Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

aṣṭamo'dhyāyaḥ - 8
śakraḥ---
namaste sindhusaṃbhūte namaste padmasaṃbhave|
namaḥ saroruhāvāse nārāyaṇakuṭumbini || 1 ||
1. - - - - - - - - - - - -
avatārāstu ye proktāstvadīyāḥ kośapañcake|
[1] tānme vistarataḥ padme pṛcchate vaktumarhasi || 2 ||
2. prathamaḥ śaktikośo bhagavataḥ pararūpasya caturvyūhānāṃ ca saṃbaddha iti suviditamiti kṛtvā tamupekṣya māyādipañcakośaviṣayaḥ praśnaḥ kriyate'tra---kośapañcaka iti|
[1.tanme A.]
kimarthāḥ kiṃprakārāste kiyantaḥ kiṃsvarūpakāḥ|
tattvaṃ kathaya me devi sarvajñā hyasi śāśvatī || 3 ||
3. - - - - - - - - - - - - -
śrīḥ---
ataraṅgamanirdeśyamaprakampyamanūpamam[2]|
[3] aprakāramasaṃbhedyamavikalpamanākulam[4] || 4 ||
4. prasaṅgādbhagavataḥ pararūpasya śaktikośāvasthitimāha---ataraṅgamityādi| atra ṣaṣṭhādhyāyasaptadaśaslokoktamanusaṃdheyam|
[2. arūpakam E. I.]
[3. aprakāśa C.]
[4. avikāramanākulam B.]
ekaṃ nārāyaṇaṃ brahma śūnyaṃ śuddhaṃ nirāmayam|
[5] yadidaṃ dṛśyate kiṃcicchrūyate vānumīyate || 5 ||
5. nārāyaṇa ityākhyātaṃ nārāyaṇam|
[5. B. omits 8 lines from here.]
pramāṇatrayasaṃbodhyaṃ[6] bhāvābāvasvalakṣaṇam|
carācaraṇamu sthūlaṃ cetanācetanaṃ jagat || 6 ||
6. pramāṇatrayaṃ pratyakṣānumānaśabdāḥ|
[6. saṃbhedyaṃ A. C. I.]
tadidaṃ sakalaṃ brahma nārāyaṇamanuttaram[7]|
[8] avidyāvidhurānandasvacchasvacchandicaddhanam || 7 ||
7. - - - - - - - - - - - - - -
[7. ahaṃ bhavat A. F.; anuttamam E. I.]
[8. F. omits 4 lines from here.]
bhavadbhāvātmakaṃ divyamadhvanaḥ pāramuttamam|
śaktimacchaktibhāvena taddvidhā vyavatiṣṭhate || 8 ||
8. - - - - - - - - - - - - -
śaktimattat paraṃ brhana nārāyaṇamahaṃ bhavat|
śaktirnārāyaṇī sāhamahaṃtā bhāvarūpiṇī || 9 ||
9. aham; ahaṃpratītiviṣayaḥ|
sa pradeśo na tasyāsti yena bhūtaṃ mayā vinā|
sa pradeśo na me kaścidvinā tadyena bhūyate || 10 ||
10. vinā tat; tat brahma vinetyarthaḥ|
ekadhā [9]ca dvidhā caiva taistaistattvābdhipāragaiḥ|
vyapadiśyāvahe śāsraistāvāvāṃ sarvakāraṇam || 11 ||
11. - - - - - - - - - - - -
[9. tat B.]
bhāvottarā vkacitsṛṣṭiḥ vkacitsā bhavaduttarā|
bhavadbhāvottarā vkāpi vidvāstatra na muhyati || 12 ||
12. - - - - - - - - - - - - -
eka evāvatīrṇo hi devānāṃ kāryavattayā|
nārāyaṇo yadā sāhaṃ tatra tadbhāvabhāvinī || 13 ||
13. - - - - - - - - - - - -
ekaiva cāvatīrṇāhaṃ yadā devahitepsayā|
ahaṃtāyāṃ mayi vyaktaḥ sa devo'haṃpadārthavān || 14 ||
14. - - - - - - - - - - - - - -
avatīrṇau yadā tulyaṃ devakāryacikīrṣayā|
anyonyayoḥ sthitāvāvāṃ bhavadbhāvātmakau [10]dvayoḥ || 15 ||
15. - - - - - - - - - - - - - - - -
[10. dūyau A. B. C. D.]
itthaṃ vyavasthite tattve hyavatāragatiṃ śṛṇu|
aniruddho [11]vibhurdevo devadevaḥ sanātanaḥ || 16 ||
16. - - - - - - - - - - - - - -
[11. abhavaddevaḥ A. B. G.]
mahāvidyāsamudbhūtastadāhamapi vāsava|
matta eva mahālakṣmyā abhūvaṃ kamalākhyayā || 17 ||
17. māyākośāvatāramāha---matta eva mahālakṣmyā iti| atra ṣaṣṭhādhyāyāṣṭādaśaślokoktamanusaṃdheyam|
tāvimau dampatī divyau pitarau jagatāṃ matau|
padmanābhāvatāre tu tāvetau dvāvayonijau || 18 ||
18. prasūtikośāvatāramāha---padmanābhāvatāra ityādinā| mahālakṣmīmahāvidyāmahāmāyānāmavatāro'tra ṣaṣṭhādhyāye viṃśaśloke pūrvamuktaḥ
nārāyaṇāvatāro yaḥ śaktīśo nāma nāmataḥ|
prakārā bahavastasya sarvatrāhamanuvratā || 19 ||
19. - - - - - - - - - -
ekadhā [12]dvicaturdhā ca ṣoḍhā caiva tathāṣṭadhā|
punardvādaśadhā [13]caiva tatra nāmāni me śṛṇu || 20 ||
20. - - - - - - - - - - - - -
[12. ca caturdhā B. E. I.]
[13. ceti E. ]
śrīrnāma [14]dvibhujasyāhamaṅkasthā varavarṇinī|
tasyaivobhayatorūpe śrīśca puṣṭiśca vāsava || 21 ||
21. - - - - - - - - - - - - -
[14. dvibhujā sāhaṃ A.; dvibhujāsyāhaṃ D. ]
caturdiśaṃ tu tasyaiva śrīḥ kīrtiśca jayā tathā|
māyeti kṛtvā rūpāṇi [15]bhujye'haṃ tena viṣṇunā || 22 ||
22. - - - - - - - - - - - - - - - -
[15. bhuñje'haṃ E. ]
tasyaiva koṇaṣaṭkasthā ṣoḍhāhaṃ śṛṇu nāma ca|
śuddhirnirañjanā nityā jñānaśaktiśca vāsava || 23 ||
23. - - - - - - - - - - - - -
tathāparājitā caiva ṣaṣṭhī tu prakṛtiḥ parā|
tasyaiva cāṣṭadhā dikṣu sāhaṃ rūpairvyavasthitā || 24 ||
24. - - - - - - - - - - - - -
lakṣmīḥ sarasvatī sarvakāmadā prītivardhanī|
yaśaskarī śāntidā ca tuṣṭidā puṣṭiraṣṭamī || 25 ||
25. - - - - - - - - - - - - -
[16]koṇadviṣaṭke tasyaiva sthitā dvādaśadhāramyaham[17]|
śrīśca kāmeśvarī [18]kāntiḥ kriyāśaktivibhūtayaḥ || 26 ||
26. - - - - - - - - - - - - - - - -
[16. koṇaṣaṭ‌ke tu B.; koṇaṣaṭ‌ke tu tasyaiva ṣaḍ‌bhujasyāhamaṣṭadhā F. ]
[17. hyaham B. ]
[18. śāntiḥ A.; kīrtiḥ F. ]
icchā prītī ratiścaiva māyā dhīrmahimeti ca|
evaṃ caturbhujasyāpi ṣoḍhāhaṃ kramaśaḥ sthitā[19] || 27 ||
27. - - - - - - - - - - - - - -
[19. tathā E. ]
tasyaiva [20]ṣaḍbhujasyāhamaṣṭabāhośca vāsava|
dviṣaḍbāhostathā sāhaṃ dvisaptakabhujasya ca || 28 ||
28. - - - - - - - - - - - - -
[20. ṣaḍ‌bhujasyaivaṃ B. E. ]
tathā ṣoḍaśahastasya bhujadvinavakasya ca|
vibhajya bahudhātmānamiyadbhedā vyavasthitā || 29 ||
29. - - - - - - - - - - - - -
avatāro hi yo viṣṇoḥ sindhuśāyīti saṃjñitaḥ|
sthitāhaṃ paritastasya caturdhā rūpameyuṣī || 30 ||
30. prakṛtikośāvatāramāha---sindhuśāyīti| atra pañcamādhyāyaikaviṃśaślokoktamanusaṃdheyam|
lakṣmīrnidrā tathā prītirvidyā ceti vibhedinī|
avatāro hi yo viṣṇoḥ [21]śrīpatirnāma nāmataḥ || 31 ||
31. - - - - - - - - - - - - - - -
[21. śaktīśo A. ]
śrīrityevākhyayā tatra tasyāhaṃ vāmataḥ sthitā|
avatāro hi yo viṣṇornāmataḥ pārijātajit || 32 ||
32. - - - - - - - - - - - - -
[22]tadaṃsasthakarā tasya vāmotsaṅge hareḥ sthitā|
avatāro hi yo viṣṇornāmnā mīnadharaḥ śubhaḥ || 33 ||
33. brahmāṇḍakośāvatāramāha---nāmnā mīnadhara ityādi|
[22. tadānandakarā A. G. ]
[23]anubhramāmi taṃ tatra sāhaṃ naurūpadhāriṇī|
traivikramodayo viṣṇoravatāraḥ paraḥ smṛtaḥ || 34 ||
34. - - - - - - - - - - - -
[23. anugrahakramāttatra A. B. D. ]
āhlādajananī gaṅgā tatpādātprabhavāmyaham|
anantaśayano nāma yo'vatāro hareraham | 35 ||
35. - - - - - - - - - - - -
sthitā caturdiśaṃ tasya cāturātmyamupeyuṣī|
lakṣmīścintā tathā nidrā puṣṭiścetyākhyayā yutā || 36 ||
36. - - - - - - - - - - - - - - -
ityeṣu saha siddhāhamavatīrṇāṇḍamadhyataḥ|
[24]avatārāḥ pṛthagbhūtā yadā brahmāṇḍamadhyataḥ || 37 ||
37. - - - - - - - - - - - - - - -
[24. A. B. C. D. F. omit six lines from here. ]
anuvratā tathaivāhamavatīrṇā pṛthak pṛthak|
avatāro hi yo nāma varāho vedaviśrutaḥ || 38 ||
38. - - - - - - - - - - - -
tadāhamapi bhūrnāma pṛthagbhūtā bhajāmyaham|
avatāro hi yo nāma dharmo viṣṇuḥ purātanaḥ || 39 ||
39. - - - - - - - - - - - - -
tadāhaṃ bhārgavī nāma khyātijā śrīḥ prakīrtitā|
avatāro hi yo nāma dattātreyo'trinandanaḥ || 40 ||
40. - - - - - - - - - - - -
tadā hi tasya bhogāya [25]saraso'haṃ samutthitā[26]|
avatāro hi yo nāma vāmano vaiṣṇavaḥ śubhaḥ || 41 ||
41. - - - - - - - - - - - - -
[25. sarasāhaṃ F. ]
[26. saraḥsthitā B. ]
padmādahaṃ samutpannā tadā padmeti viśrutā|
avatāro yadā viṣṇorbhārgavo rāmasaṃjñitaḥ || 42 ||
42. - - - - - - - - - - - -
tadāhaṃ dharaṇī nāma śaktirāsamayonijā|
avatāro hi yo nāma rāmo dāśarathiḥ śubhaḥ || 43 ||
43. - - - - - - - - - - - - -
jātā janakayajñe'haṃ kṣetrāddhalamukhakṣatāt|
nāmnā sīteti vikhyātā daśānanavināśanī || 44 ||
44. - - - - - - - - - - - - -
avatāro hi yo viṣṇoścaturdhā saṃbhaviṣyati|
madhurāyāmahaṃ vyaktiṃ caturdhaiṣyāmi vai tathā || 45 ||
45. - - - - - - - - - - - -
revatī rukmiṇī caiva ratirnāmnā tathā hyuṣā|
avatārāntaraṃ yattu mohanaṃ buddhasaṃjñakam || 46 ||
46. - - - - - - - - - - - -
tārāhaṃ tatra nāmnā vai [27]dhārā caiva prakītitā|
dhruvādayo'vatārā ye kevalā vaiṣṇavāḥ smṛtāḥ || 47 ||
47. jīvadehakośāvatāramāha---dhruvādaya iti|
[27. dharā B. E.; dārā G. ]
tattaccharīrabhūtāhaṃ teṣāṃ bhogyā vyavasthitā|
yattu [28]me mohanaṃ rūpaṃ śrūyate'mṛtadhārakam || 48 ||
48. - - - - - - - - - - - - - -
[28. tanmohanaṃ D. E.; tanmohinī F. ]
bhavadbhāvau tadā tatra rūpe tulyopalakṣitau|
devaiḥ puruṣarūpeṇa srīrūpeṇa tathetaraiḥ || 49 ||
49. - - - - - - - - - - -
saha siddhaṃ [29]pṛthaksiddhamityetajjanma me'dbhutam|
kīrtitaṃ tava deveśa kevalaṃ janma me śrṛṇu || 50 ||
50. - - - - - - - - - - - -
[29. mayītyetajjanma me mahadadbhutam A. G. ]
iti [30]śrīpāñcarātrasāre lakṣmītantre [31]lakṣmyavatāraprakāśo nāmāṣṭamo'dhyāyaḥ
[30. śrīpañcarātra A.; śrīpañcarātre E. I. ]
[31. E. I. omit the title. ]
********ityaṣṭamo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 8

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: