Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

vṛtaḥ pratasthe sa rathairatho rathī gṛhānvidarbhādhipaterdharādhipaḥ |
purodhasaṃ gautamamātmavittamaṃ dvidhā puraskṛtya gṛhītamaṅgalaḥ || 1 ||
[Analyze grammar]

vibhūṣaṇāṃśupratibimbitaiḥ sphuṭaṃ bhṛśāvadātaiḥ svanivāsibhirguṇaiḥ |
mṛgekṣaṇānāṃ samupāsi cāmarairvidhūyamānaiḥ sa vidhuprabhaiḥ prabhuḥ || 2 ||
[Analyze grammar]

parārdhyaveṣābharaṇaiḥ puraḥsaraiḥ samaṃ jihāne niṣadhāvanībhuji |
dadhe sunāsīrapadābhidheyatāṃ sa rūḍhimātrādyadi vṛtraśātravaḥ || 3 ||
[Analyze grammar]

nalasya nāsīrasṛjāṃ mahībhujāṃ kirīṭaratnaiḥ punaruktadīpayā |
adīpi rātrau varayātrayā tayā camūrajomiśratamisrasaṃpadā || 4 ||
[Analyze grammar]

vidarbharājaḥ kṣitipānanukṣaṇaṃ śubhakṣaṇāsannataratvasatvaraḥ |
dideśa dūtānpathi yānyathottaraṃ camūmamuṣyopacikāya taccayaḥ || 5 ||
[Analyze grammar]

haridvipadvīpibhirāṃśukairnabhonabhasvadādhmāpanapīnitairabhūt |
tarasvadaśvadhvajinīdhvajairvanaṃ vicitracīnāmbaravallivellivellitam || 6 ||
[Analyze grammar]

bhuvāhvayantīṃ nijatoraṇasrajā gajālikarṇānilakhelayā tataḥ |
dadarśa dūtīmiva bhīmajanmanah sa tatpratīhāramahīṃ mahīpatiḥ || 7 ||
[Analyze grammar]

ślathairdalaiḥ stambhayugasya rambhayoścakāsti caṇḍātakamaṇḍitā sma sā |
priyāsakhīvāsya manaḥsthitisphuratsukhāgatapraśnitatūryaniḥsvanā || 8 ||
[Analyze grammar]

vinetṛbhartṛdvayabhītidāntayoḥ parasparasmādanavāptavaiśasaḥ |
ajāyata dvāri narendrasenayoḥ samāgamaḥ sphāramukhāravodgamaḥ || 9 ||
[Analyze grammar]

nirdiśya bandhūnita ityudīritaṃ damena gatvārdhapathe kṛtārhaṇam |
vinītamā dvārata eva padgatāṃ gataṃ tamaikṣiṣṭa mudā vidarbharāṭ || 10 ||
[Analyze grammar]

athāyamutthāya visārya doryugaṃ mudā pratīyeṣa tamātmajanmanaḥ |
surasravantyā iva pātramāgataṃ bhṛtābhitovīcigatiḥ saritpatiḥ || 11 ||
[Analyze grammar]

yathāvadasmai puruṣottamāya tāṃ sa sādhulakṣmīṃ bahuvāhinīśvaraḥ |
śivāmatha svasya śivāya nandanāṃ dade patiḥ sarvavide mahībhṛtām || 12 ||
[Analyze grammar]

asisvadadyanmadhuparkamarpitaṃ sa tadvyadhāttarkamudarkadarśine |
yadeṣa pāsyanmadhu bhīmajādharaṃ miṣeṇa puṇyāhavidhiṃ tadākṛta || 13 ||
[Analyze grammar]

varasya pāṇiḥ paradhātakautukī vadhūkaraḥ paṅkajakāntitaskaraḥ |
surājñi tau tatra vidarbhamaṇḍale tato nibaddhau kimu karkaśaiḥ kuśaiḥ || 14 ||
[Analyze grammar]

vidarbhajāyāḥ karavārijena yannalasya pāṇerupari sthitaṃ kila |
viśaṅkya sūtraṃ puruṣāyitasya tadbhaviṣyato'smāyi tadā tadālibhiḥ || 15 ||
[Analyze grammar]

sakhā yadasmai kila bhīmasaṃjñayā sa yakṣasakhyādhigataṃ dadau bhavaḥ |
dadau tadeṣa śvaśuraḥ surocitaṃ nalāya cintāmaṇidāma kāmadam || 16 ||
[Analyze grammar]

bahordurāpasya varāya vastunaścitasya dātuṃ pratibimbakaitavāt |
babhautarāmantaravasthitaṃ dadhadyadarthamabhyarthitadeyamarthine || 17 ||
[Analyze grammar]

asiṃ bhavānyāḥ kṣatakāsarāsuraṃ varāya bhīmaḥ sma dadāti bhāsuram |
dade hi tasmai dhavanāmadhāriṇe sa śaṃbhusaṃbhoganimagnayānayā || 18 ||
[Analyze grammar]

adhāri yaḥ prāṅnahiṣāsuradviṣā kṛpāṇamasmai tamadatta kūkudaḥ |
ahāyi tasyā hi dhavārdhamajjinā sa dakṣiṇārdhena parāṅgadāraṇaḥ || 19 ||
[Analyze grammar]

uvāha yaḥ sāndratarāṅgakānanaḥ svaśauryasūryodayaparvatavratam|
sanirjharaḥ śāṇanadhautadhārayā samūḍhasaṃdhyaḥ kṣataśatrujāsṛjā || 20 ||
[Analyze grammar]

yamena jihvā prahiteva yā nijā tamātmajāṃ yācitumarthinā bhṛśam |
sa tāṃ dade'smai parivāraśobhinīṃ karagrahārhāmasiputrikāmapi || 21 ||
[Analyze grammar]

yadaṅgabhūmī babhatuḥ svayoṣitāmurojapattrāvalinetrakajjale |
raṇasthalasthaṇḍilaśāyitāvratairgṛhītadīkṣairiva dakṣiṇīkṛte || 22 ||
[Analyze grammar]

puraiva tasminsamadeśi tatsutābhikena yaḥ sauhṛdanāṭināgninā |
nalāya viśrāṇayati sma taṃ rathaṃ nṛpaḥ sulaṅghyādrisamudrakāpatham || 23 ||
[Analyze grammar]

prasūtavattā nalakūbarānvayaprakāśitāsyāpi mahārathasya yat |
kuberadṛṣṭāntabalena puṣpakaprakṛṣṭataitasya tato'numīyate || 24 ||
[Analyze grammar]

mahendramuccaiḥśravasā pratārya yannijena patyā'kṛta sindhuranvitam |
sa taddade'smai hayaratnamarpitaṃ purā'nubandhuṃ varuṇena bandhutām || 25 ||
[Analyze grammar]

javādavārīkṛtadūradṛkpathastathākṣiyugmāya dade mudaṃ na yaḥ |
dadaddidṛkṣādaradāsatāṃ yathā tayaiva tatpāṃsulakaṇṭhanālatām || 26 ||
[Analyze grammar]

divaspaterādaradarśinādarādaḍhauki yastaṃ prati viśvakarmaṇā |
tamekamāṇikyamayaṃ mahonnataṃ patadgrahaṃ grāhitavānnalena saḥ || 27 ||
[Analyze grammar]

nalena tāmbūlavilāsitojjhitairmukhasya yaḥ pūgakaṇairbhṛto na vā |
iti vyaveci svamayūkhamaṇḍalādudañcaduccāruṇacāruṇaścirāt || 28 ||
[Analyze grammar]

mayena bhīmaṃ bhagavantamarcatā nṛpeti pūjā prabhunāmni yā kṛtā |
adatta bhīmo'pi sa naiṣadhāya tāṃ harinmaṇerbhojanabhājanam mahat || 29 ||
[Analyze grammar]

chade sadaiva cchavimasya bibhratāṃ na kekināṃ sarpaviṣaṃ visarpati |
na nīlakaṇṭhatvamadhāsyadatra cet sa kālakūṭaṃ bhagavānabhokṣyata || 30 ||
[Analyze grammar]

virādhya durvāsasamaskhaladdivaḥ srajaṃ tyajannasya kimindrasindhuraḥ |
adatta tasmai sa madacchalātsadā yamabhramātaṅgatayaiva varṣukam || 31 ||
[Analyze grammar]

madānmadagre bhavatāthavā bhiyā paraṃ digantādapi yāta jīvata |
iti sma yo dikkariṇaḥ svakarṇayorvinaiva varṇasrajamāgatairgataiḥ || 32 ||
[Analyze grammar]

babhāra bījaṃ nijakīrtaye radau dviṣāmakīrtyai khalu dānavipluṣaḥ |
śravaḥśramaiḥ kumbhakucāṃ śiraḥśriyaṃ mude madasvedavatīmupāsta yaḥ || 33 ||
[Analyze grammar]

na tena vāheṣu vivāhadakṣiṇīkṛteṣu saṃkhyānubhave'bhavatkṣamaḥ |
na śātakumbheṣu na mattakumbhiṣu prayatnavānko'pi na ratnarāśiṣu || 34 ||
[Analyze grammar]

karagrahe vāmyamadhatta yastayoḥ prasādya bhaimyānu ca dakṣiṇīkṛtaḥ |
kṛtaḥ puraskṛtya tato nalena sa pradakṣiṇastatkṣaṇamāśuśukṣaṇiḥ || 35 ||
[Analyze grammar]

sthirā tvamaśmeva bhaveti mantravāganeśadāśāsya kimāśu tāṃ hriyā |
śilā caletpreraṇayā nṛṇāmapi sthitestu nācāli biḍaujasāpi sā || 36 ||
[Analyze grammar]

priyāṃśukagranthinibaddhavāsasaṃ tadā purodhā vidadhe vidarbhajām |
jagāda vicchidya paṭaṃ prayāsyato nalādaviśvāsamivaiṣa viśvavit || 37 ||
[Analyze grammar]

dhruvāvalokāya tadunmukhabhuvā nirdiśya patyābhidadhe vidarbhajā |
kimasya na syādaṇimākṣisākṣikastathāpi tathyo mahimāgamoditaḥ || 38 ||
[Analyze grammar]

dhavena sādarśi vadhūrarundhatīṃ satīmimāṃ paśya gatāmivāṇutām |
kṛtasya pūrvaṃ hṛdi bhūpateḥ kṛte tṛṇīkṛtasvargapaterjanāditi || 39 ||
[Analyze grammar]

prasūnatā tatkarapallavasthitairuḍucchavirvyomavihāribhiḥ pathi |
mukhe'marāṇāmanale radāvalerabhāji lājairanayojjhitairdyutiḥ || 40 ||
[Analyze grammar]

tayā pratīṣṭāhutidhūmapaddhatirgatā kapole mṛganābhiśobhitām |
yayau dṛśorañjanatāṃ śrutau śritā tamālalīlāmalike'lakāyitā || 41 ||
[Analyze grammar]

apahnutaḥ svedabharaḥ kare tayostrapājuṣordānajalairmilanmuhuḥ |
dṛśorapi prasrutamasru sāttvikaṃ ghanaiḥ samādhīyata dhūmalaṅghanaiḥ || 42 ||
[Analyze grammar]

bahūni bhīmasya vasūni dakṣiṇāṃ prayacchataḥ sattvamavekṣya tatkṣaṇam |
janeṣu romāñcamiteṣu miśratāṃ yayustayoḥ kaṇṭakakuḍmalaśriyaḥ || 43 ||
[Analyze grammar]

babhūva na stambhavijitvarī tayoḥ śrutikriyārambhaparamparātvarā |
na kampasaṃpattimalumpadagrataḥ sthito'pi vahniḥ samidhā samedhitaḥ || 44 ||
[Analyze grammar]

damasvasuḥ pāṇimamuṣya gṛhṇataḥ purodhasā saṃvidadhetarāṃ vidheḥ |
maharṣiṇevāṅgirasena sāṅgatā pulomajāmudvahataḥ śatakratoḥ || 45 ||
[Analyze grammar]

sakautukāgāramagātpuraṃdhribhiḥ sahasrarandhrīkṛtamīkṣituṃ tataḥ |
adhātsahasrākṣatanutramitratāmadhiṣṭhitaṃ yatkhalu jiṣṇunāmunā || 46 ||
[Analyze grammar]

tathāśanāya niraśeṣi no hriyā na samyagāloki parasparakriyā |
vimuktasaṃbhogamaśāyi saspṛhaṃ vareṇa vadhvā ca yathāvidhi tryaham || 47 ||
[Analyze grammar]

kaṭākṣaṇājjanyajanairnijaprajāḥ kvacitparīhārasamacīkarttarām |
dharāpsarobhirvarayātrayāgatānabhojayadbhojakulāṅkuraḥ kvacit || 48 ||
[Analyze grammar]

sa kaṃcidūce racayantu temanopahāramatrāṅgaruceryathocitam |
pipāsataḥ kāścana sarvatomukhaṃ tavārpayantāmapi kāmamodanam || 49 ||
[Analyze grammar]

mukhena tetropaviśatvasāviti prayācya sṛṣṭānumatiṃ khalāhasat |
varāṅgabhāgaḥ svamukhaṃ mato'dhunā sa hi sphuṭaṃ yena kilopaviśyate || 50 ||
[Analyze grammar]

yuvāmime me stritame itīriṇau gale tathoktā nijagucchamekikā |
na bhāsyadastucchagalo vadanniti nyadhatta janyasya tataḥ parākṛṣat || 51 ||
[Analyze grammar]

nalāya vālavyajanaṃ vidhunvatī damasya dāsyā nibhṛtaṃ pade'rpitāt |
ahāsi lokaiḥ saraṭātpaṭojjhinī bhayena jaṅghāyatilaṅghiraṃhasaḥ || 52 ||
[Analyze grammar]

puraḥsthalāṅgūlamadātkhalā vṛsīmupāviśattatra ṛjurvaradvijaḥ |
punastadutthāpya nijāmatervadā'hasacca paścātkṛtapucchatatpradā || 53 ||
[Analyze grammar]

svayaṃ kathābhirvarapakṣasubhruvaḥ sthirīkṛtāyāḥ padayugmamantarā |
pareṇa paścānnibhṛtaṃ nyadhāpayaddadarśa cādarśatalaṃ hasankhalu || 54 ||
[Analyze grammar]

athopacāroddhuracārulocanā vilāsanirvāsitadhairyasaṃpadaḥ |
smarasya śilpaṃ varavargavikriyā vilokakaṃ lokamahāsayanmuhuḥ || 55 ||
[Analyze grammar]

tirovaladvaktrasarojanālayā smite smitaṃ yatkhalu yūni bālayā |
tayā tadīye hṛdaye nikhāya tadvyadhīyatāsaṃmukhalakṣyavedhitā || 56 ||
[Analyze grammar]

kṛtaṃ yadanyatkaraṇocitatyajā didṛkṣu cakṣuryadavāri bālayā |
hṛdastadīyasya tadeva kāmuke jagāda vārtāmakhilāṃ khaluṃ khalu || 57 ||
[Analyze grammar]

jalaṃ dadatyāḥ kalitānatermukhaṃ vyavasyatā sāhasikena cumbitam |
pade patadvāriṇi mandapāṇinā pratīkṣito'nyekṣaṇavañcanakṣaṇaḥ || 58 ||
[Analyze grammar]

yuvānamālokya vidagdhaśīlayā svapāṇipāthoruhanālanirmitaḥ |
ślatho'pi sakhyāṃ paridhiḥ kalānidhau dadhāvaho taṃ prati gāḍhabandhatām || 59 ||
[Analyze grammar]

natabhruvaḥ svacchanakhānubimbanacchalena ko'pi sphuṭakampakaṇṭakaḥ |
payo dadatyāścaraṇe bhṛśaṃ kṣataḥ smarasya bāṇaiḥ śaraṇe nyavikṣata || 60 ||
[Analyze grammar]

mukhaṃ yadasmāyi vibhujya subhruvā hriyaṃ yadālambya natāsyamāsitam |
avādi vā yanmṛdu gadgadaṃ yuvā tadeva jagrāha tadāptilagnakam || 61 ||
[Analyze grammar]

vilokya yūnā vyajanaṃ vidhunvatīmavāptasattvena bhṛśaṃ prasiṣvade |
udastakaṇṭhena mṛṣoṣmanāṭinā vijitya lajjāṃ dadṛśe tadānanam || 62 ||
[Analyze grammar]

sa tatkucaspṛṣṭakaceṣṭidorlatācaladdalābhavyajanānilākulaḥ |
avāpa nānānalajālaśṛṅkhalānibaddhanīḍodbhavavibhramaṃ yuvā || 63 ||
[Analyze grammar]

avacchaṭā kāpi kaṭākṣaṇasya sā tathaiva bhaṅgī vacanasya kācana |
yathā yuvabhyāmanunāthane mithaḥ kṛśo'pi dūtasya na śeṣitaḥ śramaḥ || 64 ||
[Analyze grammar]

papau na ko'pi kṣamamāsyamelitaṃ jalasya gaṇḍūṣamudītasaṃmadaḥ |
cucumba tatra pratibimbitaṃ mukhaṃ puraḥ sphuratyāḥ smarakāṛmukabhruvaḥ || 65 ||
[Analyze grammar]

harinmaṇerbhojanabhājane'rpite gatāḥ prakopaṃ kila vārayātrikāḥ |
bhṛtaṃ na śākaiḥ pravitīrṇamasti vastviṣedamevaṃ hariteti bodhitāḥ || 66 ||
[Analyze grammar]

dhruvaṃ vinītaḥ smitapūrvavāgyuvā kimapyapṛcchanna vilokayanmukham |
sthitāṃ puraḥ sphāṭikakuṭṭime vadhūṃ tadaṅghriyugmāvanimadhyabaddhadṛk || 67 ||
[Analyze grammar]

amī lasadbāṣpamakhaṇḍitākhilaṃ viyuktamanyonyamamuktamāṛdavam |
rasottaraṃ gauramapīvaraṃ rasādabhuñjatāmodanamodanaṃ janāḥ || 68 ||
[Analyze grammar]

vayovaśastokavikasvarastanīṃ tirastiraścumbati sundare dṛśā |
svayaṃ kila srastamuraḥsthamambaraṃ gurustanī hrīṇatarā parādade || 69 ||
[Analyze grammar]

yadādihetuḥ surabhiḥ samudbhave bhavedyadājyaṃ surabhirdhruvaṃ tataḥ |
vadhūbhirebhyaḥ pravitīrya pāyasaṃ tadoghakulyātaṭasaikataṃ kṛtam || 70 ||
[Analyze grammar]

yadaṣyapītā vasudhālayaiḥ sudhā tadapyadaḥ svādu tato'numīyate |
api kratūṣarbudhadagdhagandhine spṛhāṃ yadasmai dadhate sudhāndhasaḥ || 71 ||
[Analyze grammar]

abodhi no hrīnibhṛtaṃ madiṅgitaṃ pratītya vā nādṛtavatyasāviti |
lunāti yūnaḥ sma dhiyaṃ kiyadgatā nivṛtya bālādaradarśaneṣuṇā || 72 ||
[Analyze grammar]

na rājikārāddhamabhoji tatra kairmukhena sītkārakṛtā dadhaddadhi |
dhutottamāṅgaiḥ kaṭubhāvapāṭavādakāṇḍakaṇḍūyitamūrdhatālubhiḥ || 73 ||
[Analyze grammar]

viyogidāhāya kaṭūbhavattviṣastuṣārabhānoriva khaṇḍamāhṛtam |
sitaṃ mṛdu prāgatha dāhadāyi tatkhalaḥ suhṛtpūrvamivāhitastataḥ || 74 ||
[Analyze grammar]

navau yuvānau nijabhāvagopināvabhūmiṣu prāgvihitabhramikramaḥ |
dṛśorvidhattaḥ sma yadṛcchayā kila tribhāgamanyonyamukhe punaḥ punaḥ || 75 ||
[Analyze grammar]

vyadhustamāṃ te mṛgamāṃsasādhitaṃ rasādaśitvā mṛdu temanaṃ manaḥ |
niśādhavotsaṅgakuraṅgajairadaḥ palaiḥ sapīyūṣajalaiḥ kimaśrapi || 76 ||
[Analyze grammar]

parasparākūtajadūtakṛtyayoranaṅgamārāddhumapi kṣaṇaṃ prati |
nimeṣaṇenaiva kiyaccirāyuṣā janeṣu yūnorudapādi nirṇayaḥ || 77 ||
[Analyze grammar]

aharniśā veti ratāya pṛcchati kramoṣṇaśītānnakarārpaṇādviṭe |
hriyā vidagdhā kila tanniṣedhinī nyadhatta saṃdhyāmadhure'dhare'ṅgulim || 78 ||
[Analyze grammar]

krameṇa kūraṃ spṛśatoṣmaṇaḥ padaṃ sitāṃ ca śītāṃ catureṇa vīkṣitā |
dadhau vidagdhāruṇite'dhare'ṅgulīmanaucitīcintanavismitā kila || 79 ||
[Analyze grammar]

kiyattyajannodanamānayankiyatkarasya papraccha gatāgatena yām |
ahaṃ kimeṣyāmi kimeṣyasīti sā vyadhatta namraṃ kila lajjayānanam || 80 ||
[Analyze grammar]

yathāmiṣe jagmuranāmiṣabhramaṃ nirāmiṣe cāmiṣamohamūhire |
tathā vidagdhaiḥ parikarmanirmitaṃ vicitramete parihasya bhojitāḥ || 81 ||
[Analyze grammar]

nakhena kṛtvādharasannibhāṃ nibhādyuvā mṛduvyañjanamāṃsaphālikām |
dadaṃśa dantaiḥ praśaśaṃsa tadrasaṃ vihasya paśyanpariveṣikādharam || 82 ||
[Analyze grammar]

anekasaṃyojanayā tathākṛternikṛtya niṣpiṣya ca tādṛgarjanāt |
amī kṛtākālikavastuvismayaṃ janā bahu vyañjanamabhyavāharan || 83 ||
[Analyze grammar]

pipāsurasmīti vibodhitā mukhaṃ nirīkṣya bālā suhitena vāriṇaḥ |
punaḥ kar kartumanā galantikāṃ hasātsakhīnāṃ sahasā nyavartata || 84 ||
[Analyze grammar]

yuvā samāditsuramatragaṃ ghṛtaṃ vilokya tatraiṇadṛśo'nubimbanam |
cakāra tannīviniveśinaṃ karaṃ babhūva tacca sphuṭakaṇṭakotkaram || 85 ||
[Analyze grammar]

pralehajasnehadhṛtānubimbanāṃ cucumba ko'pi śritabhojanacchalaḥ |
muhuḥ parispṛśya karāṅgulīmukhaistato nu raktaiḥ svamavāpitairmukham || 86 ||
[Analyze grammar]

arādhi yanmīnamṛgājapattrijaiḥ palairmṛdu svādu sugandhi temanam |
aśāki lokaiḥ kuta eva jemituṃ na tattu saṃkhyātumapi sma śakyate || 87 ||
[Analyze grammar]

kṛtārthanaścāṭubhiriṅgitaiḥ purā parāsi yaḥ kiṃcanakuñcitabhuvā |
kṣipanmukhe bhojanalīlayāṅgulīḥ punaḥ prasannānanayānvakampi saḥ || 88 ||
[Analyze grammar]

akāri nīhāranibhaṃ prabhañjanādadhūpi yaccāgurusāradārubhiḥ |
nipīya bhṛṅgārakasaṅgi tatra tairavarṇi vāri prativāramīdṛśam || 89 ||
[Analyze grammar]

tvayā vidhātaryadakāri cāmṛtaṃ kṛtaṃ ca yajjīvanamambu sādhu tat |
vṛthedamārambhi tu sarvatomukhastathocitaḥ kartuṃidaṃpibastava || 90 ||
[Analyze grammar]

sarojakośābhinayena pāṇinā sthite'pi kūre muhureva yācate |
sakhi tvamasmai vitara tvamityubhe mitho na vādāddadatuḥ kilaudanam || 91 ||
[Analyze grammar]

iyaṃ kiyaccārukuceti paśyate payaḥpradāyā hṛdayaṃ samāvṛtam |
dhruvaṃ manojñā vyataradyuduttaraṃ bhiṣeṇa bhṛṅgāradhṛte karadvayī || 92 ||
[Analyze grammar]

amībhirākaṇṭhamabhoji tadgṛhe tuṣāradhārāmṛditeva śarkarā |
hayadviṣadbaṣkayaṇīpayaḥsutaṃ sudhāhradātpaṅkamivoddhṛtaṃ dadhi || 93 ||
[Analyze grammar]

tadantarantaḥ suṣirasya bindubhiḥ karambitaṃ kalpayatā jagatkṛtā |
itastataḥ spaṣṭamacori māyinā nirīkṣya tṛṣṇācalajihvatābhṛtā || 94 ||
[Analyze grammar]

dadāsi me tanna ruceryadāspadaṃ na yatra rāgaḥ sitayāpi kiṃ tayā |
itīriṇe bimbaphalaṃ phalecchalādadāyi bimbādharayārucecca tat || 95 ||
[Analyze grammar]

samaṃ yayoriṅgitavānvayasyayostayorvihāyopahṛtapratīṅgitām |
akāri nākūtamavāri sā yayā vidagdhayā'rañji tayaiva bhāvavit || 96 ||
[Analyze grammar]

sakhīṃ prati smāha yuveṅgitekṣiṇī krameṇa te'yaṃ kṣamate na ditsutām |
viloma tadvyañjanamarpyate tvayā varaṃ kimasmai na nitāntamarthine || 97 ||
[Analyze grammar]

samāptilipyeva bhujikriyāvidherdalodaraṃ vartulayālayīkṛtam |
alaṃkṛtaṃ kṣīravaṭaistadaśnatāṃ rarāja pākārpitagairikaśriyā || 98 ||
[Analyze grammar]

cucumba norvīvalayorvaśīṃ paraṃ puro'dhipāri pratibimbitāṃ viṭaḥ |
punaḥpunaḥ pānakapānakaitavāccakāra taccumbanacuṃkṛtānyapi || 99 ||
[Analyze grammar]

ghanairamīṣāṃ pariveṣakairjanairavarṣi varṣopalagolakāvalī |
caladbhujābhūṣaṇaratnarociṣā dhṛtendracāpaiḥ śritacāndrasaurabhā || 10 ||
[Analyze grammar]

kiyadbahu vyañjanametadarpyate mameti tṛptervadatāṃ punaḥpunaḥ |
amūni saṃkhyātumasāvaḍhauki taiśchalena teṣāṃ kaṭhinīva bhūyasī || 101 ||
[Analyze grammar]

vidagdhabāleṅgitagupticāturī pravahlikotpāṭanapāṭave hṛdaḥ |
nijasya ṭīkāṃ prababandha kāmukaḥ spṛśadbhirākūtaśataistadaucitīm || 102 ||
[Analyze grammar]

ghṛtaplute bhojanabhājane puraḥ sphuratpuraṃdhripratibimbitākṛteḥ |
yuvā nidhāyorasi laḍḍukadvayaṃ nakhairlilekhātha mamarda nirdayam || 103 ||
[Analyze grammar]

vilokite rāgitareṇa sasmitaṃ hriyātha vaimukhyamite sakhījane |
tadālirānīya kuto'pi śārkarīṃ kare dadau tasya vihasya putrikām || 104 ||
[Analyze grammar]

nirīkṣya ramyāḥ pariveṣikā dhruvaṃ na bhuktamevaibhiravāptatṛptibhiḥ |
aśaknuvidbhirbahubhuktavattayā yadujjhitā vyañjanapuñjarāśayaḥ || 105 ||
[Analyze grammar]

pṛthakprakāreṅgitaśaṃsitāśayo yuvā yayodāsi tayāpi tāpitaḥ |
tato nirāśaḥ paribhāvayanparāmaye tayātoṣi saroṣāyaiva saḥ || 106 ||
[Analyze grammar]

payaḥ smitā maṇḍakamaṇḍanāmbarā vaṭānanenduḥ pṛthulaḍḍukastanī |
padaṃ rucerbhojyabhujāṃ bhujikriyā priyā babhūvojjvalakūrahāriṇī || 107 ||
[Analyze grammar]

ciraṃ yuvākūtaśataiḥ kṛtāṛthanaściraṃ saroṣeṅgitayā ca nirdhutaḥ |
sṛjankarakṣālanalīlayāñjalīnaseci kiṃcidvidhutāmbudhārayā || 108 ||
[Analyze grammar]

na ṣaḍvidhaḥ ṣiṅgajanasya bhojane tathā yathā yauvatavibhramodbhavaḥ |
apāraśṛṅgāramayaḥ samunmiṣanbhṛśaṃ rasastoṣamadhatta saptamaḥ || 109 ||
[Analyze grammar]

mukhe nidhāya kramukaṃ nalānugairathaujjhi parṇāliravekṣya vṛścikam |
damārpitāntarmukhavāsanirmitaṃ bhayāvilaiḥ svabhramahāsitākhilaiḥ || 110 ||
[Analyze grammar]

amīṣu tathyānṛtaratnajātayorvarāṭarāṭcārunitāntacāruṇoḥ |
svayaṃ gṛhāṇaikamihetyudīrya taddvayaṃ dadau śeṣajighṛkṣave hasan || 111 ||
[Analyze grammar]

iti dvikṛtvaḥ śucimṛṣṭabhojināṃ dināni teṣāṃ katicinmudā yayuḥ |
dviraṣṭasaṃvatsaravārasundarīparīṣṭibhistuṣṭimupeyuṣāṃ niśi || 112 ||
[Analyze grammar]

uvāsa vaidarbhagṛheṣu pañcaṣā niśāḥ kṛśāṅgīṃ pariṇīya tāṃ nalaḥ |
atha pratasthe niṣadhānsahānayā rathena vārṣṇeyagṛhītaraśminā || 113 ||
[Analyze grammar]

parasya na spraṣṭumimāmadhikriyā priyā śiśuḥ prāṃśurasāviti bruvan |
rathe sa bhaimīṃ svayamadhyarūruhanna tatkilāślikṣadimāṃ janekṣitaḥ || 114 ||
[Analyze grammar]

iti smaraḥ śīghramatiścakāra taṃ vadhūṃ ca romāñcabhareṇa karkaśau |
skhaliṣyati snigdhatanuḥ priyādiyaṃ mradīyasī pīḍanabhīrudoryugāt || 115 ||
[Analyze grammar]

tathā kimājanmanijāṅkavardhitāṃ prahitya putrīṃ pitarau viṣedatuḥ |
visṛjya tau taṃ duhituḥ patiṃ yathā vinītatālakṣaguṇībhavadguṇam || 116 ||
[Analyze grammar]

nijādanuvrajya sa maṇḍalāvadhernalaṃ nivṛttau caṭulāpatāṃ gataḥ |
taḍāgakallola ivānilaṃ taṭāddhṛtānatirvyāvavṛte varāṭarāṭ || 117 ||
[Analyze grammar]

pitātmanaḥ puṇyamanāpadaḥ kṣamā dhanaṃ manastuṣṭirathākhilaṃ nalaḥ |
ataḥ paraṃ putri na ko'pi te'hamityudasrureṣa vyasṛjannijaurasīm || 118 ||
[Analyze grammar]

priyaḥ priyaikācaraṇāccireṇa tāṃ pituḥ smarantīmacikitsadādhiṣu |
tathāsta tanmātṛviyogavāḍavaḥ sa tu priyapremamahāmbudhāvapi || 119 ||
[Analyze grammar]

asau mahībhṛdbahudhātumaṇḍitastayā nijopatyakayeva kāmapi |
bhuvā kuraṅgakṣaṇadanticārayorbabhāra śobhāṃ kṛtapādasevayā || 120 ||
[Analyze grammar]

tadekatānasya nṛpasya rakṣituṃ ciroḍhayā bhāvamivātmani śriyā |
vihāya sāpatnyamarañji bhīmajā samagratadvāñchitapūrtivṛttibhiḥ || 121 ||
[Analyze grammar]

masāramālāvalitoraṇāṃ puraṃ nijādviyogādiva lambitālakām |
dadarśa paśyāmiva naiṣadhaḥ priyāmathāśritodgrīvikamunnatairgṛhaiḥ || 122 ||
[Analyze grammar]

purīnirīkṣānyamanā manāgiti priyāya bhaimyā nibhṛtaṃ visarjitaḥ |
yayau kaṭākṣaḥ sahasā nivartinā tadīkṣaṇenārdhapathe samāgamam || 123 ||
[Analyze grammar]

atha nagaradhṛtairamātyaratnaiḥ pathi samiyāya sa jāyayābhirāmaḥ |
madhuriva kusumaśriyā sanāthaḥ kramamilitairalibhiḥ kutūhalotkaiḥ || 124 ||
[Analyze grammar]

kiyadapi kathayansvavṛttajātaṃ śravaṇakutūhalacañcaleṣu teṣu |
kiyadapi nijadeśavṛttamebhyaḥ śravaṇapathaṃ sa nayanpurīṃ viveśa || 125 ||
[Analyze grammar]

atha pathi pathi lājairātmano bāhuvallīmukulakulasakulyaiḥ pūjayantyo jayeti |
kṣitipatimupanemustaṃ dadhānā janānāmamṛtajalamṛṇālīsaukumāṛyaṃ kumāryaḥ || 126 ||
[Analyze grammar]

abhinavadamayantīkāntijālāvalokapravaṇapurapurandhrīvaktracandrānvayena |
nikhilanagarasaudhāṭṭāvalīcandraśālāḥkṣāṇamiva nijasaṃjñāṃsānvayāmanvabhūvan || 127 ||
[Analyze grammar]

niṣadhanṛpamukhenduśrīsudhāṃ saudhavātāyanavivaragaraśmiśreṇinālopanītām |
papurasamapipāsāpāṃsulatvotparāgāṇyakhilapurapurandhrīnetranīlotpalāni || 128 ||
[Analyze grammar]

avanipatipathāṭṭastraiṇapāṇipravālaskhalitasurabhilājavyājabhājaḥpratīcchan |
upari kusumavṛṣṭīreṣa vaimānikānāmabhinavakṛtabhaimīsaudhabhūmiṃ viveśa || 129 ||
[Analyze grammar]

iti pariṇayamitthaṃ yānamekatra yāne daracakitakaṭākṣaprekṣaṇaṃ cānayostat |
divi diviṣadadhīśāḥkautukenāvalokya praṇidadhurivagantuṃ nākamānandasāndrāḥ || 130 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
kāśmīrairmahite caturdaśatayīṃ vidyāṃ vidadbhirmahākāvye tadbhuvi naiṣadhīyacarite sargo'gamatṣoḍaśaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 16

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: