Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 46 - mayūracitrakādhyāyaḥ [mayūracitraka-adhyāya]

[English text for this chapter is available]

kṣīraghṛtakṣaudrāṇāṃ dadhno rudhiroṣṇavāriṇāṃ varṣe |
deśavināśo jñeyo'sṛgvarṣe ca api nṛpayuddham || K(43) ||
[vāriṇo]
[Analyze grammar]

divyāntarikṣāśrayamuktamādau mayā phalaṃ śastamaśobhanaṃ ca |
prāyeṇa cāreṣu samāgameṣu yuddheṣu mārgādiṣu vistareṇa || 1 ||
[Analyze grammar]

bhūyo varāhamihirasya na yuktametatkartuṃ samāsakṛdasaviti tasya doṣaḥ |
tajjñairna vācyamidamuktaphalānugīti yadbarhi citrakamiti prathitaṃ varāṅgam || 2 ||
[varhi]
[Analyze grammar]

svarūpameva tasya tatprakīrtitānukīrtanam |
bravīmyahaṃ na cedidaṃ tathāpi me'tra vācyatā || 3 ||
[Analyze grammar]

uttaravīthigatā dyutimantaḥ kṣemaśubhikṣaśivāya samastāḥ |
dakṣiṇamārgagatā dyutihīnāḥ kṣudbhayataskaramṛtyukarāste || 4 ||
[subhikṣa]
[Analyze grammar]

koṣṭhāgāragate bhṛguputre puṣyasthe ca girām prabhaviṣṇau |
nirvairāḥ kṣitipāḥ sukhabhājaḥ saṃhṛṣṭāśca janā gatarogāḥ || 5 ||
[Analyze grammar]

pīḍayanti yadi kṛttikāṃ maghāṃ rohiṇīṃ śravamaindrameva vā |
projjhya sūryamapare grahāstadā paścimā diganayena pīḍyate || 6 ||
[Analyze grammar]

prācyāṃ ceddhvajavadavasthitā dinānte prācyānāṃ bhavati hi vigraho nṛpāṇām |
madhye cedbhavati hi madhyadeśapīṭhā rūkṣaistairna tu rucimanmayūkhavadbhiḥ || 7 ||
[pīḍā | rucirair]
[Analyze grammar]

dakṣiṇāṃ kakubhamāśritastu tairdakṣiṇāpathapayomucāṃ kṣayaḥ |
hīnarūkṣatanubhiśca vigrahaḥ sthūladehakiraṇānvitaiḥ śubham || 8 ||
[āśritais]
[Analyze grammar]

uttaramārge spaṣṭamayūkhāḥ śāntikarāste tannṛpatīnām |
hrasvaśarīrā bhasmasavarṇā doṣakarāḥ syurdeśanṛpāṇām || 9 ||
[Analyze grammar]

nakṣatrāṇāṃ tārakāḥ sagrahāṇām dhūmajvālāvisphuliṅgānvitāścet |
ālokaṃ vā nirnimittaṃ na yānti yāti dhvaṃsaṃ sarvalokaḥ sabhūpaḥ || 10 ||
[Analyze grammar]

divi bhāti yadā tuhināṃśuyugaṃ dvijavṛddhiratīva tadāśu śubhā |
tadanantaravarṇaraṇo'rkayuge jagataḥ pralayastricatuṣprabhṛti || 11 ||
[Analyze grammar]

munīnabhijitaṃ dhruvaṃ maghavataśca bhaṃ saṃspṛśacchikhī ghanavināśakṛtkuśalakarmahā śokadaḥ |
bhujaṅgamatha saṃspṛśedbhavati vṛṣṭināśo dhruvaṃ kṣayaṃ vrajati vidruto janapadaśca bālākulaḥ || 12 ||
[bhujaṅgabham]
[Analyze grammar]

prāgdvāreṣu caran raviputro nakṣatreṣu karoti ca vakram |
durbhikṣaṃ kurute mahadugraṃ mitrāṇāṃ ca virodhamavṛṣṭim || 13 ||
[bhayamugraṃ]
[Analyze grammar]

rohiṇīśakaṭamarkanandano yadi bhinatti rudhiro'tha vā śikhī |
kiṃ vadāmi yadaniṣṭasāgare jagadaśeṣamupayāti saṃkṣayam || 14 ||
[Analyze grammar]

udayati satataṃ yadā śikhī carati bhacakramaśeṣameva vā |
anubhavati purākṛtaṃ tadā phalamaśubhaṃ sacarācaraṃ jagat || 15 ||
[Analyze grammar]

dhanuḥsthāyī rūkṣo rudhirasadṛśaḥ kṣudbhayakaro balodyogaṃ candraḥ kathayati jayaṃ jyāsya ca yataḥ |
gavāṃ śṛṅgo goghno nidhanamapi sasyasya kurute jvalandhūmāyanvā nṛpatimaraṇāyaiva bhavati || 16 ||
[cenduḥ]
[Analyze grammar]

snigdhaḥ sthūlaḥ samaśṛṅgo viśālastuṅgaścodagvicarannāgavīthyām |
dṛṣṭaḥ saumyairaśubhairviprayukto lokānandaṃ kurute'tīva candraḥ || 17 ||
[Analyze grammar]

pitryamaitrapuruhūtaviśākhātvāṣṭrametya ca yunakti śaśāṅkaḥ |
dakṣiṇena na śubhaḥ śubhakṛtsyād yadyudakcarati madhyagato vā || 18 ||
[śubho hitakṛt]
[Analyze grammar]

parigha iti megharekhā yā tiryagbhāskarodaye'ste vā |
paridhistu pratisūryo daṇḍastv ṛjurindracāpanibhaḥ || 19 ||
[Analyze grammar]

udaye'ste vā bhānorye dīrghā raśmayastvamoghāste |
suracāpakhaṇḍamṛju yad rohitamairāvataṃ dīrgham || 20 ||
[Analyze grammar]

ardhāstamayātsandhyā vyaktībhūtā na tārakā yāvat |
tejaḥparihāni mukhādbhānorardhodayo yāvat || 21 ||
[Analyze grammar]

tasmin sandhyākāle cihnairetaiḥ śubhāśubhaṃ vācyam |
sarvairetaiḥ snigdhaiḥ sadyo varṣaṃ bhayaṃ rūkṣaiḥ || 22 ||
[Analyze grammar]

acchinnaḥ parigho viyacca vimalaṃ śyāmā mayūkhā raveḥ snigdhā dīdhitayaḥ mitaṃ suradhanurvidyucca pūrvottarā |
snigdho meghatarurdivākarakarairāliṅgato vā yadā vṛṣṭiḥ syād yadi vārkamastasamaye megho mahān chādayet || 23 ||
[sitaṃ]
[Analyze grammar]

khaṇḍo vakraḥ kṛṣṇo hrasvaḥ kākādyairvā cihnairviddhaḥ |
yasmindeśe rūkṣaścārkastatrābhāvaḥ prāyo rājñaḥ || 24 ||
[Analyze grammar]

vāhinīṃ samupayāti pṛṣṭhato māṃsabhukkhagagaṇo yuyutsataḥ |
yasya tasya balavidravo mahānagraistu vijayo vihaṅgamaiḥ || 25 ||
[Analyze grammar]

bhānorudaye yadi vāstamaye gandharvapurapratimā dhvajanī |
vimbaṃ niruṇaddhi tadā nṛpateḥ prāptaṃ samaraṃ sabhayaṃ pravadet || 26 ||
[Analyze grammar]

śastā śāntidvijamṛgaghuṣṭā sandhyā snigdhā mṛdupavanā ca |
pāṃśudhvastā janapadanāśaṃ dhatte rūkṣā rudhiranibhā vā || 27 ||
[Analyze grammar]

yadvistareṇa kathitaṃ munibhistadasmin sarvaṃ mayā nigaditaṃ punaruktavarjam |
śrutvāpi kokilarutaṃ balibhugvirauti yattatsvabhāvakṛtamasya pikaṃ na jetum || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the mayūracitrakādhyāyaḥ [mayūracitraka-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: