ || 53 ||
[Analyze grammar]

sadbhiḥ sambodhyamāno 'pi durātmā pāpa-pauruṣaḥ |
ghṛṣyamāṇa ivāṅgāro nirmalatvaṃ na gacchati || 54 ||
[Analyze grammar]

yā mamodvijate nityaṃ sādya mām avagūhate |
priya-kāraka bhadraṃ te yan mamāsti harasva tat || 55 ||
[Analyze grammar]

śvetaṃ padaṃ śirasi yat tu śiroruhāṇāṃ sthānaṃ paraṃ paribhavasya tad eva puṃsām |
āropitāsthi-śakalaṃ parihṛtya yānti cāṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ || 56 ||
[Analyze grammar]

gātraṃ saṅkucitaṃ gati-vigalitā dantāś ca nāśaṃ gatāh dṛṣṭir bhrāmyati rūpam eva hrasate vaktraṃ ca lālāyate |
vākyaṃ naiva karoti bāndhava-janaḥ patnī na śuśrūṣate hā kaṣṭaṃ jarayābhibhūta-puruṣaḥ putrair avajñāyate || 57 ||
[Analyze grammar]

na gṛhaṃ gṛham ity āhur gṛhiṇī gṛham ucyate |
gṛhaṃ tu gṛhiṇī-hīnaṃ kāntārān nātiricyate || 58 ||
[Analyze grammar]

vṛkṣa-mūle'pi dayitā yatra tiṣṭhati tad gṛham |
prāsādo 'pi tayā hīno 'raṇya-sadṛśaḥ smṛtaḥ || 59 ||
[Analyze grammar]

mātā yasya gṛhe nāsti bhāryā ca priya-vādinī |
araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham || 60 ||
[Analyze grammar]

yā bhāryā duṣṭa-caritrā satataṃ kalaha-priyā |
bhāryā-rūpeṇa sā jñeyā vidagdhair dāruṇā jarā || 61 ||
[Analyze grammar]

tasmāt sarva-prayatnena nāmāpi parivarjayet |
strīṇām iha hi sarvāsāṃ ya icchet sukham ātmanaḥ || 62 ||
[Analyze grammar]

yad-antas tan na jihvāyāṃ yaj jihvāyāṃ na tad-bahiḥ |
yad-bahis tan na kurvanti vicitra-caritāḥ striyaḥ || 63 ||
[Analyze grammar]

ke nāma na vinaśyanti mithyā-jñānān nitambinīm |
ramyāṃ te upasarpanti dīpābhāṃ śalabhā yathā || 64 ||
[Analyze grammar]

antar-viṣa-mayā hy etā bahiś caiva manoramāḥ |
guñjā-phala-samākārā yoṣitaḥ kena nirmitāḥ || 65 ||
[Analyze grammar]

tāḍitā api daṇḍena śastrair api vikhaṇḍitāḥ |
na vaśaṃ yoṣito yānti na dānair na ca saṃstavaiḥ || 66 ||
[Analyze grammar]

āstāṃ tāvat kim anyena daurātmyeneha yoṣitām |
vidhṛtaṃ svodareṇāpi ghnanti putram api svakam || 67 ||
[Analyze grammar]

rūkṣāyāṃ sneha-sad-bhāvaṃ kaṭhorāyāṃ sumārdavam |
nīrasāyāṃ rasaṃ bālo bālikāyāṃ vikalpayet || 68 ||
[Analyze grammar]

yādṛśaṃ mama pāṇḍityaṃ tādṛśaṃ dviguṇaṃ tava |
nābhūj jāro na bhartā ca kiṃ nirīkṣasi nagnike || 69 ||
[Analyze grammar]

gṛdhreṇāpahṛtaṃ māṃsaṃ matsyo 'pi salilaṃ gataḥ |
matsya-māṃsa-paribhraṣṭe kiṃ nirīkṣyasi jambuke || 70 ||
[Analyze grammar]

mitraṃ hy amitratāṃ yātam aparaṃ me priyā mitrā |
gṛham anyena ca vyāptaṃ kim adyāpi bhaviṣyati || 71 ||
[Analyze grammar]

kṣate prahārā nipatanty abhīkṣṇam anna-kṣaye vardhati jāṭharāgniḥ |
āpatsu vairāṇi samudbhavanti vāme vidhau sarvam idaṃ narāṇām || 72 ||
[Analyze grammar]

yaḥ pṛṣṭvā kurute kāryaṃ praṣṭavyān sva-hitān gurūn |
na tasya jāyate vighnaḥ kasmiṃścid api karmaṇi || 73 ||
[Analyze grammar]

satāṃ vacanam ādiṣṭaṃ madena na karoti yaḥ |
sa vināśam avāpnoti ghaṇṭoṣṭra iva satvaram || 74 ||
[Analyze grammar]

upadeśa-pradātṝṇāṃ narāṇāṃ hitam icchatām |
parasminn iha loke ca vyasanaṃ nopapadyate || 75 ||
[Analyze grammar]

upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ |
apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhir ucyate || 76 ||
[Analyze grammar]

hatas tvaṃ prāpsyasi svargaṃ jīvan gṛham atho yaśaḥ |
yudhyamānasya te bhāvi guṇa-dvayam anuttamam || 77 ||
[Analyze grammar]

uttamaṃ praṇipātena śūraṃ bhedena yojayet |
nīcam alpa-pradānena sama-śaktiṃ parākramaiḥ || 78 ||
[Analyze grammar]

antyāvastho 'pi mahān svāmi-guṇān na jahāti śuddhatayā |
na śveta-bhāvam ujjhati śaṅkhaḥ śikhi-bhukta-mukto 'pi || 79 ||
[Analyze grammar]

na yatra śakyate kartuṃ sāma dānam athāpi vā |
bhedas tatra prayoktavyo yataḥ sa vaśa-kārakaḥ || 80 ||
[Analyze grammar]

antaḥ-sthenāviruddhena suvṛttenāticāruṇā |
antar-bhinnena samprāptaṃ mauktikenāpi bandhanam || 81 ||
[Analyze grammar]

sambhāvyaṃ goṣu sampannaṃ sambhāvyaṃ brāhmaṇe tapaḥ |
sambhāvyaṃ strīṣu cāpalyaṃ sambhāvyaṃ jātito bhayam || 82 ||
[Analyze grammar]

subhikṣāṇi vicitrāṇi śithilāḥ paura-yoṣitaḥ |
eko doṣo videśasya svajātir yad virudhyate || 83 ||
[Analyze grammar]

akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasa-bhāgyayā |
kuraṅgo 'pi samaśnāti daivād upanataṃ tṛṇam || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Panchatantra Labdhapraṇāśam

Cover of edition (2016)

The Complete Pancatantra: Sanskrit Text with English Translation
by Dr. Naveen Kumar Jha (2016)

Buy now!
Cover of edition (2015)

Pancatantra of Visnusarman
by M. R. Kale (2015)

Buy now!
Cover of edition (2016)

Panchatantra in Simple Sanskrit
by Dr. Vishwas (2016)

Buy now!
Cover of edition (2020)

Panchatantram (Telugu)
by Tadanki Venkata Lakshmi Narasimha Rao (2020)

Published by J. P. Publications, Vijayawada; Throughout black & white Illustrations; 9788192053851.

Buy now!
Cover of edition (2010)

Panchatantram Bhashavyakhyanam (Malayalam)
by Dr. K.G. Sreelekha (2010)

Published by the University of Kerala.

Buy now!
Cover of edition (2017)

The Panchatantra Stories (Tamil)
by P. S. Aacharya (2017)

Published by Narmadha Pathippagam, Chennai.

Buy now!
Cover of Bengali edition

Panchatantrer Galpa (Bengali)
by Children's Book Trust (2014)

Throughout color Illustration; 9788170112730

Buy now!
Cover of Gujarati edition

Panchatantra in Gujarati (Comic)
by Anant Pai (2013)

[શિયાળા અને રણશિંગ પંચતંત્ર] Published by Amar Chitra Katha; Throughout Color Illustrations; 9789350853115

Buy now!
Like what you read? Consider supporting this website: