Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 45 - utpātādhyāyaḥ [utpāta-adhyāya]

[English text for this chapter is available]

yānatrerutpātān gargaḥ provāca tānahaṃ vakṣye |
teṣāṃ saṃkṣepo'yaṃ prakṛteranyatvamutpātaḥ || 1 ||
[Analyze grammar]

apacāreṇa narāṇāmupasargaḥ pāpasañcayādbhavati |
saṃsūcayanti divyāntarikṣabhaumāsta utpātāḥ || 2 ||
[tadutpātāḥ]
[Analyze grammar]

manujānāmapacārādaparaktā devatāḥ sṛjantyetān |
tatpratighātāya nṛpaḥ śāntiṃ rāṣṭre prayuñjīta || 3 ||
[Analyze grammar]

divyaṃ graharkṣavaikṛtamulkānirghātapavanapariveṣāḥ |
gandharvapurapurandaracāpādi yadāntarikṣaṃ tat || 4 ||
[Analyze grammar]

bhaumaṃ carasthirabhavaṃ tacchāntibhirāhataṃ śamamupaiti |
nābhasamupaiti mṛdutāṃ śāmyati no divyamityeke || 5 ||
[Analyze grammar]

divyamapi śamamupaiti prabhūtakanakānnagomahīdānaiḥ |
rudrāyatane bhūmau godohātkoṭihomācca || 6 ||
[Analyze grammar]

ātmasutakośavāhanapuradārapurohiteṣu loke ca |
pākamupayāti daivaṃ parikalpitamaṣṭadhā nṛpateḥ || 7 ||
[lokeṣu]
[Analyze grammar]

animittabhaṅgacalanasvedāśrunipātajalpanādyāni |
liṅgārcāyatanānāṃ nāśāya nareśadeśānām || 8 ||
[Analyze grammar]

daivatayātrāśakaṭākṣacakrayugaketubhaṅgapatanāni |
samparyāsanasādanasaṅgaśca na deśanṛpaśubhadāḥ || 9 ||
[saṅgāś]
[Analyze grammar]

ṛṣidharmapitṛbrahmaprodbhūtaṃ vaikṛtaṃ dvijātīnām |
yad rudralokapālodbhavaṃ paśūnāmaniṣṭaṃ tat || 10 ||
[Analyze grammar]

gurusitaśanaiścarotthaṃ purodhasāṃ viṣṇujaṃ ca lokānām |
skandaviśākhasamutthaṃ māṇḍalikānāṃ narendrāṇām || 11 ||
[Analyze grammar]

vedavyāse mantriṇi vināyake vaikṛtaṃ camūnāthe |
dhātari saviśvakarmaṇi lokābhāvāya nirdiṣṭam || 12 ||
[Analyze grammar]

devakumārakumārīvanitāpreṣyeṣu vaikṛtaṃ yatsyāt |
tannarapateḥ kumārakakumārikāstrīparijanānām || 13 ||
[Analyze grammar]

rakṣaḥ piśācagṛhyakanāgānāmevameva nirdiṣṭam |
māsaiścāpyaṣṭābhiḥ sarveṣāmeva phalapākaḥ || 14 ||
[guhyaka | etad | nirdeśyam]
[Analyze grammar]

buddhvā devavikāraṃ śuciḥ purodhāstryahoṣitaḥ snātaḥ |
snānakusumānulepanavastrairabhyarcayetpratimām || 15 ||
[Analyze grammar]

madhuparkeṇa purodhā bhakṣyairbalibhiśca vidhivadupatiṣṭhet |
sthālīpākaṃ juhuyādvidhivanmantraiśca talliṅgaiḥ || 16 ||
[bakṣair]
[Analyze grammar]

iti vibudhavikāre śāntayaḥ saptarātraṃ dvijavibudhagaṇārcā gītanṛtyotsavāśca |
vidhivadavanipālairyaiḥ prayuktā na teṣāṃ bhavati duritapāko dakṣiṇābhiśca ruddhaḥ || 17 ||
[Analyze grammar]

rāṣṭre yasyānagniḥ pradīpyate dīpyate ca nendhanavān |
manujeśvarasya pīḍā tasya carāṣṭrasya vijñeyā || 18 ||
[Analyze grammar]

jalamāṃsārdrajvalane nṛpativadhaḥ praharaṇe raṇo raudraḥ |
sainyagrāmapureṣu ca nāśo vahnerbhayaṃ kurute || 19 ||
[Analyze grammar]

prāsādabhavanatoraṇaketvādiṣvananalena dagdheṣu |
taḍitā vā ṣaṇmāsātparacakrasyāgamo niyamāt || 20 ||
[Analyze grammar]

dhūmo'nagnisamuttho rajastamaścāhnijaṃ mahābhayadam |
vyabhre niśyuḍunāśo darśanamapi cāhni doṣakaram || 21 ||
[Analyze grammar]

nagaracatuṣpādaṇḍajamanujānāṃ bhayakaraṃ jvalanamāhuḥ |
dhūmāgnivisphuliṅgaiḥ śayyāmbarakeśagairmṛtyuḥ || 22 ||
[catuṣpādāṇḍaja]
[Analyze grammar]

āyudhajvalanasarpaṇasvanāḥ kośanirgamanavepanāni vā |
vaikṛtāni yadi vāyudhe'parāṇyāśu raudraraṇasaṅkulaṃ vadet || 23 ||
[Analyze grammar]

mantrairāgneyaiḥ kṣīravṛkṣātsamidbhirhotavyo'gniḥ sarṣapaiḥ sarpiṣā ca |
agnyādīnāṃ vaikṛte śāntirevaṃ deyaṃ cāsmin kāñcanaṃ brāhmaṇebhyaḥ || 24 ||
[vāhnaiḥ]
[Analyze grammar]

śākhābhaṅge'kasmādvṛkṣāṇāṃ nirdiśed raṇodyogam |
hasane deśabhraṃśaṃ rudite ca vyādhibāhulyam || 25 ||
[Analyze grammar]

rāṣṭravibhedastvanṛtau bālavadho'tīva kusumite bāle |
vṛkṣātkṣīrasrāve sarvadravyakṣayo bhavati || 26 ||
[Analyze grammar]

madye vāhananāśaḥ saṃgrāmaḥ śoṇite madhuni rogaḥ |
snehe durbhikṣabhayaṃ mahadbhayaṃ niḥsrute salile || 27 ||
[niḥsṛte]
[Analyze grammar]

śuṣkavirohe vīryānnasaṃkṣayaḥ śoṣaṇe ca virujānām |
patitānāmutthāne svayaṃ bhayaṃ daivajanitaṃ ca || 28 ||
[Analyze grammar]

pūjitavṛkṣe hyanṛtau kusumaphalaṃ nṛpavadhāya nirdiṣṭam |
dhūmastasmin jvālātha vā bhavennṛpavadhāyaiva || 29 ||
[Analyze grammar]

sarpatsu taruṣu jalpatsu vāpi janasaṃkṣayo vinirdiṣṭaḥ |
vṛkṣāṇāṃ vaikṛtye daśabhirmāsaiḥ phalavipākaḥ || 30 ||
[Analyze grammar]

sraggandhadhūpāmbarapūjitasya chatraṃ vidhāyopari pādapasya |
kṛtvā śivaṃ rudrajapo'tra kāryo rudrebhya ityatra ṣaḍeva homāḥ || 31 ||
[ṣaḍaṅgahomaḥ]
[Analyze grammar]

pāyasena madhunāpi bhojayedbrāhmaṇān ghṛtayutena bhūpatiḥ |
medinī nigaditātra dakṣiṇā vaikṛte tarukṛte hitārthibhiḥ || 32 ||
[madhunā ca]
[Analyze grammar]

nāle'bjayavādīnāmekasmindvitrisambhavo maraṇam |
kathayati tadadhipatīnāṃ yamalaṃ jātaṃ ca kusumaphalam || 33 ||
[Analyze grammar]

ativṛddhiḥ sasyānāṃ nānāphalakusumasambhavo vṛkṣe |
bhavati hi yadyekasminparacakrasyāgamo niyamāt || 34 ||
[bhavo]
[Analyze grammar]

ardhena yadā tailaṃ bhavati tilānāmatailatā vā syāt |
annasya ca vairasyaṃ tadā tu vindyādbhayaṃ sumahat || 35 ||
[Analyze grammar]

vikṛtakusumaṃ phalam vā grāmādatha vā purādvahiḥ kāryam |
saumyo'tra caruḥ kāryo nirvāpyo vā paśuḥ śāntyai || 36 ||
[bahiḥ]
[Analyze grammar]

sasye ca dṛṣṭvā vikṛtiṃ pradeyaṃ tatkṣetrameva prathamaṃ dvijebhyaḥ |
tasyaiva madhye carumatra bhaumaṃ kṛtvā na doṣaṃ samupaiti tajjam || 37 ||
[tajjān]
[Analyze grammar]

durbhikṣamanāvṛṣṭāvativṛṣṭau kṣudbhayaṃ parabhayaṃ ca |
rogo hyanṛtubhavāyāṃ nṛpativadho anabhrajātāyām || 38 ||
[anāvṛṣṭyāmativṛṣṭyām | saparacakram | nṛpavadho]
[Analyze grammar]

śītoṣṇaviparyāso no samyagṛtuṣu ca sampravṛtteṣu |
ṣaṇmāsād rāṣṭrabhayaṃ rogabhayaṃ daivajanitaṃ ca || 39 ||
[viparyāse]
[Analyze grammar]

anyartau saptāhaṃ prabandhavarṣe pradhānanṛpamaraṇam |
rakte śastrodyogo māṃsāsthivasādibhirmarakaḥ || 40 ||
[Analyze grammar]

dhānyahiraṇyatvakphalakusumādyairvarṣitairbhayaṃ vindyāt |
aṅgārapāṃśuvarṣe vināśamāyāti tannagaram || 41 ||
[Analyze grammar]

upalā vinā jaladharairvikṛtā vā prāṇino yadā vṛṣṭāḥ |
chidraṃ vāpyativṛṣṭau sasyānāmītisaṃjananam || 42 ||
[Analyze grammar]

yadyamale'rke chāyā na dṛśyate pratīpā vā |
deśasya tadā sumahadbhayamāyātaṃ vinirdeśyam || 43 ||
[Analyze grammar]

vyabhre nabhasīndradhanurdivā yadā dṛśyate'tha vā rātrau |
prācyāmaparasyāṃ vā tadā bhavetkṣudbhyaṃ sumahat || 44 ||
[Analyze grammar]

sūryenduparjanyasamīraṇānāṃ yāgaḥ smṛto vṛṣṭivikārakāle |
dhānyānnagokāñcanadakṣiṇāśca deyāstataḥ śāntimupaiti pāpam || 45 ||
[yogaḥ]
[Analyze grammar]

apasarpaṇaṃ nadīnāṃ nagarādacireṇa śūnyatāṃ kurute |
śoṣaścāśoṣyāṇāmanyeṣāṃ vā hradādīnām || 46 ||
[Analyze grammar]

snehāsṛgmāṃsavahāḥ saṅkulakaluṣāḥ pratīpagāścāpi |
paracakrasyāgamanaṃ nadyaḥ kathayanti ṣaṇmāsāt || 47 ||
[Analyze grammar]

jvālādhūmakvāthāruditotkruṣṭāni caiva kūpānām |
gītaprajalpitāni ca janamarakāyopadiṣṭāni || 48 ||
[pradiṣṭāni]
[Analyze grammar]

salilotpattirakhāte gandharasaviparyaye ca toyānām |
salilāśayavikṛtau vā mahadbhayaṃ tatra śantimimām || 49 ||
[toya | iyam]
[Analyze grammar]

salilavikāre kuryātpūjāṃ varuṇasya vāruṇairmantraiḥ |
taireva ca japahomaṃ śamamevaṃ pāpamupayāti || 50 ||
[Analyze grammar]

prasavavikāre strīṇāṃ dvitricatuṣprabhṛtisamprasūtau vā |
hīnātiriktakāle ca deśakulasaṃkṣayo bhavati || 51 ||
[Analyze grammar]

vaḍavoṣṭramahiṣagohastinīṣu yamalodbhave raṇamaraṇameṣām |
ṣaṇmāsātsūtiphalaṃ śāntau ślokau ca gargoktau || 52 ||
[maraṇam]
[Analyze grammar]

nāryaḥ parasya viṣaye tyaktavyāstā hitārthinā |
tarpayecca dvijān kāmaiḥ śāntiṃ caivātra kārayet || 53 ||
[Analyze grammar]

catuṣpādāḥ svayūthebhyastyaktavyāḥ parabhūmiṣu |
nagaraṃ svāminaṃ yūthamanyathā tu vināśayet || 54 ||
[Analyze grammar]

parayonāvabhigamanaṃ bhavati tiraścāmasādhu dhenūnām |
ukṣāṇo vānyonyaṃ pibati śvā vā surabhiputram || 55 ||
[Analyze grammar]

māsatrayeṇa vindyāttasminniḥsaṃśayaṃ parāgamanam |
tatpratighātāyaitau ślokau gargeṇa nirdiṣṭau || 56 ||
[Analyze grammar]

tyāgo vivāsanaṃ dānaṃ tattasyāśu śubhaṃ bhavet |
tarpayedbrāhmaṇāṃścātra japahomāṃśca kārayet || 57 ||
[Analyze grammar]

sthālīpākena dhātāraṃ paśunā ca purohitaḥ |
prājāpatyena mantreṇa yajedbahvannadakṣiṇam || 58 ||
[Analyze grammar]

yānaṃ vāhaviyuktaṃ yadi gacchenna vrajecca vāhayutam |
rāṣṭrabhayaṃ bhavati tadā cakrāṇāṃ sādabhaṅge ca || 59 ||
[Analyze grammar]

gītaravatūryaśabdā nabhasi yadā vā carasthirānyatvam |
mṛtyustadā gadā vā visvatūrye parābhibhavaḥ || 60 ||
[visvaratārye]
[Analyze grammar]

anabhihatatūryanādaḥ śabdo vā tāḍiteṣu yadi na syāt |
vyutpattau vā teṣāṃ parāgamo nṛpatimaraṇaṃ vā || 61 ||
[Analyze grammar]

golāṅgalayoḥ saṅge darvīśūrpādyupaskaravikāre |
kroṣṭukanāde ca tathā śastrabhayaṃ munivacaścedam || 62 ||
[Analyze grammar]

vāyavyeṣveṣu nṛpatirvāyuṃ śaktubhirarcayet |
āvāyoriti pañcarco japtavyāḥ prayatairdvijaiḥ || 63 ||
[jāpyāśca]
[Analyze grammar]

brāhmaṇānparamānnena dakṣiṇābhiśca tarpayet |
bahvannadakṣiṇā homāḥ kartavyāśca prayatnataḥ || 64 ||
[Analyze grammar]

purapakṣiṇo vanacarā vanyā vā nirbhayā viśanti puram |
naktaṃ vā divasacarāḥ kṣapācarā vā carantyahani || 65 ||
[Analyze grammar]

sandhyādvaye'pi maṇḍalamābadhnanto mṛgā vihaṅgā vā |
dīptāyāṃ diśyatha vā krośantaḥ saṃhatā bhayadāḥ || 66 ||
[Analyze grammar]

śyenāḥ prarudanta iva dvāre krośanti jambukā dīptāḥ |
praviśennarendrabhavane kapotakaḥ kauśiko yadi vā || 67 ||
[śvānaḥ]
[Analyze grammar]

kukkuṭarutaṃ pradoṣe hemantādau ca kokilālāpāḥ |
pratilomamaṇḍalacarāḥ śyenādyāścāmbare bhayadāḥ || 68 ||
[Analyze grammar]

gṛhacaityatoraṇeṣu dvāreṣu ca pakṣisaṅghasampātaḥ |
madhuvalmīkāmbhoruhasamudbhavaścāpi nāśāya || 69 ||
[sampātāḥ | samudbhavāś]
[Analyze grammar]

śvabhirasthiśavāvayavapraveśanaṃ mandireṣu marakāya |
paśuśastravyāhāre nṛpamṛtyurmunivacaścedam || 70 ||
[Analyze grammar]

mṛgapakṣivikāreṣu kuryāddhīmān sadakṣiṇān |
devāḥ kapota iti ca japtavyāḥ pañcabhirdvijaiḥ || 71 ||
[dhomān]
[Analyze grammar]

sudevā iti caikena deyā gāvaḥ sadakṣiṇāḥ |
japecchākunasūktaṃ vā mano vedaśirāṃśi ca || 72 ||
[ca dakṣiṇā]
[Analyze grammar]

śakradhvajendrakīlastambhadvāraprapātabhaṅgeṣu |
tadvatkapāṭatoraṇaketūnāṃ narapatermaraṇam || 73 ||
[Analyze grammar]

sandhyādvayasya dīptirdhūmotpattiśca kānane'nagnau |
chidrābhāve bhūmerdaraṇaṃ kampaśca bhayakārī || 74 ||
[Analyze grammar]

pākhaṇḍāṇāṃ nāstikānāṃ ca bhaktaḥ sādhvācāraprojjhitaḥ krodhaśīlaḥ |
īrṣyuḥ krūro vigrahāsaktacetā yasmin rājā tasya deśasya nāśaḥ || 75 ||
[pāṣaṇḍāṇāṃ]
[Analyze grammar]

prahara hara chindhi bhindhītyāyudhakāṣṭhāśmapāṇayo bālāḥ |
nigadantaḥ praharante tatrāpi bhayaṃ bhavatyāśu || 76 ||
[Analyze grammar]

aṅgāragairikādyairvikṛtapretābhilekhanaṃ yasmin |
nāyakacitritamatha vā kṣaye kṣayaṃ yāti na cireṇa || 77 ||
[Analyze grammar]

lūtāpaṭāṅgaśabalaṃ na sandhyayoḥ pūjitaṃ kalahayuktam |
nityocchiṣṭastrīkaṃ ca yadgṛhaṃ tatkṣayaṃ yāti || 78 ||
[Analyze grammar]

dṛṣṭeṣu yātudhāneṣu nirdiśenmarakamāśu samprāptam |
pratighātāyaiteṣāṃ gargaḥ śāntiṃ cakāremām || 79 ||
[Analyze grammar]

mahāśāntyo'tha balayo bhojyāni sumahānti ca |
kārayeta mahendraṃ ca māhendrīṃ ca samarcayet || 80 ||
[mahendrībhiḥ]
[Analyze grammar]

narapatideśavināśe ketorudaye'tha vā grahe'rkendvoḥ |
utpātānāṃ prabhavaḥ svartubhavaścāpyadoṣāya || 81 ||
[Analyze grammar]

ye ca na doṣān janayantyutpātāstānṛtusvabhāvakṛtān |
ṛṣiputrakṛtaiḥ ślokairvidyādetaiḥ samāsoktaiḥ || 82 ||
[Analyze grammar]

vajrāśanimahīkampasandhyānirghātaniḥsvanāḥ |
pariveṣarajodhūmaraktārkāstamayodayāḥ || 83 ||
[astamana]
[Analyze grammar]

drumebhyo'nnarasasnehabahupuṣpaphalodgamāḥ |
gopakṣimadavṛddhiśca śivāya madhumādhave || 84 ||
[Analyze grammar]

tārolkāpātakaluṣaṃ kapilārkendumaṇḍalam |
anagnijvalanasphoṭadhūmareṇvanilāhatam || 85 ||
[Analyze grammar]

raktapadmāruṇā sandhyā nabhaḥ kṣubdhārṇavopamam |
saritāṃ cāmbusaṃśoṣaṃ dṛṣṭvā grīṣme śubhaṃ vadet || 86 ||
[aruṇam | sandhyaṃ]
[Analyze grammar]

śakrāyudhaparīveṣavidyucchuṣkavirohaṇam |
kampodvartanavaikṛtyaṃ rasanaṃ daraṇaṃ kṣiteḥ || 87 ||
[Analyze grammar]

saronadyudapānānāṃ vṛddhyūrdhvataraṇaplavāḥ |
saraṇaṃ cādrigehānāṃ varṣāsu na bhayāvaham || 88 ||
[Analyze grammar]

divyastrībhūtagandharvavimānādbhutadarśanam |
grahanakṣatratārāṇāṃ darśanaṃ ca divāmbare || 89 ||
[Analyze grammar]

gītavāditranirghoṣā vanaparvatasānuṣu |
sasyavṛddhirapāṃ hānirapāpāḥ śaradi smṛtāḥ || 90 ||
[Analyze grammar]

śītānilatuṣāratvaṃ nardanaṃ mṛgapakṣiṇām |
rakṣoyakṣādisattvānāṃ darśanaṃ vāgamanuṣī || 91 ||
[Analyze grammar]

diśo dhūmāndhakārāśca sanabhovanaparvatāḥ |
uccaiḥ sūryodayāstau ca hemante śobhanāḥ smṛtāḥ || 92 ||
[Analyze grammar]

himapātānilotpātā virūpādbhutadarśanam |
kṛṣṇāñjanābhamākāśaṃ tārolkāpātapiñjaram || 93 ||
[Analyze grammar]

citragarbhodbhavāḥ strīṣu go'jāśvamṛgapakṣiṣu |
patrāṅkuralatānāṃ ca vikārāḥ śiśire śubhāḥ || 94 ||
[Analyze grammar]

ṛtusvabhāvajā hyete dṛṣṭāḥ svartau śubhapradāḥ |
ṛtoranyatra cotpātā dṛṣṭāste cātidāruṇāḥ || 95 ||
[bṛśadārunāḥ]
[Analyze grammar]

unmattānāṃ ca yā gāthāḥ śiśūnāṃ yacca bhāṣitam |
striyo yacca prabhāṣante tasya nāsti vyatikramaḥ || 96 ||
[bhāṣitaṃ ca yat]
[Analyze grammar]

pūrvaṃ carati deveṣu paścāccarati mānuṣān |
nācoditā vāgvadati satyā hyeṣā sarasvatī || 97 ||
[gacchati]
[Analyze grammar]

utpātān gaṇitavivarjito'pi buddhvā vikhyāto bhavati narendravallabhaśca |
etattanmunivacanaṃ rahasyamuktaṃ yajjñātvā bhavati narastrikāladarśī || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the utpātādhyāyaḥ [utpāta-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: