Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 2 Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yayātiruvāca |
pāpātpatati kāyoyaṃ dharmācca śṛṇu mātale |
viśeṣaṃ na ca paśyāmi puṇyasyāpi mahītale || 1 ||
[Analyze grammar]

punaḥ prajāyate kāyo yathā hi patanaṃ purā |
kathamutpadyate dehastanme vistarato vada || 2 ||
[Analyze grammar]

mātaliruvāca |
atha nārakiṇāṃ puṃsāmadharmādeva kevalāt |
kṣaṇamātreṇa bhūtebhyaḥ śarīramupajāyate || 3 ||
[Analyze grammar]

tadvaddharmeṇa caikena devānāmaupapādikam |
sadyaḥ prajāyate divyaṃ śarīraṃ bhūtasārataḥ || 4 ||
[Analyze grammar]

karmaṇā vyatimiśreṇa yaccharīraṃ mahātmanām |
tadrūpapariṇāmena vijñeyaṃ hi caturvidham || 5 ||
[Analyze grammar]

udbhijjāḥ sthāvarā jñeyāstṛṇagulmādi rūpiṇaḥ |
kṛmikīṭapataṃgādyāḥ svedajānāmadehinaḥ || 6 ||
[Analyze grammar]

aṃḍajāḥ pakṣiṇaḥ sarve sarpā nakrāśca bhūpate |
jarāyujāśca vijñeyā mānuṣāśca catuṣpadāḥ || 7 ||
[Analyze grammar]

tatra siktā jalairbhūmirrakte uṣmavipācitā |
vāyunā dhamyamānā ca kṣetre bījaṃ prapadyate || 8 ||
[Analyze grammar]

yathā uptāni bījāni saṃsiktānyaṃbhasā punaḥ |
upagamya mṛdutvaṃ ca mūlabhāvaṃ vrajaṃti ca || 9 ||
[Analyze grammar]

tanmūlādaṃkurotpattiraṃkurātparṇasaṃbhavaḥ |
parṇānnālaṃ tataḥ kāṃḍaṃ kāṃḍācca prabhavaḥ punaḥ || 10 ||
[Analyze grammar]

prabhavācca bhavetkṣīraṃ kṣīrāttaṃdulasaṃbhavaḥ |
taṃdulācca tataḥ pakvā bhavaṃtyoṣadhayastathā || 11 ||
[Analyze grammar]

yavādyāḥ śāliparyaṃtāḥ śreṣṭhāḥ saptadaśa smṛtāḥ |
oṣadhyaḥ phalasārāḍhyāḥ śeṣā kṣudrā praḥkīrtitāḥ || 12 ||
[Analyze grammar]

etā lūnā marditāśca munibhiḥ pūrvasaṃskṛtāḥ |
śūrpolūkhalapātrādyaiḥ sthālikodakavahnibhiḥ || 13 ||
[Analyze grammar]

ṣaḍvidhā hi svabhedena pariṇāmaṃ vrajaṃti tāḥ |
anyonyarasasaṃyogādanekasvādatāṃ gatāḥ || 14 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ peyalehyaṃ coṣyaṃ khādyaṃ ca bhūpate |
tāsāṃ bhedāḥ ṣaḍaṃgāśca madhurādyāśca ṣaḍguṇāḥ || 15 ||
[Analyze grammar]

tadannaṃ piṃḍakavalairgrāsairbhuktaṃ ca dehibhiḥ |
annamūlāśaye sarvaprāṇānsthāpayati kramāt || 16 ||
[Analyze grammar]

apakvaṃ bhuktamāhāraṃ sa vāyuḥ kurute dvidhā |
saṃpraviśyānnamadhye ca pakvaṃ kṛtvā pṛthagguṇam || 17 ||
[Analyze grammar]

agnerūrdhvaṃ jalaṃ sthāpya tadannaṃ ca jalopari |
jalasyādhaḥ svayaṃ prāṇaḥ sthitvāgniṃ dhamate śanaiḥ || 18 ||
[Analyze grammar]

vāyunā dhamyamānogniratyuṣṇaṃ kurute jalam |
tadannamuṣṇayogena samaṃtātpacyate punaḥ || 19 ||
[Analyze grammar]

dvidhā bhavati tatpakvaṃ pṛthakkiṭṭaṃ pṛthagrasaḥ |
malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehādbahirvrajet || 20 ||
[Analyze grammar]

karṇākṣi nāsikā jihvā daṃtoṣṭha prajanaṃ gudā |
malānsravedatha svedo viṇmūtraṃ dvādaśa smṛtāḥ || 21 ||
[Analyze grammar]

hṛtpadme pratibaddhāśca sarvanāḍyaḥ samaṃtataḥ |
tāsāṃ mukheṣu taṃ sūkṣmaṃ prāṇaḥ sthāpayate rasam || 22 ||
[Analyze grammar]

rasena tena tā nāḍīḥ prāṇaḥ pūrayate punaḥ |
saṃtarpayaṃti tā nāḍyaḥ pūrṇā dehaṃ samaṃtataḥ || 23 ||
[Analyze grammar]

tataḥ sa nāḍīmadhyasthaḥ śārīreṇoṣmaṇā rasaḥ |
pacyate pacyamānaśca bhavetpākadvayaṃ punaḥ || 24 ||
[Analyze grammar]

tvaṅmāṃsāsthi majjā medo rudhiraṃ ca prajāyate |
raktāllomāni māṃsaṃ ca keśāḥ snāyuśca māṃsataḥ || 25 ||
[Analyze grammar]

snāyormajjā tathāsthīni vasā majjāsthisaṃbhavā |
majjākāreṇa vaikalyaṃ śukraṃ ca prasavātmakam || 26 ||
[Analyze grammar]

iti dvādaśa śāntasya pariṇāmāḥ prakīrtitāḥ |
śukraṃ tasya parīṇāmaḥ śukrāddehasya saṃbhavaḥ || 27 ||
[Analyze grammar]

ṛtukāle yadā śukraṃ nirdoṣaṃ yonisaṃsthitam |
tadā tadvāyusaṃsṛṣṭaṃ strīraktenaikatāṃ vrajet || 28 ||
[Analyze grammar]

visargakāle śukrasya jīvaḥ kāraṇasaṃyutaḥ |
nityaṃ praviśate yoniṃ karmabhiḥ svairniyaṃtritaḥ || 29 ||
[Analyze grammar]

śukrasya saha raktasya ekāhātkalalaṃ bhavet |
paṃcarātreṇa kalale budbudatvaṃ tato bhavet || 30 ||
[Analyze grammar]

māṃsatvaṃ māsamātreṇa paṃcadhā jāyate punaḥ |
grīvā śiraśca skaṃdhaśca pṛṣṭhavaṃśastathodaram || 31 ||
[Analyze grammar]

pāṇīpādau tathā pārśvau kaṭirgātraṃ tathaiva ca |
māsadvayena parvāṇi kramaśaḥ saṃbhavaṃti ca || 32 ||
[Analyze grammar]

tribhirmāsaiḥ prajāyaṃte śataśoṃkurasaṃdhayaḥ |
māsaiścaturbhirjāyaṃte aṃgulyādi yathākramam || 33 ||
[Analyze grammar]

mukhaṃ nāsā ca karṇau ca māsairjāyaṃti paṃcabhiḥ |
daṃtapaṃktistathā jihvā jāyate tu nakhāḥ punaḥ || 34 ||
[Analyze grammar]

karṇayośca bhavecchidraṃ ṣaṇmāsābhyaṃtare punaḥ |
pāyurmeḍhramupasthaṃ ca śiśnaścāpyupajāyate || 35 ||
[Analyze grammar]

saṃdhayo ye ca gātreṣu māsairjāyaṃti saptabhiḥ |
aṃgapratyaṃgasaṃpūrṇaṃ śiraḥ keśasamanvitam || 36 ||
[Analyze grammar]

vibhaktāvayavaspaṣṭaṃ punarmāsāṣṭame bhavet |
paṃcātmaka samāyuktaḥ paripakvaḥ sa tiṣṭhati || 37 ||
[Analyze grammar]

māturāhāravīryeṇa ṣaḍvidhena rasena ca |
nābhisūtranibaddhena varddhate sa dinedine || 38 ||
[Analyze grammar]

tataḥ smṛtiṃ labhejjīvaḥ saṃpūrṇosmiñcharīrake |
sukhaṃ duḥkhaṃ vijānāti nidrāṃ svapnaṃ purākṛtam || 39 ||
[Analyze grammar]

mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ |
nānāyonisahasrāṇi mayā dṛṣṭānyanekadhā || 40 ||
[Analyze grammar]

adhunā jātamātrohaṃ prāptasaṃskāra eva ca |
tataḥ śreyaḥ kariṣyāmi yena garbhe na saṃbhavaḥ || 41 ||
[Analyze grammar]

garbhasthaściṃtayatyevamahaṃ garbhādviniḥsṛtaḥ |
adhyeṣyāmi paraṃ jñānaṃ saṃsāravinivartakam || 42 ||
[Analyze grammar]

avaśyaṃ garbhaduḥkhena mahatā paripīḍitaḥ |
jīvaḥ karmavaśādāste mokṣopāyaṃ viciṃtayet || 43 ||
[Analyze grammar]

yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati |
tathā jarāyuṇā dehī duḥkhaṃ tiṣṭhati duḥkhitaḥ || 44 ||
[Analyze grammar]

patitaḥ sāgare yadvadduḥkhamāste samākulaḥ |
garbhodakena siktāṃgastathāste vyākulātmakaḥ || 45 ||
[Analyze grammar]

lohakuṃbhe yathā nyastaḥ pacyate kaścidagninā |
garbhakuṃbhe tathākṣiptaḥ pacyate jaṭharāgninā || 46 ||
[Analyze grammar]

sūcībhiragnivarṇābhirbhinnagātro niraṃtaram |
yadduḥkhaṃ jāyate tasya tadgarbheṣṭaguṇaṃ bhavet || 47 ||
[Analyze grammar]

garbhavāsātparaṃ vāsaṃ kaṣṭaṃ naivāsti kutracit |
dehināṃ duḥkhamatulaṃ sughoramapi saṃkaṭam || 48 ||
[Analyze grammar]

ityetadgarbhaduḥkhaṃ hi prāṇināṃ parikīrtitam |
carasthirāṇāṃ sarveṣāmātmagarbhānurūpataḥ || 49 ||
[Analyze grammar]

garbhātkoṭiguṇāpīḍā yoniyaṃtranipīḍanāt |
saṃmūrcchitasya jāyeta jāyamānasya dehinaḥ || 50 ||
[Analyze grammar]

ikṣuvatpīḍyamānasya pāpamudgarapeṣaṇāt |
garbhānniṣkramamāṇasya prabalaiḥ sūtivāyubhiḥ || 51 ||
[Analyze grammar]

jāyate sumahadduḥkhaṃ paritrāṇaṃ na viṃdati |
yaṃtreṇa pīḍyamānāḥ syurniḥsārāśca yathekṣavaḥ || 52 ||
[Analyze grammar]

tathā śarīraṃ yonisthaṃ pātyate yaṃtrapīḍanāt |
asthimadvartulākāraṃ snāyubaṃdhanaveṣṭitam || 53 ||
[Analyze grammar]

raktamāṃsavasāliptaṃ viṇmūtradravyabhājanam |
keśalomanakhacchannaṃ rogāyatanamuttamam || 54 ||
[Analyze grammar]

vadanaikamahādvāraṃ gavākṣāṣṭakabhūṣitam |
oṣṭhadvayakapāṭaṃ tu daṃtajihvāgalānvitam || 55 ||
[Analyze grammar]

nāḍīsvedapravāhaṃ ca kaphapittapariplutam |
jarāśokasamāviṣṭaṃ kālavaktrānalesthitam || 56 ||
[Analyze grammar]

kāmakrodhasamākrāṃtaṃ śvasanaiścopamarditam |
bhogatṛṣṇāturaṃ gūḍhaṃ rāgadveṣa vaśānugam || 57 ||
[Analyze grammar]

savarṇitāṃgapratyaṃgaṃ jarāyu pariveṣṭitam |
saṃkaṭenāviviktena yonimārgeṇa nirgatam || 58 ||
[Analyze grammar]

viṇmūtraraktasiktāṃgaṃ ṣaṭkauśikasamudbhavam |
asthipaṃjarasaṃghātaṃ jñeyamasminkalevare || 59 ||
[Analyze grammar]

śatatrayaṃ śatādhikaṃ paṃcapeśī śatāni ca |
sārdhābhistisṛbhiśchannaṃ samaṃtādromakoṭibhiḥ || 60 ||
[Analyze grammar]

śarīraṃ sthūlasūkṣmābhirdṛśyādṛśyābhiraṃtataḥ |
etābhirmāṃsanāḍībhiḥ koṭibhistatsamanvitam || 61 ||
[Analyze grammar]

prasvedamaśuciṃ tābhiraṃtarasthaṃ ca tena hi |
dvātriṃśaddaśanāḥ proktā viṃśatiśca nakhāḥ smṛtāḥ || 62 ||
[Analyze grammar]

pittasya kuḍavaṃ jñeyaṃ kaphasyārdhāḍhakaṃ tathā |
vasāyāśca palāḥ paṃca tadardhaṃ phalakasya ca || 63 ||
[Analyze grammar]

paṃcārbuda palā jñeyāḥ palāni daśa medasaḥ |
palatrayaṃ mahāraktaṃ majjā raktāccaturguṇā || 64 ||
[Analyze grammar]

śukrārdhakuḍavaṃ jñeyaṃ tadardhaṃ dehināṃ balam |
māṃsasya caikaṃ piṃḍena palasāhasramucyate || 65 ||
[Analyze grammar]

raktaṃ palaśataṃ jñeyaṃ viṇmūtraṃ cāpramāṇataḥ |
iti dehagṛhe rājanvāsaḥ syānnityamātmanaḥ || 66 ||
[Analyze grammar]

aśuddhaṃ ca viśuddhasya karmabaṃdhavinirmitam |
śukraśoṇitasaṃyogāddehaḥ saṃjāyate kvacit || 67 ||
[Analyze grammar]

nityaṃ viṇmūtrasaṃyuktastenāyamaśuciḥ smṛtaḥ |
yathā vai viṣṭhayā pūrṇaḥ śuciḥ sāṃtarbahirghaṭaḥ || 68 ||
[Analyze grammar]

śaucena śodhyamānopi dehoyamaśucirbhavet |
yaṃ prāpyātipavitrāṇi paṃcagavya havīṃṣi ca || 69 ||
[Analyze grammar]

aśucitvaṃ prayāṃtyāśu dehoyamaśucistataḥ |
hṛdyānyapyannapānāni yaṃ prāpya surabhīṇi ca || 70 ||
[Analyze grammar]

aśucitvaṃ prayāṃtyāśu ko'nya syādaśucistataḥ |
he janāḥ kiṃ na paśyadhvaṃ yanniryāti dinedine || 71 ||
[Analyze grammar]

dehānugo malaḥ pūtistadādhāraḥ kathaṃ śuciḥ |
dehaḥ saṃśodhyamānopi paṃcagavyakuśāṃbubhiḥ || 72 ||
[Analyze grammar]

ghṛṣyamāṇa ivāṃgāro nirmalatvaṃ na gacchati |
srotāṃsi yasya satataṃ pravahaṃti gireriva || 73 ||
[Analyze grammar]

kaphamūtrādyamaśuciḥ sa dehaḥ śudhyate katham |
sarvāśucinidhānasya śarīrasya na vidyate || 74 ||
[Analyze grammar]

śucirekapradeśopi śucirna syādṛte'pi vā |
divā vā yadi vā rātrau mṛttoyaiḥ śodhyate karaḥ || 75 ||
[Analyze grammar]

tathāpi śucibhāṅnasyānna virajyaṃti te narāḥ |
kāyoyamagryadhūpādyairyatnenāpi susaṃskṛtaḥ || 76 ||
[Analyze grammar]

na jahāti svabhāvaṃ hi śvapucchamiva nāmitam |
tathā jātyaiva kṛṣṇorṇā na śuklā jātu jāyate || 77 ||
[Analyze grammar]

saṃśodhyamānāpi tathā bhavenmūrtirna nirmalā |
jighrannapi svadurgaṃdhaṃ paśyannapi malaṃ svakam || 78 ||
[Analyze grammar]

na virajyati loko'yaṃ pīḍayannapi nāsikām |
aho mohasya māhātmyaṃ yena vyāmohitaṃ jagat || 79 ||
[Analyze grammar]

jighranpaśyansvakāndoṣānkāyasya na virajyate |
svadehasya vigaṃdhena virajyeta na yo naraḥ || 80 ||
[Analyze grammar]

virāgakāraṇaṃ tasya kimanyadupadiśyate |
sarvameva jagatpūtaṃ dehamevāśuciḥ param || 81 ||
[Analyze grammar]

yanmalāvayavasparśācchucirapyaśucirbhavet |
gaṃdhalepāpanodāya śaucaṃ dehasya kīrtitam || 82 ||
[Analyze grammar]

dvayasyāpagamātpaścādbhāvaśuddhyā viśuddhyati |
gaṃgātoyena sarveṇa mṛdbhārairgātralepanaiḥ || 83 ||
[Analyze grammar]

martyo durgaṃdhadehosau bhāvaduṣṭo na śudhyati |
tīrthasnānaistapobhiśca duṣṭātmā na ca śudhyati || 84 ||
[Analyze grammar]

svamūrtiḥ kṣālitā tīrthe na śuddhimadhigacchati |
aṃtarbhāvapraduṣṭasya viśatopi hutāśanam || 85 ||
[Analyze grammar]

na svargo nāpavargaśca dehanirdahanaṃ param |
bhāvaśuddhiḥ paraṃ śaucaṃ pramāṇaṃ sarvakarmasu || 86 ||
[Analyze grammar]

anyathā liṃgyate kāṃtā bhāvena duhitānyathā |
manasā bhidyate vṛttirabhinneṣvapi vastuṣu || 87 ||
[Analyze grammar]

anyathaiva satī putraṃ ciṃtayedanyathā patim |
yathāyathā svabhāvasya mahābhāga udāhṛtam || 88 ||
[Analyze grammar]

pariṣvaktopi yadbhāryāṃ bhāvahīnāṃ na kārayet |
nādyādvividhamannādyaṃ rasyāni surabhīṇi ca || 89 ||
[Analyze grammar]

abhāvena narastasmādbhāvaḥ sarvatra kāraṇam |
cittaṃ śodhaya yatnena kimanyairbāhyaśodhanaiḥ || 90 ||
[Analyze grammar]

bhāvataḥ śuciśuddhātmā svargaṃ mokṣaṃ ca viṃdati |
jñānāmalāṃbhasā puṃsaḥ savairāgyamṛdāpunaḥ || 91 ||
[Analyze grammar]

avidyā rāgaviṇmūtra lepo naśyedviśodhanaiḥ |
evametaccharīraṃ hi nisargādaśuciṃ viduḥ || 92 ||
[Analyze grammar]

vidyādasāra niḥsāraṃ kadalīsārasannibham |
jñātvaivaṃ doṣavaddehaṃ yaḥ prājñaḥ śithilī bhavet || 93 ||
[Analyze grammar]

sotikrāmati saṃsāraṃ dṛḍhagrāhovatiṣṭhati |
evametanmahākaṣṭaṃ janmaduḥkhaṃ prakīrtitam || 94 ||
[Analyze grammar]

puṃsāmajñānadoṣeṇa nānākarmavaśena ca |
garbhasthasya matiryāsītsā jātasya praṇaśyati || 95 ||
[Analyze grammar]

sumūrcchitasya duḥkhena yoniyaṃtranipīḍanāt |
bāhyena vāyunā cāsya mohasaṃgena dehinām || 96 ||
[Analyze grammar]

spṛṣṭamātrasya ghoreṇa jvaraḥ samupajāyate |
tena jvareṇa mahatā mahāmohaḥ prajāyate || 97 ||
[Analyze grammar]

saṃmūḍhasya smṛtibhraṃśaḥ śīghraṃ saṃjāyate punaḥ |
smṛtibhraṃśāttatastasya pūrvakarmavaśena ca || 98 ||
[Analyze grammar]

ratiḥ saṃjāyate tasya jaṃtostatraiva janmani |
rakto mūḍhaśca lokoyamakārye saṃpravarttate || 99 ||
[Analyze grammar]

na cātmānaṃ vijānāti na paraṃ na ca daivatam |
na śṛṇoti paraṃ śreyaḥ sacakṣurapi nekṣate || 100 ||
[Analyze grammar]

same pathi śanairgacchanskhalatīva padepade |
satyāṃ buddhau na jānāti bodhyamāno budhairapi || 101 ||
[Analyze grammar]

saṃsāre kliśyate tena naro lobhavaśānugaḥ |
garbhasmṛterabhāve ca śāstramuktaṃ śivena ca || 102 ||
[Analyze grammar]

tadduḥkhakathanārthāya svargamokṣaprasādhakam |
yena tasmiñchive jñāte dharmakāmārthasādhane || 103 ||
[Analyze grammar]

na kurvaṃtyātmanaḥ śreyastadatra mahadadbhutam |
avyakteṃdriyabuddhitvādbālyeduḥkhaṃ mahatpunaḥ || 104 ||
[Analyze grammar]

icchannapi na śaknoti vaktuṃ kartuṃ na satkṛtī |
daṃtajanmamahadduḥkhaṃ laulyena vāyunā tathā || 105 ||
[Analyze grammar]

bālarogaiśca vividhaiḥ pīḍābālagrahairapi |
tṛḍbubhukṣā parītāṃgaḥ kvacittiṣṭhati gacchati || 106 ||
[Analyze grammar]

viṇmūtrabhakṣaṇādyaṃ ca mohādbālaḥ samācaret |
kaumāraḥ karṇavedhena mātāpitrośca tāḍanaiḥ || 107 ||
[Analyze grammar]

akṣarādhyayanādyaiśca duḥkhaṃ gurvādiśāsanāt |
pramatteṃdriyavṛtteśca kāmarāgaprapīḍinaḥ || 108 ||
[Analyze grammar]

rogārditasya satataṃ kutaḥ saukhyaṃ hi yauvane |
īrṣyāsu mahadduḥkhaṃ mohādduḥkhaṃ prajāyate || 109 ||
[Analyze grammar]

tatrasyātkupitasyaiva rāgo duḥkhāya kevalam |
rātrau na viṃdate nidrā kāmāgni parikheditaḥ || 110 ||
[Analyze grammar]

divā vāpi kutaḥ saukhyamarthopārjanaciṃtayā |
strīṣvāyāsitadehasya ye puṃsaḥ śukrabiṃdavaḥ || 111 ||
[Analyze grammar]

na te sukhāya maṃtavyāḥ svedajā iva biṃdavaḥ |
kṛmibhistāḍyamānasya kuṣṭhinaḥ pāmarasya ca || 112 ||
[Analyze grammar]

kaṃḍūyanāgnitāpena yatsukhaṃ strīṣu tadviduḥ |
yādṛśaṃ manyate saukhyamarthopārjanaciṃtayā || 113 ||
[Analyze grammar]

tādṛśaṃ strīṣu maṃtavyamadhikaṃ naiva vidyate |
martyasya vedanā saiva yāṃ vinā cittanirvṛtiḥ || 114 ||
[Analyze grammar]

tatonyonyaṃ purā prāptamaṃte saivānyathā bhavet |
tadevaṃ jarayā grastamāmayā vyapinapriyam || 115 ||
[Analyze grammar]

apūrvavatsamātmānaṃ jarayā paripīḍitam |
yaḥ paśyanna virajyeta konyastasmādacetanaḥ || 116 ||
[Analyze grammar]

jarābhibhūtopi jaṃtuḥ patnīputrādibāṃdhavaiḥ |
aśaktatvāddurācārairbhṛtyaiśca paribhūyate || 117 ||
[Analyze grammar]

na dharmamarthaṃ kāmaṃ ca mokṣaṃ ca jarayāyutaḥ |
śaktaḥ sādhayituṃ tasmādyuvā dharmaṃ samācaret || 118 ||
[Analyze grammar]

vātapittakaphādīnāṃ vaiṣamyaṃ vyādhirucyate |
vātādīnāṃ samūhena dehoyaṃ parikīrtitaḥ || 119 ||
[Analyze grammar]

tasmādvyādhimayaṃ jñeyaṃ śarīramidamātmanaḥ |
vātādyavyatiriktatvādvyādhīnāṃ paṃjarasya ca || 120 ||
[Analyze grammar]

rogairnānāvidhairyāti dehī duḥkhānyanekadhā |
tāni ca svātmavedyāni kimanyatkathayāmyaham || 121 ||
[Analyze grammar]

ekottaraṃ mṛtyuśatamasmindehe pratiṣṭhitam |
tatraikaḥ kālasaṃyuktaḥ śeṣāścāgaṃtavaḥ smṛtāḥ || 122 ||
[Analyze grammar]

ye tvihāgaṃtavaḥ proktāste praśāmyaṃti bheṣajaiḥ |
japahomapradānaiśca kālamṛtyurna śāmyati || 123 ||
[Analyze grammar]

yadi vāpamṛtyurna syādviṣāsvādādaśaṃkitaḥ |
na cātti puruṣastasmādapamṛtyorbibheti saḥ || 124 ||
[Analyze grammar]

vividhā vyādhayastatra sarpādyāḥ prāṇinastathā |
viṣāṇi cābhicārāśca mṛtyordvārāṇi dehinām || 125 ||
[Analyze grammar]

pīḍitaṃ sarvarogādyairapi dhanvaṃtariḥ svayam |
svasthīkartuṃ na śaknoti kālaprāptaṃ na cānyathā || 126 ||
[Analyze grammar]

nauṣadhaṃ na tapo dānaṃ na mātā na ca bāṃdhavāḥ |
śaknuvaṃti paritrātuṃ naraṃ kālena pīḍitam || 127 ||
[Analyze grammar]

rasāyana tapo jāpyayogasiddhairmahātmabhiḥ |
avāṃtaritaśāṃtiḥ syātkālamṛtyumavāpnuyāt || 128 ||
[Analyze grammar]

jāyate yonikīṭeṣu mṛtaḥ karmavaśātpunaḥ |
dehabhedena yaḥ paśyedviyogaṃ karmasaṃkṣayāt || 129 ||
[Analyze grammar]

maraṇaṃ tadvinirdiṣṭaṃ na nāśaḥ paramārthataḥ |
mahātamaḥ praviṣṭasya chidyamāneṣu marmasu || 130 ||
[Analyze grammar]

yadduḥkhaṃ maraṇe jaṃtorna tasyehopamā kvacit |
hā tāta mātaḥ kāṃteti kraṃdatyevaṃ suduḥkhitaḥ || 131 ||
[Analyze grammar]

maṃḍūka iva sarpeṇa grasyate mṛtyunā jagat |
bāṃdhavaiḥ sa parityaktaḥ priyaiśca parivāritaḥ || 132 ||
[Analyze grammar]

niḥśvasandīrghamuṣṇaṃ ca mukhena pariśuṣyatā |
khaṭvāyāṃ parivṛtto hi muhyate ca muhurmuhuḥ || 133 ||
[Analyze grammar]

saṃmūḍhaḥ kṣipatetyarthaṃ hastapādāvitastataḥ |
khaṭvāto vāṃchate bhūmiṃ bhūmeḥ khaṭvāṃ punarmahīm || 134 ||
[Analyze grammar]

vivaśastyaktalajjaśca mūtraviṣṭhānulepitaḥ |
yācamānaśca salilaṃ śuṣkakaṃṭhoṣṭhatālukaḥ || 135 ||
[Analyze grammar]

ciṃtayānaḥ svavittāni kasyaitāni mṛte mayi |
yamadūtairnīyamānaḥ kālapāśena karṣitaḥ || 136 ||
[Analyze grammar]

mriyate paśyatāmevaṃ galo ghurughurāyate |
jīvastṛṇajalaukeva dehāddehaṃ viśetkramāt || 137 ||
[Analyze grammar]

prāpnotyuttaramaṃgaṃ ca dehaṃ tyajati pūrvakam |
maraṇātprārthanādduḥkhamadhikaṃ hi vivekinām || 138 ||
[Analyze grammar]

kṣaṇikaṃ maraṇe duḥkhamanaṃtaṃ prārthanākṛtam |
jagatāṃ patirarthitvādviṣṇurvāmanatāṃ gataḥ || 139 ||
[Analyze grammar]

adhikaḥ koparastasmādyo na yāsyati lāghavam |
jñātaṃ mayedamadhunā mṛtyorbhavati yadguruḥ || 140 ||
[Analyze grammar]

na paraṃ prārthayedbhūyastṛṣṇālāghavakāraṇam |
ādau duḥkhaṃ tathā madhye duḥkhamaṃte ca dāruṇam || 141 ||
[Analyze grammar]

nisargātsarvabhūtānāmiti duḥkha paraṃparā |
vartamānānyatītāni duḥkhānyetāni yāni tu || 142 ||
[Analyze grammar]

na naraḥ śocayejjanma na virajyati tena vai |
atyāhārānmahadduḥkhamalpāhārāttadaṃtaram || 143 ||
[Analyze grammar]

truṭate bhojane kaṃṭho bhojane ca kutaḥ sukham |
kṣudhā hi sarvarogāṇāṃ vyādhiḥ śreṣṭhatamaḥ smṛtaḥ || 144 ||
[Analyze grammar]

sacchāṃtauṣadhalepena kṣaṇamātraṃ praśāmyati |
kṣudvyādhi vedanā tīvrā niḥśeṣabalakṛṃtanī || 145 ||
[Analyze grammar]

tayābhibhūto mriyate yathānyairvyādhibhirnaraḥ |
tadrasepi hi kiṃ saukhyaṃ jihvāgraparivartini || 146 ||
[Analyze grammar]

tatkṣaṇādardhakālena kaṃṭhaṃ prāpya nivartate |
iti kṣudvyādhitaptānāmannamoṣadhavatsmṛtam || 147 ||
[Analyze grammar]

na tatsukhāya maṃtavyaṃ paramārthena paṃḍitaiḥ |
mṛtopamaśca yaḥ śete sarvakāryavivarjitaḥ || 148 ||
[Analyze grammar]

tatrāpi ca kutaḥ saukhyaṃ tamasā coditātmanaḥ |
prabodhepi kutaḥ saukhyaṃ kāryeṣūpahatātmanaḥ || 149 ||
[Analyze grammar]

kṛṣivāṇijyasevādya gorakṣādi paraśramaiḥ |
prātarmūtrapurīṣābhyāṃ madhyāhne kṣutpipāsayā || 150 ||
[Analyze grammar]

tṛptāḥ kāmyena bādhyaṃte nidrayā niśi jaṃtavaḥ |
arthasyopārjane duḥkhaṃ duḥkhamarjitarakṣaṇe || 151 ||
[Analyze grammar]

nāśe duḥkhaṃ vyaye duḥkhamarthasyaiva kutaḥ sukham |
caurebhyaḥ salilebhyogneḥ svajanātpārthivādapi || 152 ||
[Analyze grammar]

bhayamarthavatāṃ nityaṃ mṛtyordehabhṛtāmiva |
khe yathā pakṣibhirmāṃsaṃ bhakṣyate śvāpadairbhuvi || 153 ||
[Analyze grammar]

jale ca bhakṣyate matsyaistathā sarvatra vittavān |
vimohayaṃti saṃpatsu vārayaṃti vipatsu ca || 154 ||
[Analyze grammar]

khedayaṃtyarjane kāle kadārthāḥ syuḥ sukhāvahāḥ |
prāgarthapatirudvignaḥ paścātsarvārthaniḥspṛhaḥ || 155 ||
[Analyze grammar]

tayorarthapatirduḥkhī sukhī manyerviraktadhīḥ |
vasaṃtagrīṣmatāpena dāruṇaṃ varṣaparvasu || 156 ||
[Analyze grammar]

vātātapena vṛṣṭyā ca kālepyevaṃ kutaḥ sukham |
vivāhavistare duḥkhaṃ tadgarbhodvahane punaḥ || 157 ||
[Analyze grammar]

sūtivaiṣamyaduḥkhaiśca dukhaṃ viṣṭhādikarmabhiḥ |
dantākṣiroge putrasya hā kaṣṭaṃ kiṃ karomyaham || 158 ||
[Analyze grammar]

gāvo naṣṭāḥ kṛṣirbhagnā bhāryā ca prapalāyitā |
amī prāghūrṇikāḥ prāptā bhayaṃ me śaṃsino gṛhān || 159 ||
[Analyze grammar]

bālāpatyā ca me bhāryā kaḥ kariṣyati raṃdhanam |
vivāhakāle kanyāyāḥ kīdṛśaśca varo bhavet || 160 ||
[Analyze grammar]

etacciṃtābhibhūtānāṃ kutaḥ saukhyaṃ kuṭuṃbinām || 161 ||
[Analyze grammar]

kuṭuṃbaciṃtākulitasya puṃsaḥ śrutaṃ ca śīlaṃ ca guṇāśca sarve |
apakvakuṃbhe nihitā ivāpaḥ prayāṃti dehena samaṃ vināśanam || 162 ||
[Analyze grammar]

rājyepi hi kutaḥ saukhyaṃ saṃdhivigrahaciṃtayā |
putrādapi bhayaṃ yatra tatra saukhyaṃ hi kīdṛśam || 163 ||
[Analyze grammar]

svajātīyādbhayaṃ prāyaḥ sarveṣāmeva dehinām |
ekadravyābhilāṣitvācchunāmiva parasparam || 164 ||
[Analyze grammar]

na praviśya vanaṃ kaścinnṛpaḥ khyātosti bhūtale |
nikhilaṃ yastiraskṛtya sukhaṃ tiṣṭhati nirbhayaḥ || 165 ||
[Analyze grammar]

yuddhe bāhusahasraṃ hi pātayāmāsa bhūtale |
śrīmataḥ kārtavīryasya ṛṣiputraḥ pratāpavān || 166 ||
[Analyze grammar]

ṛṣiputrasya rāmasya rāmo daśarathātmajaḥ |
jaghāna vīryamatulamūrdhvagaṃ sumahātmanaḥ || 167 ||
[Analyze grammar]

jarāsaṃdhena rāmasya tejasā nāśitaṃ yaśaḥ |
jarāsaṃdhasya bhīmena tasyāpi pavanātmajaḥ || 168 ||
[Analyze grammar]

hanumānapi sūryeṇa vikṣiptaḥ patitaḥ kṣitau |
nivātakavacānsarvadānavānbaladarpitān || 169 ||
[Analyze grammar]

hatavānarjunaḥ śrīmāngopālaiḥ sa vinirjitaḥ |
sūryaḥ pratāpayukto'pi meghaiḥ saṃchādyate kvacit || 170 ||
[Analyze grammar]

kṣipyate vāyunā megho vāyorvīryaṃ nagairjitam |
dahyaṃte vahninā śailāḥ sa vahniḥ śāmyate jalaiḥ || 171 ||
[Analyze grammar]

tajjalaṃ śoṣyate sūryaiste sūryāḥ saha vāriṇā |
trailokyena samastāśca naśyaṃti brahmaṇo dine || 172 ||
[Analyze grammar]

brahmāpi tridaśaiḥ sārdhamupasaṃhriyate punaḥ |
parārdhadvayakālāṃte śivena paramātmanā || 173 ||
[Analyze grammar]

evaṃ naivāsti saṃsāre yacca sarvottamaṃ balam |
vihāyaikaṃ jagannāthaṃ paramātmānamavyayam || 174 ||
[Analyze grammar]

jñātvā sātiśayaṃ sarvamatimānaṃ vivarjayet |
evaṃbhūte jagatyasminkaḥ suraḥ paṃḍitopi vā || 175 ||
[Analyze grammar]

na hyasti sarvavitkaścinna vā mūrkhopi sarvataḥ |
yāvadyastu vijānāti tāvattatra sa paṃḍitaḥ || 176 ||
[Analyze grammar]

samādhāne tu sarvatra prabhāvaḥ sadṛśaḥ smṛtaḥ |
vittasyātiśayatvena prabhāvaḥ kasyacitkvacit || 177 ||
[Analyze grammar]

dānavairnirjitā devāste daivairnijitāḥ punaḥ |
ityanyonyaṃ śrito loko bhāgyairjayaparājayaiḥ || 178 ||
[Analyze grammar]

evaṃ vastrayugaṃ rājñāṃ prasthamātrāṃbubhojanam |
yānaṃ śayyāsanaṃ caiva śeṣaṃ duḥkhāya kevalam || 179 ||
[Analyze grammar]

saptame cāpi bhavane khaṭvāmātra parigrahaḥ |
udakuṃbhasahasrebhyaḥ kleśāyāsa pravistaraḥ || 180 ||
[Analyze grammar]

pratyūṣe tūryanirghoṣaḥ samaṃ puranivāsibhiḥ |
rājyebhimānamātraṃ hi mamedaṃ vādyate gṛhe || 181 ||
[Analyze grammar]

sarvamābharaṇaṃ bhāraḥ sarvamālepanaṃ malam |
sarvaṃ pralapitaṃ gītaṃ nṛtyamunmattaceṣṭitam || 182 ||
[Analyze grammar]

ityevaṃ rājyasaṃbhogaiḥ kutaḥ saukhyaṃ vicārataḥ |
nṛpāṇāṃ vigrahe ciṃtā vānyonyavijigīṣayā || 183 ||
[Analyze grammar]

prāyeṇa śrīmadālepānnahuṣādyā mahānṛpāḥ |
svargaṃ prāptā nipatitāḥ kaḥ śriyā viṃdate sukham || 184 ||
[Analyze grammar]

svargepi ca kutaḥ saukhyaṃ dṛṣṭvā dīptāṃ paraśriyam |
uparyupari devānāmanyonyātiśayasthitām || 185 ||
[Analyze grammar]

naraiḥ puṇyaphalaṃ svarge mūlacchedena bhujyate |
na cānyatkriyate karma so'tra doṣaḥ sudāruṇaḥ || 186 ||
[Analyze grammar]

chinnamūlataruryadvaddivasaiḥ patati kṣitau |
puṇyasya saṃkṣayāttadvannipataṃti divaukasaḥ || 187 ||
[Analyze grammar]

sukhābhilāṣaniṣṭhānāṃ sukhabhogādi saṃplavaiḥ |
akasmātpatitaṃ duḥkhaṃ kaṣṭaṃ svargedivaukasām || 188 ||
[Analyze grammar]

iti svarge'pi devānāṃ nāsti saukhyaṃ vicārataḥ |
kṣayaśca viṣayāsiddhau svarge bhogāya karmaṇām || 189 ||
[Analyze grammar]

tatra duḥkhaṃ mahatkaṣṭaṃ narakāgniṣu dehinām |
ghoraiśca vividhairbhāvairvāṅmanaḥ kāya saṃbhavaiḥ || 190 ||
[Analyze grammar]

kuṭhāracchedanaṃ tīvraṃ valkalānāṃ ca takṣaṇam |
parṇaśākhāphalānāṃ ca pātaścaṃḍena vāyunā || 191 ||
[Analyze grammar]

unmūlanānnadībhiśca gajairanyaiśca dehibhiḥ |
dāvāgnihimaśoṣaiśca duḥkhaṃ sthāvarajātiṣu || 192 ||
[Analyze grammar]

tadvadbhujaṃgasarpāṇāṃ krodhe duḥkhaṃ ca dāruṇam |
duṣṭānāṃ ghātanaṃ loke pāśena ca nibaṃdhanam || 193 ||
[Analyze grammar]

akasmājjanmamaraṇaṃ kīṭānāṃ ca muhurmuhuḥ |
sarīsṛpanikāyānāmevaṃ duḥkhānyanekadhā || 194 ||
[Analyze grammar]

paśūnāmātmaśamanaṃ daṃḍatāḍanameva ca |
nāsāvedhena saṃtrāsaḥ pratodena sutāḍanam || 195 ||
[Analyze grammar]

vetrakāṣṭhādinigaḍairaṃkuśenāṃgabaṃdhanam |
bhāvena manasā kleśairbhikṣā yuvādipīḍanam || 196 ||
[Analyze grammar]

ātmayūthaviyogaiśca balānnayanabaṃdhane |
paśūnāṃ saṃti kāyānāmevaṃ duḥkhānyanekaśaḥ || 197 ||
[Analyze grammar]

varṣāśītātapādduḥkhaṃ sukaṣṭaṃ grahapakṣiṇām |
kleśamānāti kāyānāmevaṃ duḥkhānyanekadhā || 198 ||
[Analyze grammar]

garbhavāse mahadduḥkhaṃ janmaduḥkhaṃ tathā nṛṇām |
subālyaduḥkhaṃ cājñānaṃ kaumāre guruśāsanam || 199 ||
[Analyze grammar]

yauvane kāmarāgābhyāṃ duḥkhaṃ caiverṣyayā punaḥ |
kṛṣivāṇijyasevādyairgorakṣādika karmabhiḥ || 200 ||
[Analyze grammar]

vṛddhabhāve ca jarayā vyādhibhiśca prapīḍanāt |
maraṇe ca mahadduḥkhaṃ prārthanāyāṃ tatodhikam || 201 ||
[Analyze grammar]

rājāgnijaladāghātacauraśatru bhayaṃ mahat |
arthasyārjanarakṣāyāṃ bhayaṃ nāśe vyaye punaḥ || 202 ||
[Analyze grammar]

kārpaṇyaṃ matsaro dambho dhanādhikye bhayaṃ mahat |
akārye saṃpravṛttiśca duḥkhāni dhanināṃ sadā || 203 ||
[Analyze grammar]

bhṛtyavṛttiḥ kusīdaṃ ca dāsatvaṃ parataṃtratā |
iṣṭāniṣṭābhiyogaśca saṃyogāśca sahasraśaḥ || 204 ||
[Analyze grammar]

durbhikṣaṃ durbhagatvaṃ ca mūrkhatvaṃ ca daridratā |
adharottarabhāgaśca nārakaṃ rājavikramam || 205 ||
[Analyze grammar]

anyonyābhibhavaṃ duḥkhamanyāṃnyato bhayaṃ mahat |
anyonyācca prakopaśca rājño duḥkhaṃ mahībhṛtām || 206 ||
[Analyze grammar]

anityatātra bhāvānāṃ kṛtakāmyasya dehinaḥ |
anyonya marmabhedācca anyonya karapīḍanāt || 207 ||
[Analyze grammar]

lubdhāśca pāpabhedena anyonyasya ca bhakṣaṇam |
ityevamādibhirduḥkhairyasmādbhītaṃ carācaram || 208 ||
[Analyze grammar]

nirayādi manuṣyāṃtaṃ tasmātsarvaṃ tyajedbudhaḥ |
skaṃdhātskaṃdhena yanbhāraṃ viśrāmaṃ manyate yathā || 209 ||
[Analyze grammar]

tadvatsarvamidaṃ loke duḥkhaṃ duḥkhena śāmyati |
anyonyātiśayopetāḥ sarvadā bhogasaṃplavāḥ || 210 ||
[Analyze grammar]

dharmakṣayācca devānāṃ divi duḥkhamavasthitam |
nānāyonisahasreṣu saṃbhavaḥ puṇyasaṃkṣayāt || 211 ||
[Analyze grammar]

rogāśca vividhākārā devaloke'pi saṃsmṛtāḥ |
yajñasya hi śiraśchinnamaśvibhyāṃ saṃdhitaṃ punaḥ || 212 ||
[Analyze grammar]

tena doṣeṇa yajñasya śirorogaḥ sadaiva hi |
mārtaṃḍabhānoḥ kuṣṭhaṃ ca varuṇasya jalodaram || 213 ||
[Analyze grammar]

pūṣṇodaśanavaikalyaṃ bhujastaṃbhaḥ śacīpateḥ |
sumahānkṣayarogaśca somasya parikīrtitaḥ || 214 ||
[Analyze grammar]

jvaraśca sumahānāsīddakṣasyāpi prajāpateḥ |
kalpekalpe ca devānāṃ mahatāmapi saṃkṣayaḥ || 215 ||
[Analyze grammar]

parārdhadvayakālāṃte brahmaṇaścāpyanityatā |
dakṣasya duhitāṃ pautrīṃ brahmā kāmitavānpunaḥ || 216 ||
[Analyze grammar]

krodhena ca jayāṃ devīṃ yogajñāṃ śaptavānprabhuḥ |
kāmakrodhau sthitau yatra tatra doṣāstadātmakāḥ || 217 ||
[Analyze grammar]

duḥkhāni ca samastāni saṃsthitāni na saṃśayaḥ |
viśīrṇajanmamaraṇaṃ sarvāśitvaṃ havirbhujaḥ || 218 ||
[Analyze grammar]

strīvadhaḥ kāmasaktiśca sārathyaṃ pāṃḍave bale |
rudreṇa tripuraṃ dagdhaṃ dakṣayajño vināśitaḥ || 219 ||
[Analyze grammar]

skaṃdasya janma vai śukrātkrīḍādīnāṃ sahasraśaḥ |
evaṃ trayopi rāgādyairdoṣairdevāḥ samanvitāḥ || 220 ||
[Analyze grammar]

ebhyaḥ paraḥ prabhuḥ śāṃtaḥ paripūrṇaḥ sa muktidaḥ |
evametajjagatsarvamanyonyātiśaye sthitam || 221 ||
[Analyze grammar]

duḥkhairākulitaṃ jñātvā nirvedaṃ paramaṃ vrajet |
nirvedācca virāgaḥ syādvirāgājjñānasaṃbhavaḥ || 222 ||
[Analyze grammar]

jñānena tatparaṃ jñānaṃ śivaṃ muktimavāpnuyāt |
samastaduḥkhanirmukta svasthātmā sa sukhī tadā || 223 ||
[Analyze grammar]

sarvajñaḥ paripūrṇaśca mukta ityabhidhīyate |
mātaliruvāca |
etatte sarvamākhyātaṃ yattvayā paripṛcchitam || 224 ||
[Analyze grammar]

dharmādharmaviveko hi sarvajñānasamudbhavaḥ |
iṃdraloke pragaṃtavyaṃ devarājasya śāsanāt || 225 ||
[Analyze grammar]

iti śrīpadmapurāṇe bhūmikhaṃḍe venopākhyāne pitṛmātṛtīrtha |
māhātmye ṣaṭṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 66

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: