Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

dvātriṃśo'dhyāyaḥ - 32
śrīḥ ---
hyeṣā paramā vidyā tārikā bhavatāriṇī|
sthūlaṃ sūkṣmaṃ paraṃ ceti tasyā rūpatrayaṃ śṛṇu || 1 ||
1. vidyā cidrūpetyartaḥ| bhavatāriṇītyanena tārikāyā anvarthatvamāha|
pañcavarṇaṃ caturvarṇamiti sthūlātmakaṃ vapuḥ|
trivarṇā sūkṣmasaṃjñā me parā viṣṇumayī sthitā || 2 ||
2. hrī iti bindorupari ghaṇṭānādavat śrūyamāṇaṃ nādaṃ saṃyojya pañcavarṇatvaṃ, taṃ vihāya caturvarṇatvamupapādanīyam| trivarṇeti| īṃrūpetyarthaḥ| pararūpamāha---viṣṇumayīti| kevalekārarūpetyarthaḥ|
imāstisro hravasthā me pratyekaṃ tu tridhā tridhā|
sthūle tu parāvasthā paramātmāśrayā tu || 3 ||
3. pratyekaṃ tridheti| sthūlarūpe sthūlasūkṣmapararūpeṇa, sūkṣmarūpe sthūlasūkṣmapararūpeṇa, pararūpe'pi sthūlasūkṣmapararūpeṇeti traividhyamiti bhāvaḥ| sthūle pararupamāha---sthūle tviti| paramātmā hakāraḥ|
aśeṣabhuvanādhāraviṣṇuvyāpisamāśrayā|
bhoktṛbhogyātmikā ceyaṃ tasyā rūpaṃ nibodha me || 4 ||
4. aśeṣabhuvanādhāro rephaḥ| viṣṇuḥ īkāraḥ| vyāpī anusvāraḥ| āhatya hrīṃ bhavati|
aśeṣabhuvanādhāranilayavyāpijanmanā|
paramātmādikenaiva lalāṭataṭameyuṣā || 5 ||
5. lalāṭataṭameyuṣetyasya rūpeṇeti śeṣaḥ|
ākramya vaiṣṇavaṃ rūpaṃ sve punaḥ pratitiṣṭhati|
tārakāraṇanādena śobhamānā haripriyā || 6 ||
6. ākramyeti vaiṣṇavarūpasyānabhivyaktirucyate|
bhoktṛbhogyādikaṃ sarvaṃ bhuvanaṃ bibhratī dhiyā|
vyāpinaṃ sarvato devī paramātmānamāśritā || 7 ||
7. - - - - - - - - - - - -
tāvattayā sthitā viṣṇurūpā sthūlā gatiḥ parā|
pañcakṛtyakarī śaktisrividhaiśvaryabṛṃhitā || 8 ||
8. tāvattayeti| bhoktṛbhogyarūpeṇetyarthaḥ| atha sthūle sūkṣmamāha---pañcakṛtyetyādi| sargādīni pañca kṛtyāni|
{1}prāṇayantī śriyā devaṃ jṛmbhamāṇodadhiprabham|
āśritya hyānalaṃ bhāvamiyaṃ sūkṣmā gatirmatā{2} || 9 ||
9. - - - - - - - - - - - - - -
{1. prāṇayantaṃ A. B. }
{2. mama C. }
sṛṣṭyādikaṃ vidhāyātha vyomasthaṃ paramāsthitā|
sarvāścaryakarī devī sṛṣṭisthityantakāraṇam || 10 ||
10. sthūle sthūlarūpamāha---sṛṣṭyādikamiti| sarvāścaryetyādi| pūrvaṃ sūkṣme jagataḥ sṛṣṭisaṃkalpa uktaḥ| atra tu tasya sṛṣṭirucyata iti dheyayam|
sūryaṃ samāśritā viṣṇuṃ kalayantī{3}jagatsthitim|
kālapāvakatejobhiḥ sthūlā sthūlamayādbhutā || 11 ||
11. - - - - - - - - - - - -
{3. kalayantaṃ A. B. G. }
kathitā gatayastisraḥ sthūlāyā mama vāsava|
sūkṣmāyāstu gatīstisraḥ śṛṇu vṛtraniṣūdana || 12 ||
12. - - - - - - - - - - - -
akālakalanā seyaṃ sūkṣmā tu parameśvarī|
vyāpinaṃ paramātmānaṃ śrayantī vartate dhruvā || 13 ||
13. sūkṣmarupasya sādhāraṇaṃ svabhāvamāha---akāleti| anena pūrvoktasthūlarūpasya kālakālyatvamabhimanyate|
śuddho vargastathāśuddho dvividhaṃ sṛjyamucyate|
śuddhetare sthitā sthūlā śuddhe sūkṣmā pratiṣṭhitā || 14 ||
14. viśeṣāntaramāha---śuddha iti|
tisro'pyāsāṃ gatīḥ samyak sthūlāyā iva lakṣayet|
parā me tanuḥ śakra tasyā rūpaṃ niśāmaya || 15 ||
15. prastute trivedhe sūkṣmarūpepūrvoktasthūlagatīratidiśati--tisra iti| paramiyān bhedaḥ---pūrvoktasthūlagatiraśuddhaviṣayā; iyaṃ tu śuddhaviṣayeti|
sarvavyāptimatī divyā niṣkalā nirañjanā|
parā manmayī śaktiḥ kathitā viṣṇusaṃjñayā || 16 ||
16. atha parāyāḥ sādhāraṇaṃ rūpamāha--sarvavyāptimatītyādi|
eṣā vaiṣṇavī sattā saiṣāhaṃtā harermatā|
eṣā yogināṃ niṣṭhā saiṣā sāṃkhyātmanāṃ gatiḥ || 17 ||
17. sāṃkhyātmanām; prakṛtipuruṣavivekādijñānavatāmityarthaḥ|
iyaṃ paramā mūrtiriyaṃ paramā gatiḥ|
śaktiḥ kuṇḍalinī cādyā bhramarī yogadāyikā || 18 ||
18. tasyā nāmabhedānāha---śaktirityādinā|
anāhatā hyaghoṣā ca nirmaryādā nadodgatā|
śabdabrahma tathā śaktirmātṛkāyoniruttamā || 19 ||
19. nadaḥ; nādaḥ|
gāyatrī ca kalā gaurī śacī devī sarasvatī|
vṛṣākapāyī satyā ca prāṇapatnī yaśasvinī || 20 ||
20. - - - - - - - - - - - - -
indrapatnī mahādhenuraditirdevanandinī|
rudrāṇāṃ jananī devī vasūnāṃ tu hitā tathā || 21 ||
21. - - - - - - - - - - - - -
ādhityānāṃ svasā nābhiramṛtasya dhṛtiḥ parā|
iḍā ratiḥ priyākārā gurudhātrī mahīyasī || 22 ||
22. - - - - - - - - - - - -
mahī ca viśrutiscaiva trayī gauḥ prāṇavatsalā|
śaktiśca prakṛtiścaiva mahārājñī payasvinī || 23 ||
23. - - - - - - - - - - - -
tārā {4}sītā tathā śrīśca kāmavatsā priyavratā|
taruṇī ca varārohā nīrūpā rūpaśālinī || 24 ||
24. - - - - - - - - - - - -
{4. hitā F. }
ambikā sundarī jyeṣṭhā vāmā ghorā manomayī|
siddhā siddhāntikā yogā yoginī yogabhāvinī || 25 ||
25. - - - - - - - - - - - - -
evamādīni nāmāni śāsre śāsre manīṣibhiḥ|
kathitāni rahasyāni śakteḥ siddhāntapāragaiḥ || 26 ||
26. - - - - - - - - - - - - -
saiṣā śaktiḥ parā divyā tridhā rūpairavasthitā|
sthūlasūkṣmaparatvena traidhametat pradarśyate{5} || 27 ||
27. - - - - - - - - - - - - -
{5. pradṛśyate B. C. }
{6}asyāḥ svarūpamī proktā ca tredhāvatiṣṭhate|
aprameyādirūpeṇa tasyā vyākhyāmimāṃ śṛṇu || 28 ||
28. ī; īkāra ityarthaḥ|
{6. avyāptitve amī B. F. }
ṣāḍguṇyaṃ yat paraṃ brahma vāsudevākhyamavyayam|
saṃhṛtākhilabhedaṃ tadekameva yadā tadā || 29 ||
29. parāyāḥ pararūpamāha---ṣāḍguṇyamiti| saṃhṛteti| bhedaḥ; bhinnaḥ prapañcaḥ| pratisaṃcare sakalasyāpi prapañcasya brahmāṇi layāt tathoktiḥ| ekameveti| sūkṣmāvasthacidacidviśiṣṭaṃ brahmaikameva tattvamabhavadityarthaḥ|
aprameyākhyayā devastadā yogibhirīryate|
vyāpyavyāpakabhedo sṛjyasṛṣṭividhāpi || 30 ||
30. - - - - - - - - - - - - -
{7}na tadānyaprameyatvaṃ na kiṃcittasya vidyate|
tadā śūnyamivākāraiḥ prasuptamiva sarvataḥ || 31 ||
31. prameyatvaṃ pramāviṣayatvam| śūnyamiveti| sarvavyāpāroparamāt asatkalpamityarthaḥ| bāhyābhimataśūnyākhyatattvanirāsāyevaśabdaḥ|
{7. B. omits four lines from here. }
ṣāḍguṇyaṃ brahma? tatreyaṃ saṃsthitā viṣṇusaṃjñayā|
ataraṅgārṇavākārā śaktiśaktimatorgatiḥ || 32 ||
32. atha parāyāḥ sūkṣmarūpamāha---śaktīti| yadetyuttaravākyasthamatrādau jñeyam| yadā śakteḥ śaktimataśca vyaktā gatiravagatiḥ, tadetyuttaratrānvayaḥ|
tadā yadā punarbrahma vāsudevākhyamavraṇam|
unmiṣatyātmasaṃkalpāttadā prathama ucyate || 33 ||
33. prathama iti| saṃkalpa iti śeṣaḥ|
prathate hi yadā brahma śuddhāśuddhākhyavartmanā|
māyā nāma tadā tveṣā vrahnasaṃkalparūpiṇī || 34 ||
34. eṣā; parā śaktirityarthaḥ|
saṃkarṣaṇādikṣityantastasyā {8}garbhamavasthitaḥ|
yadā punaḥ paraṃ brahma svecchāsaṃpāditaṃ pṛthak || 35 ||
35. parāyāḥ sthūlarūpamāha---saṃkarṣaṇeti|
{8. garbha iva C. G. }
vyāpyavyāpakabhedena sadvitīyamavasthitam|
pañcabindustadā devī pañcakṛtyavidhāyinī || 36 ||
36. pañcabinduḥ; īkāraḥ|
parāyā iti te proktā mama tanvā gatisrayī|
rūpaṃ rūpaṃ vibhajyaiṣā tattattattvārṇabhedinī || 37 ||
37. trayī; sthūlasūkṣmapararūpeṇa trividhetyarthaḥ|
tattadvācakatāṃ {9}nītā svakāmājjagatītanuḥ|
teṣu teṣu hi tattveṣu svātmabhūtāvatiṣṭhate || 38 ||
38. - - - - - - - - - - - - -
{9. nītvā A. }
madaṃśaḥ sūkṣmarūpo yo gūḍho'gniriva dāruṣu|
tattadrūpamanuprāptā{10} sevanī nāma śāśvatī || 39 ||
39. sevanīti jihvādisthāneṣu varṇoccāraṇādyupayogyavayavasaṃghaṭanāviśeṣa ucyate|
{10. prāpya C. }
tattadvarṇoparāgeṇa tattadvyaktivapuḥ svayam|
adhidaivatabhāvena tatra yoṃ'śaḥ parātmakaḥ || 40 ||
40. yoṃ'śa iti| asya seyamityanantaraślokasthenānvayaḥ|
vaiṣṇavaḥ śaktirūpo me niyacchannavatiṣṭhate|
tattadvācakatāṃ yāti devī seyamanaśvarī || 41 ||
41. - - - - - - - - - - - -
aśeṣabhuvanādhārā yoginī parameśvarī|
kevalastattvavarṇastu trailokyaiśvaryadāṃ gataḥ || 42 ||
42. - - - - - - - - - - - - -
tattat sthūlamayaṃ tattvaṃ madīyaṃ {11}vakti śāśvatam|
tattadbhāvābhidhānena tanniyantṛtvadarśane || 43 ||
43. sarvamapi sthūlatattvaṃ madīyaśaktyā śāśvataṃ bhavati| anena kṣaṇabhaṅgavādanirāso'bhipretaḥ|
{11. śakti B. }
iyameveśvarā devī dvidhā saktāvatiṣṭhate|
kṣādi śāntaṃ purā yatte darśitaṃ brahmapañcakam || 44 ||
44. sakteti| āsaṅgayuktetyarthaḥ| tadevāha---kṣādīti|
{12}kṣa ityādisvarūpeṇa trailokyaiśvaryadāṃ gatā|
svarūpe niyame caiva dvedhā seyamavasthitā || 45 ||
45. dvedheti| sarveṣāṃ svarūpaṃ niyamanaṃ ca pradarśayantī dvedhāvatiṣṭhata ityarthaḥ|
dhāraṇānāṃ catuṣkaṃ yadvādi yāntamudīritam|
tatra sūkṣmapare bhāve sthiteyaṃ pūrvavad dvidhā || 46 ||
46. vādiyāntacatuṣkaṃ dhāraṇācatuṣkamityuktamityarthaḥ|
{13}traiyavastho makāro'yaṃ{14} proktaścaitanyavācakaḥ|
tatrāpi sūkṣmaparayordvedheyaṃ daśayordvayoḥ || 47 ||
47. tryavastha eva traiyavasthaḥ|
{13. tredhāvastho A. B. }
{14. yaḥ B. C. }
māyāprasūtitraiguṇyarūpo yo bhārṇa ucyate|
ī nāma pūrvavaddevī tatrāpi daśayordvayoḥ || 48 ||
48. - - - - - - - - - - - -
buddhyahaṃkāramanasāṃ yadrūpaṃ bādikaṃ trayam|
tatrāpi pūrvavad dvedhā devīyaṃ daśayordvayoḥ || 49 ||
49. - - - - - - - - - - - -
nādike ṇādike caiva tathendriyagaṇadvaye|
daśayoḥ sūkṣmaparayoriyaṃ dvedhāvatiṣṭhate || 50 ||
50. nādikaṃ tavargaḥ| ṇādikaṃ ṭavargaḥ|
ñādike ṅādike caiva sthūlasūkṣmasvarūpake|
vibhūtipañcake devī daśayoḥ pūrvavat sthitā || 51 ||
51. cavargapañcakaṃ kavargapañcakaṃ ca tanmātrasthūlabhūtarūpatayoktamityarthaḥ|
saptatyā vitatā bhedaiḥ śuddhāśuddhamayādhvani|
naṭīva svayamī śaktibibharti bahudhā vapuḥ || 52 ||
52. saptatyeti| śuddhāśuddhādhvanoḥ pratyekaṃ pañcatriṃśaditi āhatya saptatirbhedāḥ| ī śaktiḥ; īkārarūpā śaktirityarthaḥ|
{15}iyadvistṛtimāpannāmīmimāṃ parameśvarīm|
vicintya paramaṃ yāti padaṃ viṣṇoḥ sanātanam || 53 ||
53. - - - - - - - - - - - - -
{15. iyaṃ B. C. F. }
yatra yatra gatā seyaṃ śuddhāśuddhe tathādhvani|
tatra tatra tvajahatī viṣṇoḥ saṃbandhamī sthitā || 54 ||
54. - - - - - - - - - - - - -
ekadvitryādiyogena svaravyañjanarūṣitā|
śuddhāśuddhādhvavargasthā nānābhedopapāditā || 55 ||
55. - - - - - - - - - - - -
jaṭoparāgahīnāyā asyā eva punasridhā|
jñeyaḥ sthūlādirūpeṇa vibhedastattvacintakaiḥ || 56 ||
56. jaṭeti| jakāraṭakārādītyarthaḥ| upalakṣaṇametat varṇāntaroparāgasyāpi|
sṛṣṭikṛtsaṃyutā sthūlā sūkṣmā vyomeśasaṃyutā|
nirañjanā parā seyamī ityevānurāgiṇī || 57 ||
57. īrūpasya sthūlādibhedamāha--sṛ

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 32

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: