Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

kalpadrumānparimalā iva bhṛṅgamālāmātmāśrayāmakhilanindanaśākhivṛndāt |
tāṃ rājakādapagamayya vimānadhuryā ninyurnalākṛtidharānatha pañcavīrān || 1 ||
[Analyze grammar]

sākṣātkṛtākhilajagajjanatācaritrā tatrādhināthamadhikṛtya divastathā sā |
ūce yathā sa ca śacīpatirabhyadhāyi prākāśi tasya na ca naiṣadhakāyamāyā || 2 ||
[Analyze grammar]

brūmaḥ kimasya varavarṇini vīrasenodbhūtiṃ dviṣadbalavijitvarapauruṣasya |
senācarībhavadibhānanadānavārivāsena yasya janitāsurabhīraṇaśrīḥ || 3 ||
[Analyze grammar]

śubhrāṃśuhāragaṇahāripayodharāṅkacumbīndracāpakhacitadyumaṇiprabhābhiḥ |
anvāsyate samiti cāmaravāhinībhiryātrāsu caiṣa bahulābharaṇārcitābhiḥ || 4 ||
[Analyze grammar]

kṣoṇībhṛtāmatulakarkaśavigrahāṇāmuddāmadarpaharikuñjarakoṭibhājām |
pakṣacchidāmayamudagrabalo vidhāya magnaṃ vipajjalanidhau jagadujjahāra || 5 ||
[Analyze grammar]

bhūmībhṛtaḥ samiti jiṣṇumapavyapāyaṃ jānīhi na tvamaghavantamamuṃ kathaṃcit |
guptaṃ ghaṭapratibhaṭastani bāhunetraṃ nālokase'tiśayamadbhutametadīyam || 6 ||
[Analyze grammar]

lekhā nitambini balādisamṛddharājyaprājyopabhogapiśunā dadhate sarāgam |
etasya pāṇicaraṇaṃ tadanena patyā sārdhaṃ śacīva hariṇā mudamudvahasva || 7 ||
[Analyze grammar]

ākarṇya tulyamakhilāṃ sudatī lagantīmākhaṇḍale'pi ca nale'pi ca vācametām |
rūpaṃ samānamubhayatra vigāhamānā śrotrānna nirṇayamavāpadasau na netrāt || 8 ||
[Analyze grammar]

śakraḥ kimeṣa niṣādhādhipatiḥ sa veti dolāyamānamanasaṃ paribhāvya bhaimīm |
nirdiśya tatra pavanasya sakhāyamasyāṃ bhūyo'sṛjadbhagavatī vacasaḥ srajaṃ sā || 9 ||
[Analyze grammar]

eṣa pratāpanidhirudgatimānsadā'yaṃ kiṃ nām nārjitamanena dhanaṃjayena |
hema prabhūtamadhigaccha śuceramuṣmānāsyeva kasyacana bhāsvararūpasaṃpat || 10 ||
[Analyze grammar]

asyarthahetipaṭutākavalībhavattattatpārthivādhikaraṇaprabhavā'sya bhūtiḥ |
apyaṅgarāgajananāya maheśvarasya saṃjāyate rucirakarṇi tapasvino'pi || 11 ||
[Analyze grammar]

etanmukhā vibudhasaṃsadasāvaśeṣā mādhyasthyamasya yamato'pi mahendrato'pi |
enaṃ mahasvinamupehi sadāruṇoccairyenāmunā pitṛmukhi dhriyate karaśrīḥ || 12 ||
[Analyze grammar]

naivālpamedhasi paṭo rucimattvamasya madhyesaminnivasato ripavastṛṇāni |
utthānavāniha parābhavituṃ tarasvī śakyaḥ punarbhavati kena virodhināyam || 13 ||
[Analyze grammar]

sādhāraṇīṃ giramuṣarbudhanaiṣadhābhyāmetāṃ nipīya na viśeṣamavāptavatyā |
ūce nalo'yamiti taṃ prati cittamekaṃ brūte sma cānyadanalo'yamitīdamīyam || 14 ||
[Analyze grammar]

etādṛśīmatha vilokya sarasvatī tāṃ saṃdehacitrabhayacitritacittavṛttim |
devasya sūnumaravindavikāsiraśmeruddiśya dikpatimudīrayituṃ pracakre || 15 ||
[Analyze grammar]

daṇḍaṃ bibhartyayamaho jagatastataḥ syātkampākulasya sakalasya na paṅkapātaḥ |
svarvaidyayorapi madavyayadāyinībhiretasya rugbhiramaraḥ kimu kaścidasti || 16 ||
[Analyze grammar]

mittrapriyopajananaṃ prati heturasya saṃjñā śrutāsuhṛdayaṃ na janasya kasya |
chāyedṛgasya ca na kutracidadhyagāyi taptaṃ yamena niyamena tapo'munaiva || 17 ||
[Analyze grammar]

kiṃca prabhāvanamitākhilarājatejā devaḥ pitāmbaramaṇī ramaṇīyamūrtiḥ |
utkrāntidā kamanu na pratibhāti śaktiḥ kṛṣṇatvamasya ca pareṣu gadānniyoktuḥ || 18 ||
[Analyze grammar]

ekaḥ prabhāvamayameti paretarājau tajjīviteśadhiyamatra nidhatsva mugdhe |
bhūteṣu yasya khalu bhūriyamasya vaśyabhāvaṃ samāśrayati dasrasahodarasya || 19 ||
[Analyze grammar]

gumpho girāṃ śamananaiṣādhayoḥ samānaḥ śaṅkāmanekanaladarśanajātaśaṅke |
citte vidarbhavasudhādhipateḥ sutāyā yannirmame khalu tadeṣa pipeṣa piṣṭam || 20 ||
[Analyze grammar]

tatrāpi tatrabhavatī bhṛśasaṃśayālorālokya sā vidhiniṣedhanivṛttimasyāḥ |
yāthaḥpatiṃ prati dhṛtābhimukhāṅgulīkapāṇiḥ kramocitamupākramatābhidhātum || 21 ||
[Analyze grammar]

yā sarvatomukhatayā vyavatiṣṭhamānā yādoraṇairjayati naikavidārakā yā |
etasya bhūritaravārinidhiścamūḥ sā yasyāḥ pratītiviṣayaḥ parato na rodhaḥ || 22 ||
[Analyze grammar]

nāsīrasīmani ghanadhvanirasya bhūyānkumbhīravānsamakaraḥ sahadānavāriḥ |
utpadmakānanasakhaḥ sukhamātanoti ratnairalaṃkaraṇabhāvamitairnadīnaḥ || 23 ||
[Analyze grammar]

sasyandanaiḥ pravahaṇaiḥ pratikūlapātaṃ kā vāhinī na tanute punarasya nāma |
tasyā vilāsavati karkaśatāśritā yā bhūmaḥ katham bahutayāsikatā vayaṃ tāḥ || 24 ||
[Analyze grammar]

śoṇaṃ padapraṇayinaṃ guṇamasya paśya kiṃcāsya sevanaparaiva sarakhatī sā |
enaṃ bhajasva subhage bhuvanādhināthaṃ kiṃ vā bhajanti tamimaṃ kamalāśayā na || 25 ||
[Analyze grammar]

śaṅkālatātatimanekanalāvalambāṃ vāṇī navardhayatu tāvadabhedikeyam |
bhīmodbhavāṃ prati nale ca jaleśvare ca tulyaṃ tathāpi yadavardhayadatra citram || 26 ||
[Analyze grammar]

bālāṃ vilokya vibudhairapi māyibhistairacchadmitāmiyamalīkanalīkṛtasvaiḥ |
āha sma tāṃ bhagavatī niṣadhādhināthaṃ nirdiśya rājapariṣatpariveṣabhājam || 27 ||
[Analyze grammar]

atyājilabdhavijayaprasarastvayā kiṃ vijñāyate rucipadaṃ na mahīmahendraḥ |
pratyarthidānavaśatāhitaceṣṭayāsau jīmūtavāhanadhiyaṃ na karoti kasya || 28 ||
[Analyze grammar]

yenāmunā bahuvigāḍhasureśvarādhvarājyābhiṣekavikasanmahasā babhūve |
āvarjanaṃ tamanu te nanu sādhu nāmagrāhaṃ mayā nalamudīritamevamatra || 29 ||
[Analyze grammar]

yaccaṇḍimāraṇavidhivyasanaṃ ca tattvaṃ buddhvāśayāśritamamuṣya ca dakṣiṇatvam |
saiṣā nale sahajarāgabharādamuṣminnātmānamarpayitumarhasi dharmarāje || 30 ||
[Analyze grammar]

kiṃ te tathā matiramuṣya yathāśayaḥ syāttvatpāṇipīḍanavinirmitaye'napāśaḥ |
kānmānavānavati no bhuvanaṃ cariṣṇūnnāsāvamutra naratā bhavatīti yuktam || 31 ||
[Analyze grammar]

ślokādiha prathamato hariṇā dvitīyāddhūmadhvajena śamanena samaṃ tṛtīyāt |
turyācca tasya varuṇena samānabhāvaṃ sā jānatī punaravādi tayā vimugdhā || 32 ||
[Analyze grammar]

tvaṃ yā'rthinī kila nale na śubhāya tasyāḥ kva syānnijārpaṇamamuṣya catuṣṭaye te |
indrānalāryamatanūjapayaḥpatīnāṃ prāpyaikarūpyamiha saṃsadi dīpyamāne || 33 ||
[Analyze grammar]

devaḥ patirviduṣi naiṣa dharājagatyā nirṇīyate na kimu na vriyate bhavatyā |
nāyaṃ nalaḥ khalu tavātimahānalābho yadyenamujjhasi varaḥ kataraḥ paraste || 34 ||
[Analyze grammar]

indrāgnidakṣiṇadigīśvarapāśibhistāṃ vācaṃ nale taralitātha samāṃ pramāya |
sā sindhuveṇiriva vāḍavavītihotraṃ lāvaṇyabhūḥ kamapi bhīmasutāpa tāpam || 35 ||
[Analyze grammar]

sāptuṃ prayacchati na pakṣacatuṣṭaye tāṃ tallābhaśaṃsini na pañcamakoṭimātre |
śraddhāṃ dadhe niṣadharāḍvimatau matānāmadvaitatattva iva satyatare'pi lokaḥ || 36 ||
[Analyze grammar]

kāriṣyate paribhavaḥ kalinā nalasya tāṃ dvāparastu sutanūmadunotpurastāt |
bhaimīnalopayamanaṃ piśunau sahete na dvāparaḥ kila kaliśca yuge jagatyām || 37 ||
[Analyze grammar]

utkaṇṭhayanpṛthagimāṃ yugapannaleṣu pratyekameṣu parimohayamāṇabāṇaḥ |
jānīvahe nijaśilīmukhaśīlisaṃkhyāsāphalyamāpa sa tadā yadi pañcabāṇaḥ || 38 ||
[Analyze grammar]

devāniyaṃ niṣādharājarucastyajantī rūpādarajyata nale na vidarbhasubhrūḥ |
janmāntarādhigatakarmavipākajanmaivonmīlati kvacana kasyacanānurāgaḥ || 39 ||
[Analyze grammar]

kva prāpyate sa patagaḥ paripṛcchyate yaḥ pratyemi tasya hi pureva nalaṃ gireti |
sasmāra sasmaramatiḥ prati naiṣadhīyaṃ tatrāmarālayamarālamarālakeśī || 40 ||
[Analyze grammar]

ekaikamaikṣata muhurmahatādareṇa bhedaṃ viveda na ca pañcasu kaṃcideṣā |
śaṅkāśataṃ vitaratā haratā punastadunmādineva manaseyamidaṃ tadāha || 41 ||
[Analyze grammar]

asti dvicandramatirasti janasya tatra bhrāntau dṛgantacipiṭīkaraṇādirādiḥ |
svacchopasarpaṇamapi pratimābhimāne bhedabhrame punaramīṣu na me nimittam || 42 ||
[Analyze grammar]

kiṃ vā tanoti mayi naiṣadha eva kāvavyūhaṃ vidhāya parihāsamasau vilāsī |
vijñānavaibhavabhṛtaḥ kimu tasya vidyā sā vidyate na turagāśayavediteva || 43 ||
[Analyze grammar]

eko nalaḥ kimayamanyatamaḥ kimailaḥ kāmo'paraḥ kimu kimu dvayamāśvineyau |
kiṃ rūpadheyabharasīmatayā sameṣu teṣveva neha nalamohamahaṃ vahe vā || 44 ||
[Analyze grammar]

pūrvaṃ mayā virahaniḥsahayāpi dṛṣṭaḥ so'yaṃ priyastata ito niṣadhādhirājaḥ |
bhūyaḥ kimāgatavatī mama sā daśeyaṃ paśyāmi yadvilasitena nalānalīkān || 45 ||
[Analyze grammar]

mugdhā dadhāmi kathamitthamathāpaśaṅkāṃ saṃkrandanādikapaṭaḥ sphuṭamīdṛśo'yam |
devyānayaiva racitā hi tathā tathaiṣāṃ gāthā yathā digadhipānapi tāḥ spṛśanti || 46 ||
[Analyze grammar]

etanmadīyamativañcakapañcakasthe nāthe kathaṃ nu manujasya cakāstu cihnam |
lakṣmāṇi tāni kimamī na vahanti hanta barhirmukhā dhutarajastanutāmukhāni || 47 ||
[Analyze grammar]

yāce nalaṃ kimamarānathavā tadarthaṃ nityārcanādapi mamāphalinairalaṃ taiḥ |
kaṃdarpaśoṣaṇaśilīmukhapātapītakāruṇyanīranidhigahvaradhoracittaiḥ || 48 ||
[Analyze grammar]

īśā diśāṃ nalabhuvaṃ pratipadya lekhā varṇiśriyaṃ guṇavatāmapi vaḥ kathaṃ vā |
mūrkhāndhakūpapatanādiva pustakānāmastaṃ gataṃ bata paropakṛtivratatvam || 49 ||
[Analyze grammar]

yasyeśvareṇa yadalekhi lalāṭapaṭṭe tatsyādayogyamapi yogyamapāsya tasya |
kā vāsanāstu bibhṛyāmiha yāṃ hṛdāhaṃ nārkātapairjalajameti himaistu dāham || 50 ||
[Analyze grammar]

itthaṃ yatheha madabhāgyamanena manye kalpadrumo'pi sa mayā khalu yācyamānaḥ |
saṃkocasaṃjvaradalāṅgulipallavāgrapāṇībhavanbhavati māṃ prati baddhamuṣṭiḥ || 51 ||
[Analyze grammar]

devyāḥ kare varaṇamālyamathārpaye vā yo vairaseniriha tatra niveśayeti |
saiṣā mayā makhabhujāṃ dviṣatī kṛtā syātsvasmai tṛṇāya tu vihanmi na bandhuratnam || 52 ||
[Analyze grammar]

yaḥ syādamīṣu paramāṛthanalaḥ sa mālāmaṅgīkarotu varaṇāya mameti cainām |
taṃ prāpayāmi yadi tattu visṛjya lajjāṃ kurve kathaṃ jagati śṛṅvati hī viḍambaḥ || 53 ||
[Analyze grammar]

itaranalatulābhāgeṣa śeṣāḥ sudhābhiḥ snapayati mama ceto naiṣadhaḥ kasya hetoḥ |
prathamacaramayorvā śabdayorvarṇasakhye vilasati carame'nuprāsabhāsāṃ vilāsaḥ || 54 ||
[Analyze grammar]

iti manasi vikalpānudyataḥ saṃtyajantī kvacidapi damayantī nirṇayaṃ nāsasāda |
mukhamatha paritāpāskanditānandamasyā mihiraviracitāvaskandaminduṃ nininda || 55 ||
[Analyze grammar]

śrīharśaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
svādūtpādabhṛti trayodaśatayādeśyastadīye mahākāvye'yaṃ vyaramannalasya carite sargo rasāmbhonidhiḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 13

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: