Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ekatriṃśo'dhyāyaḥ - 31
śrīḥ---
ṣāḍguṇyatejaḥsthā kriyāśaktiḥ prakāśitā|
āgneyaṃ rūpamāśritya dhatte pauruṣaṃ vapuḥ || 1 ||
1. ṣāḍguṇye tatrāpi tejasi pradhānatayāvasthitetyarthaḥ|
sarvāsraśasrasaṃsyūtaṃ{1} sūryasomāgnimūlakam|
mahat sudarśanaṃ nāma {2}nānārūpopaśobhitam || 2 ||
2. sudarśanasya sarvaśasrāsranibiḍatvamahirbudhnyasaṃhitāyāṃ viśādyāye uktam| sahasrāretyakṣarasvarūpamabhipretya sūryasomāgnimūlakatvoktiḥ|
{1. saṃsthaṃ taṃ A. B. C. G. }
{2. nānāvyūho A. B. C. }
tasya madhye {3}sthitā śaktiḥ pauruṣīṃ tanumāsthitā{4}|
{5}saumyāgneyasvarūpeṇa tattatkālavyavasthayā || 3 ||
3. bhaktaparipālanaduṣṭaśikṣaṇarūpakāryamanurudhya saumyāgneyasvarūpatvoktiḥ|
{3. kriyā B. }
{4. āśritā B. }
{5. svasaumyāgneyarūpeṇa A. B. C. G. }
purastāddarśitastasyā{6} vācakaste caturvidhaḥ|
tatra saṃjñāmayo mantro bhūyasā balavattaraḥ || 4 ||
4. bījapiṇḍasaṃjñāpadarūpeṇa cāturvidhyam|
{6. tasya B. C. }
tasya vyākhyāmimāṃ śakra gadantyā me niśāmaya|
somātmikā śaktirunmeṣaḥ prathamo hare || 5 ||
5. - - - - - - - - - - - - -
mūlaśaktirahaṃ śrīḥ prathamākṣarasaṃsthitā|
amṛtā tṛptirūpā ca somātmā cākhileśvarī || 6 ||
6. prathamākṣaraḥ sakāraḥ| tasyāmṛtādirūpatvamāha---amṛtetyādinā| tṛptisomāvapi sakāraparau|
amṛtīkaraṇaṃ kuryāt sargasyendukalāsthitā{7}|
śiraḥpadmādayo mantrāḥ parameśvarayuktayā || 7 ||
7. - - - - - - - - - - -
{7. kalāstathā A. B. C. }
anayā {8}sṛtayā kuryāttṛptiṃ saṃsiddhimeva ca|
sṛṣṭikṛtsaṃyutā seyaṃ jīvaśaktiḥ sanātanī || 8 ||
8. - - - - - - - - - - - - -
{8. sūtayā B. }
trailokyaiśvaryadopetā vāyuveśmākṣarasthitā|
tārākārā ripormūrdhni {9}cintyocchedanasiddhaye || 9 ||
9. - - - - - - - - - - - - - -
{9. cintye A. B. }
aprameyopagūḍhāyā agnīṣomamayījuṣaḥ|
asyāḥ śakteḥ samudbhūtaṃ sūktaṃ pauruṣamujjvalam || 10 ||
10. asyā iti| prathamākṣararūpāyā ityarthaḥ| sakārāt pauruṣaṃ sūktamudbhūtamityarthaḥ| tathā cāhirbudhnyasaṃhitā---"akṣarādādimādasyāḥ sūktaṃ pauruṣamudgatam| dvitīyākṣarasaṃbhūtaṃ śrīsūktaṃ nāma yanmune||" (18. 33) iti|
etadādīni sūktāni sahasramṛṣayo viduḥ|
nityamāpyāyate mantraḥ so'yamagnijuṣā mayā || 11 ||
11. - - - - - - - - - - - - -
tattatkāryajuṣā tattadvarṇaśaktitrayījuṣā|
anayā yanna sādhyeta na tadansita jagattraye || 12 ||
12. śaktitrayī sūryasomāgniśaktayaḥ|
sūte sakalāḥ śaktīranujānāti tāḥ punaḥ|
saṃharantī punaścaitā{10} iti ca smaryate tataḥ || 13 ||
13. - - - - - - - - - - - - - -
{10. enāḥ B. D. }
svamunmeṣamadhiṣṭhāya paramātmā sa śaktirāṭ|
udito jagato'rthāya hetidevaḥ sanātanaḥ || 14 ||
14. hetidevaḥ sudarśanaḥ|
sūryaśca bhoktṛtāṃ prāpya prāṇayan prāṇa iṣyate|
{11}ātmānaṃ darśayatyeṣa trailokyaiśvaryadānvitaḥ || 15 ||
15. sūryo hakāraḥ| prāṇo'pi sa eva|
{11. B. omits four lines from here. }
hṛtpuṇḍarīkamadhyasthaṃ yaṃ vicinvanti yoginaḥ|
yathāvad dhyāyato vedhyaṃ mukteṣorvegavattayā || 16 ||
16. muktasyetyādi| ativegenetyarthaḥ|
prakarṣeṇonnayan prāṇān prāṇa ityeṣa{12} śabdyate|
indumaṇḍalasaṃvīto vyāpimānaprameyavān || 17 ||
17. vyāpī anusvāraḥ|
{12. eva A. C. }
jihvāmūlasthito dhyāto vākpravṛttiṃ niyacchati|
aṃmaṇḍale sthito dhyātaḥ sa eva hi sudhāṃ{13} sravan || 18 ||
18. jihvāmūleti kaṇṭhasthānam| aṃmaṇḍalamanusvāraḥ|
{13. sudhāḥ C. }
{14}nirviṣīkaraṇaṃ dhyātaḥ karoti jagatāmapi|
rāmopagūḍhādasmāddhi{15} śriyaḥ sūktaṃ samudgatam || 19 ||
19. rāmopagūḍhāditi| ikārasahitādityarthaḥ|
{14. D. breaks abruptly here. }
{15. tasmāddhi B. }
etadādīni sūktāni sahasramṛṣayo viduḥ|
tattatkālajuṣā tattadvarṇaśaktitrayījuṣā || 20 ||
20. - - - - - - - - - - -
anena yanna sādhyeta na tadasti jagattraye|
hanyate sakalaṃ lokaṃ gamayatyamalaṃ padam || 21 ||
21. hanyata ityādinā hakāranirvacanaṃ kriyate| "hana hiṃsāgatyoḥ" iti dhātvarthamabhipretyāha---gamayatīti|
tyājayatyakhilaṃ kleśaṃ gamyate yogacintakaiḥ|
hetyevaṃ kathyate sadbhirevaṃ nirvacanasthitaiḥ || 22 ||
22. - - - - - - - - - - - - -
aśeṣabhuvanādhārā saṃkalpaprabalīkṛtā|
pratyabhijñāyate saiva śaktiryā paramātmanaḥ || 23 ||
23. aśeṣabhuvanādhāro rephaḥ|
saratyasyāścalaṃ sarvaṃ sriyate sakalaiḥ sadā|
pṛthivī saṃsthitā seyaṃ stambhe sṛtyā niyujyate || 24 ||
24. srā ityasya nirvacanamāha---saratīti| sarati; gacchatītyarthaḥ| sriyate; gamyate prāpyata ityarthaḥ| sṛtyāḥ gamanāt stambhe stambhane niścalatva iti yāvat| gamanāt nivartya stabdhatayā niyamyata ityarthaḥ|
saho nāma balaṃ tatra ramate tat sahasradhā|
sahasrati sahasrā syādagnīṣomātmano mama || 25 ||
25. sahasrā iti samudāyasya prakārāntareṇa nirvacanamarthaṃ cāha--saha ityādi| sahasśabdāt balārthakādupari ramadhātorniṣpannasya ra ityasya saṃyojane sahasreti rūpam|
agnīṣomamayī me śaktiḥ sarvakriyākarī|
susaṃkalpasamiddhā tejasāṃ rāśirūrjitā || 26 ||
26. ra ityasya nirvacanamāha---agnītyādinā| kālapāvakatāṃ repharūpatām| kevalīti śaktiviśeṣaṇam|
saṃprāpyaivānalaṃ bhāvaṃ kālapāvakatāṃ gatā|
retyevaṃ kevalī bhūtvā jvalatyaviratodayā || 27 ||
27. - - - - - - - - - - - - -
parameśvarabhūtā paramāścaryakāriṇī|
ra ityeva mahāśaktirmadīyādyā kriyāhvayā || 28 ||
28. - - - - - - - - - - - - -
saṃkhyānantyaṃ sahasraṃ syādarānantyaṃ taducyate|
varmāsrayoḥ svarūpaṃ ca darśitaṃ te puraṃdara || 29 ||
29. nirvacanāntaramāha--saṃkhyetyādinā| sahasrāṇyanantāni arāṇi yasyeti samāsaḥ|
dhruvaśca praṇavo'syādiḥ pūrvameva nirūpitaḥ|
evameva mahāmantraḥ śabdabrahmodgato rasaḥ || 30 ||
30. dhruvaḥ praṇavaḥ|
ātharvaṇī mahāśaktiḥ kriyāśakteḥ {16}priyā tanuḥ|
trayīsāro hyatharvākhyā pañcaparvā mahāśrutiḥ || 31 ||
31. pañcaparveti| nakṣatravidhānavidhividhānasaṃhitāśāntirūpapañcakalpetyarthaḥ|
{16. mahā C. }
mantreṇa sūyate'nena sāreṇeva vanaspatiḥ|
asya tvaṅgavidhānajñāḥ ṣaḍaṅgāni pracakṣate || 32 ||
32. bhūsāreṇa vṛkṣa ivābhivṛddhetyarthaḥ| ṣaḍaṅgāni hṛdayādiṣaḍaṅgāni|
gāyatrīmapi cakrākhyāṃ prākāraṃ cāgnisaṃjñitam{17}|
gopanādvaruṇotsedhāt sodayādamṛtāttathā || 33 ||
33. gopana ākāraḥ| varuṇo vakāraḥ| udaya ukāraḥ| amṛtaḥ sakāraḥ| vāṃ suṃ iti mantraḥ|
{17. saṃjñakam C. }
ūrdhvaṃ cakrāya ca svāhā hṛdādistu śikhāvadhi|
sūryajvālāpadāccordhvaṃ mahāyuktāt sudarśanāt || 34 ||
34. hṛdādiḥ hṛdayaśiraḥśikhārūpaḥ| mahāyukteti| mahāsudarśanāyeti vivakṣitam|
ūrdhvaṃ cakrāya ca svāhā varmādyo'srāntako vidhiḥ|
namaścakrāya tasyānte vidmahe'sau caturyugaḥ || 35 ||
35. varmādya iti| kavacanetrāsrāṇi| caturyugaḥ; aṣṭākṣaraḥ| `namaścakrāya vidmahe' iti|
jvālāya ca sahasrānte dhīmahīti navārṇakaḥ|
{18}tannaḥ pracodayānmadhye cakra ityaṣṭavarṇakaḥ || 36 ||
36. `sahasrajvālāya dhīmahi| tannaścakraḥ pracodayāt' iti mantraḥ|
{18. A. B. C. omit this line. }
muṣṭiṃ vitarjanīṃ kṛtvā tarjanīṃ tarjasaṃsthitām|
parito bhrāmayedvahniṃ dhyāyan prākārasaṃsthim || 37 ||
37. - - - - - - - - - - - - -
anyonyasaṃmukhe pāṇitale vai dakṣiṇottare|
kaniṣṭhāṅguṣṭhayoragre śliṣṭe dīrghāstathāparāḥ || 38 ||
38. - - - - - - - - - - - - -
parito bhrāmayedevaṃ cakramudreyamīritā|
ahgamudrāstu vakṣyante śaktigrāsamanuṃ śṛṇu || 39 ||
39. - - - - - - - - - - - - -
pavitramanalārūḍhaṃ savyāpi praṇavāt param|
mahāsudarśanetyevaṃ cakrarājaṃ mahādhvagam || 40 ||
tato'stagatatetyasmāt sarvaduṣṭabhayaṃkara|
chindhi chindhītyataḥ paścādbhindhi bhindhi prakīrtayet || 41 ||
vidārayadvayaṃ paścāt paramantrān grasa grasa|
dvirbhakṣayeti bhūtāni trāsayeti dviruccaret || 42 ||
varmāsravahnijāyāḥ syuḥ śaktigrasanakṛnmanuḥ|
svayaṃ sudarśano bhūtvā mantramuccārayannimam || 43 ||
40-43. pavitramityādi| `oṃ praṃ mahāsudarśana cakrarāja mahādhvaga astagata sarvaduṣṭabhayaṃkara chindhi chindhi bhindhi bhindhi vidāraya vidāraya, paramantrān grasa grasa bhakṣaya bhakṣayaya bhūtāni trāsaya trāsaya' ityasyānantaraṃ kavacamantramasramantraṃ ca saṃyojyānte svāhāpadaṃ saṃyojayet| eṣa śaktigrāsamantraḥ|
śaktiṃ mukhahṛdādibhyaḥ parasyācūṣayeddhiyā|
ṣaḍakṣarasya mantrasya śṛṇu dhyānaṃ puraṃdara || 44 ||
44. - - - - - - - - - - - -
{19}nyastāṅgaścakramudrābhirvahniprākāramadhyagaḥ|
sahasrāramahācakramayutāgnicayotkaṭam || 45 ||
ṣaḍadvamayamudbhrāntaṃ dhyāyenmacchaktijṛmbhitam|
akṣasthaṃ paramātmānaṃ nārāyaṇamanāmayam || 46 ||
cakrarūpiṇamīśānaṃ dhyāyet kuṅkumasaṃnibham|
pītāmbaradharaṃ divyaṃ muktālaṃkāramaṇḍitam || 47 ||
enamaṣṭabhujaṃ dhyāyenmahāvyasanasaṃplave|
udyajjānumanekāsraṃ sthitaṃ paramaśobhanam || 48 ||
cakraṃ musalamuddāmamaṅkuśaṃ sarasīruham|
yāmye karacatuṣke'tha vāme bhujacatuṣṭaye || 49 ||
śaṅkhaṃ bāṇayutaṃ cāpaṃ pāśaṃ gurvīṃ gadāmapi|
dadhānaṃ dakṣiṇaṃ divyaṃ daṃṣṭrābhāsvaritānanam || 50 ||
piṅgākṣaṃ piṅgakeśāḍhyaṃ jvālāmālāpariṣkṛtam|
atha ṣoḍaśahastaṃ ca dhyāyeddevaṃ sudarśanam || 51 ||
45-51. sudarśanadhyānamāha--nyastāṅga iti| kṛtāṅganyāsa ityarthaḥ| cakramudrā cātraivādyāye aṣṭatriṃśe śloke pratipāditā; vahniprākāraśca saptatriṃśe śloke| sudarśanavarṇanaṃ sahasrāretyādinā| cakramadhye cakrarūpiṇaḥ paramātmanaḥ dhyānaṃ prastauti---akṣasthamityādinā| dakṣiṇakaradhṛtāyudhānyāha--cakramityādinā| vāmakarasthāyudhānyāha---śaṅkhamityādinā| dakṣiṇaṃ; samarthamityarthaḥ| aṣṭabhujasudarśanadhyānaṃ vistarato'hirvudhnyasaṃhitāyāṃ catuścatvāriṃśādhyāye pratipāditamanusaṃdheyam| udyajjānumiti pratyālīḍhākhyā samarodyamāvasthitiḥ vivakṣitā|
{19. nyastābhiḥ B. }
paraiḥ paribhave prāpte pratīkāravivarjite|
sthitāvanavaklṛptāyāmapi nirjitya vairiṇaḥ || 52 ||
52. - - - - - - - - - - - - -
bhaye mahati saṃjāte coravyāghradvipādibhiḥ|
pratyālīḍhasthitaṃ devaṃ vairivargadigunmukham || 53 ||
prahārodyogibhiḥ pīnairbhujairūrdhvairalaṃkṛtam|
śaktyā dīptena khaḍgena vahninā ca śatārcipā{20} || 54 ||
aṅkuśenātha daṇḍena kuntenātha jvalattviṣā|
paraśvadhena cakreṇa dakṣiṇādhaḥkaraiḥ kramāt || 55 ||
śaṅkhena {21}cāpamukyena pāśenātha halena ca|
kuliśena gadāsroṇa musalenātha śūlataḥ || 56 ||
ūrdhvādadhaḥ sthitairvāmaiḥ pradīptairāyudhairyutam|
daṃṣṭāniṣṭhyūtaghorāgnijvālākolāhalākulam || 57 ||
saṃsyūtatattvayākīrṇaṃ divyayā vanamālayā|
ghorāṭṭahāsasaṃtrāsadravdadaityendradānavam || 58 ||
{22}jvālākulajvaladdaityamedomedurapāvake|
ayutāyutavahnīnāmāspade dīptatejasām || 59 ||
adhvaṣaṭkamaye cakre cakriṇaṃ cakramuttamama|
dhyāyedevaṃvidhaṃ devaṃ bhaye mahati mānavaḥ || 60 ||
53-60. pratyālīḍhākhyā sthitiḥ udyajjānumiti pūrvaṃ sūcitā| ṣoḍaśu bhujeṣu dakṣiṇabhujāṣṭakāyudhānyāha---śaktyetyādinā | vāmabhujāṣṭakāyudhānyāha---śaṅkhenetyādinā| saṃsyūtatattvayeti| caturviśatitattvamayyetyarthaḥ| vanāmālāsvarūpakathanametat| ata evāsyā bhūtamāletyapi vyavahāraḥ| adhvaṣaṭkaṃ varṇādhvādi|
{20. hutārciṣā B. F. }
{21. pāśamukhyena cāpenātha B. F. }
{22. jvālākulaṃ daityamedomeduraṃ pāvake tathā C. F. }
evaṃ dhyātvā punardhyāyeccaturbāhuṃ sudarśanam|
anyathā naiva śāntiḥ syādasti tejastathā hareḥ || 61 ||
61. etasya dhyānena sarvāriṣṭaśāntirahirbudhnyasaṃhitāyāṃ saptacatvāriṃśādhyāye varṇitā draṣṭavyā|
{23}ghoraśāntavibhedena pauruṣaṃ dhyānamīritam|
iti te suraśārdūla dhyānamanyacca me śṛṇu || 62 ||
62. - - - - - - - - - - - - -
{23. ghoraśāntādi B. }
prakārāḥ pauruṣā ye ye dhyāne'smin parivarṇitāḥ|
{24}tān sarvāna manmayāneva saṃsmarecchīghrasiddhaye || 63 ||
63. - - - - - - - - - - - - - - -
{24. tāṃstānnāma A. G. }
atyadbhutamidaṃ śakra rahasyaṃ te prakīrtitam|
bhūyo rahasyamanyacca śṛṇu me surapuṃgava || 64 ||
64. - - - - - - - - - - - -
āgneyī madīyā te purā śaktiḥ prakīrtitā|
sūryakoṭyarbudābhāsā vahnikoṭyarbudopamā || 65 ||
65. - - - - - - - - - - - - -
indukoṭyarbudābhāsā mama spandamayī tanuḥ|
amṛtaṃ paramātmānamaśeṣabhuvanādhṛtim || 66 ||
66. spandamayī kriyāmayī| amṛtaṃ sakāraḥ| paramātmā hakāraḥ| aṣeṣabhuvanādhṛtiḥ rephaḥ|
āsthāya pañcabindvātmā spṛśantī vyāpinaṃ param|
hitāya sarvabhūtānāmudeti parameśvarāt || 67 ||
67. pañcabinduḥ īkāraḥ| vyāpī anusvāraḥ|
tāmakṣaṃ kalpayecchaktiṃ tatprabhāṃ nābhimaṇḍalam|
{25}arāṇi ṣaṇmanorarṇān sūryoddāmau sabindukau || 68 ||
68. arāṇi ṣaḍiti ṣaḍaracakraṃ vivakṣitam| sūryoddāmau hu iti|
{25. B. omits two lines from here. }
susthitau nemigau dhyāyeccheṣaṃ tu pradhimaṇḍalam|
ātmānaṃ madhyato dhyāyet svaṃ māyāparamātmanoḥ || 69 ||
69. śeṣamiti| phaḍityetadityarthaḥ|
sūryānalāntarasthaṃ ca nirasyan saṃsmarejjanam|
dhyāyannaniśamevaṃ hi yogī dhyānaparāyaṇaḥ || 70 ||
70. - - - - - - - - - - - -
vidhūya nikhilaṃ doṣaṃ sāṃsārikamaśeṣataḥ|
mayi bhaktiṃ parāṃ prāpya māmevānte samaśnute || 71 ||
71. - - - - - - - - - - - - -
antarā paramātmānamamṛtaṃ ca sthito japan|
manīṣī manasā nityaṃ pīyūṣāpyāyanaṃ smaret || 72 ||
72. - - - - - - - - - - - - -
sudhayāplāvyamāno hi {26}srutayā śaktikoṭarāt|
prāṇena prāṇyamānaśca dagdhadoṣo'nalatviṣā || 73 ||
73. prāṇena hakāreṇa| analo rephaḥ|
{26. sudhayā B. C. }
pañcabindukriyālābhādaiśvaryaṃ paramāsthitaḥ|
saṃtatābyāsayogena vaśī yukto jitendriyaḥ || 74 ||
74. - - - - - - - - - - - -
vihāya sakalaṃ kleśaṃ veṣamāsthāya māmakam|
dṛpto jātabalo yogī kriyayā sarvato vaśī || 75 ||
75. - - - - - - - - - - - - -
īśvaraḥ paramo bhūtvā sarvavyāptimayaḥ sthitaḥ|
māmeva māmakaṃ dhāma matprasādādupāśnute || 76 ||
76. - - - - - - - - - - - -
kriyā cidākhyātā cittiḥ parā kriyā|
ete saparamānandāsrayaste parikīrtitāḥ || 77 ||
77. svasvarūpasya kriyācidānandarūpatāmāha---yeti|
akhaṇḍaikā parā śaktiścitkriyānandarūpiṇī|
vaiṣṇavī parāhaṃtā sāhaṃ sarvārthapūraṇī || 78 ||
78. - - - - - - - - - - - -
svācchandyānmama {27}saṃkalpo dvidhaivaṃ pravijṛmbhate|
ekā śaktiḥ kriyāhvānā mahābhūtirathāparā || 79 ||
79. dvidheti| kriyāvibhūtibhedenetyarthaḥ|
{27. saṃkalpāt F. G. }
sāmānayto'nyoḥ śakra sthitāhaṃ parameśvarī|
eṣā te sakalā śaktiḥ kriyārūpā pradarśitā || 80 ||
80. - - - - - - - - - - - - -
sthūlasūkṣmaparatvena tārikāyā niśāmaya|
nimīlitakriyākārā spaṣṭaiśvaryasvarūpiṇī || 81 ||
81. anantarādhyāyaviṣayabhūtabhūtiśaktivarṇanamavatārayati---nimīliteti| bhūtiśaktirūpe kriyāśaktiḥ nimīlitāsta ityarthaḥ| spaṣṭeti| aiśvaryaṃ vispaṣṭaṃ bhavatītyarthaḥ|
tanuḥ ṣāḍguṇyarūpā me bhūtiḥ tārikāhvayā|
tasyāḥ sthūlādirūpāṇi yathāvanme niśāmaya ||
ucyamānāni deveśa sāvadhānena cetasā || 82 ||
82. - - - - - - - - - - - -
iti {28}śrīpāñcarātrasāre lakṣmītantre sudarśanaprakāśo nāmaikatriṃśo'dhyāyaḥ
{28. śrīpañcarātra A.; śrīpāñcarātre B. }
********ityekatriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 31

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: