Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 47 - puṣyasnānādhyāyaḥ [puṣyasnāna-adhyāya]

[English text for this chapter is available]

mūlaṃ manujādhipatiḥ prajātarostadupaghātasaṃskārāt |
aśubhaṃ śubhaṃ ca loke bhavati yato'to nṛpaticintā || 1 ||
[Analyze grammar]

yā vyākhyātā śāntiḥ svayambhuvā suragurormahendrārthe |
tāṃ prāpya vṛddhagargaḥ prāha yathā bhāgureḥ śṛṇuta || 2 ||
[Analyze grammar]

puṣyasnānaṃ nṛpateḥ kartavyaṃ daivavitpurodhābhyām |
nātaḥ paraṃ pavitraṃ sarvotpātāntakaramasti || 3 ||
[Analyze grammar]

śleṣmātakākṣakaṇṭakikaṭutiktavigandhipādapavihīne |
kauśikagṛdhraprabhṛtibhiraniṣṭavihagaiḥ parityakte || 4 ||
[Analyze grammar]

taruṇatarugulmavallīlatāpratānānvite vanoddeśe |
nirupahatapatrapallavamanojñamadhuradrumaprāye || 5 ||
[āvṛte]
[Analyze grammar]

kṛkavākujīvajīvakaśukaśikhiśatapatracāṣahārītaiḥ |
krakaracakorakapiñjalavañjulapārāvataśrīkaiḥ || 6 ||
[Analyze grammar]

kusumarasapānamattadvirephapuṃskokilādibhiścānyaiḥ |
virute vanopakaṇṭhe kṣetrāgāre śucāvatha vā || 7 ||
[Analyze grammar]

hṛdinīvilāsinīnāṃ jalakhaganakhavikṣateṣu ramyeṣu |
pulinajaghaneṣu kuryāddṛkmanasoḥ prītijananeṣu || 8 ||
[hradinī]
[Analyze grammar]

protplutahaṃsacchatre kāraṇḍavakurarasārasodgīte |
phullendīvaranayane sarasi sahasrākṣakāntidhare || 9 ||
[Analyze grammar]

protphullakamalavadanāḥ kalahaṃsakalaprabhāṣiṇyaḥ |
prottuṅgakuḍmalakucā yasminnalinīvilāsinyaḥ || 10 ||
[kalasvana]
[Analyze grammar]

kuryādgoromanthajaphenalavaśakṛtkhurakṣatopacite |
aciraprasūtahuṅkṛtavalgitavatsotsave goṣṭhe || 11 ||
[Analyze grammar]

atha vā samudratīre kuśalāgataratnapotasambādhe |
ghananiculalīnajalacarasitakhagaśabalīkṛtopānte || 12 ||
[potaratna]
[Analyze grammar]

kṣamayā krodha iva jitaḥ siṃho mṛgyābhibhūyate yeṣu |
dattābhayakhagamṛgaśāvakeṣu teṣvāśrameṣvatha vā || 13 ||
[yatra]
[Analyze grammar]

kāñcīkalāpanūpuragurujaghanodvahanavighnitapadābhiḥ |
śrīmati mṛgekṣaṇābhirgṛhe'nyabhṛtavalguvacanābhiḥ || 14 ||
[Analyze grammar]

puṇyeṣvāyataneṣu ca tīrtheṣūdyānaramyadeśeṣu |
pūrvodakplavabhūmau pradakṣiṇāmbhovahāyāṃ ca || 15 ||
[Analyze grammar]

bhasmāṅgārāsthyūṣaratuṣakeśaśvabhrakarkaṭāvāsaiḥ |
śvāvidhamūṣakavivarairvalmīkairyā ca santyaktā || 16 ||
[śvāvin]
[Analyze grammar]

dhātrī ghanā sugandhā snigdhā madhurā samā ca vijayāya |
senāvāse'pyevaṃ yojayitavyā yathāyogam || 17 ||
[Analyze grammar]

niṣkramya purānnaktaṃ daivajñāmātyayājakāḥ prācyām |
kauberyāṃ vā kṛtvā baliṃ diśīśādhipāyāṃ vā || 18 ||
[Analyze grammar]

lājākṣatadadhikusumaiḥ prayataḥ praṇataḥ purohitaḥ kuryāt |
āvāhanamatha mantrastasminmunibhiḥ samuddiṣṭaḥ || 19 ||
[Analyze grammar]

āgacchantu surāḥ sarve ye'tra pūjābhilāṣiṇaḥ |
diśo nāgā dvijāścaiva ye cāpyanye aṃśabhāginaḥ || 20 ||
[cāneyapy]
[Analyze grammar]

āvāhyaivam tataḥ sarvānevaṃ brūyātpurohitaḥ |
śvaḥ pūjāṃ prāpya yāsyanti dattvā śāntiṃ mahīpateḥ || 21 ||
[Analyze grammar]

āvāhiteṣu kṛtvā pūjāṃ tāṃ śarvarīṃ vaseyuste |
sadasatsvapnanimittaṃ yātrāyāṃ svapnavidhiruktaḥ || 22 ||
[Analyze grammar]

apare'hani prabhāte sambhārānupahared yathoktaguṇān |
gatvāvanipradeśe ślokāścāpyatra munigītāḥ || 23 ||
[Analyze grammar]

tasminmaṇḍalamālikhya kalpayettatra medinīm |
nānāratnākaravatīṃ sthānāni vividhāni ca || 24 ||
[Analyze grammar]

purohito yathāsthānaṃ nāgānyakṣān surānpitṝn |
gandharvāpsarasaścaiva munīn siddhāṃśca vinyaset || 25 ||
[Analyze grammar]

grahāṃśca sarva nakṣatrai rudrāṃśca saha mātṛbhiḥ |
skandaṃ viṣṇuṃ viśākhaṃ ca lokapālān surastriyaḥ || 26 ||
[saha]
[Analyze grammar]

varṇakairvivikdhaiḥ kṛtvā hṛdyairgandhaguṇānvitaiḥ |
yathāsvaṃ pūjayedvidvān gandhamālyānulepanaiḥ || 27 ||
[Analyze grammar]

bhakṣyairannaiśca vividhaiḥ phalamūlāmiṣaistathā |
pānaiśca vividhairhṛdyaiḥ surākṣīrāsavādibhiḥ || 28 ||
[pānakair]
[Analyze grammar]

kathayāmyataḥ paramahaṃ pūjāmasminyathābhilikhitānām |
grahayajñe yaḥ prokto vidhirgrahāṇāṃ sa kartavyaḥ || 29 ||
[Analyze grammar]

māṃsaudanamadyaiḥ piśācadititanayadānavāḥ pūjyāḥ |
abhyañjanāñjanatilaiḥ pitaro māṃsaudanaiścāpi || 30 ||
[Analyze grammar]

sāmayajurbhirmunayastv ṛgbhirgandhaiśca dhūpamālyayutaiḥ |
aśleṣakavarṇaistrimadhureṇa cābhyarcayednāgān || 31 ||
[Analyze grammar]

dhūpājyāhutimālyairvibudhān ratnaḥ stutipraṇāmaiśca |
gandharvānapsaraso gandhairmālyaiśca susugandhaiḥ || 32 ||
[ratnaiḥ]
[Analyze grammar]

śeṣāṃstu sārvavarṇikabalibhiḥ pūjāṃ nyasecca sarveṣām |
pratisaravastrapatākābhūṣaṇayajñopavītāni || 33 ||
[Analyze grammar]

maṇḍalapaścimabhāge kṛtvāgniṃ dakṣiṇe'tha vā vedyām |
ādadyātsambhārāndarbhāndīrghānagarbhāṃśca || 34 ||
[Analyze grammar]

lājājyākṣatadadhimadhusiddhārthakagandhasumanaso dhūpaḥ |
gorocanāñjanatilāḥ svartujamadhurāṇi ca phalāni || 35 ||
[dhupān | tilān]
[Analyze grammar]

saghṛtasya pāyasasya ca tatra śarāvāṇi taiśca sambhāraiḥ |
paścimavedyāṃ pūjāṃ kuryātsnānasya sā vedī || 36 ||
[snātasya]
[Analyze grammar]

tasyāḥ koṇeṣu dṛḍhān kalaśān sitasūtraveṣṭitagrīvān |
sakṣīravṛkṣapallavaphalāpidhānānvyavasthāpya || 37 ||
[Analyze grammar]

puṣyasnānavimiśreṇāpūrṇānambhasā saratnāṃśca |
puṣyasnānadravyāṇyādadyādgargagītāni || 38 ||
[Analyze grammar]

jyotiṣmatīṃ trāyamāṇāmabhayāmaparājitām |
jīvāṃ viśveśvarīṃ pāṭhāṃ samaṅgāṃ vijayāṃ tathā || 39 ||
[Analyze grammar]

sahāṃ ca sahadevīṃ ca pūrṇakośāṃ śatāvarīm |
ariṣṭikāṃ śivāṃ bhadrāṃ teṣu kumbheṣu vinyaset || 40 ||
[Analyze grammar]

brāhmīṃ kṣemāmajāṃ caiva sarvabījāni kāñcanīm |
maṅgalyāni yathālābhaṃ sarvauṣadhyo rasāstathā || 41 ||
[kāñcanam | rasāṃs]
[Analyze grammar]

ratnāni sarvagandhāśca bilvaṃ ca savikaṅkatam |
praśastanāmnyaścauṣadhyo hiraṇyaṃ maṅgalāni ca || 42 ||
[sarvagandhāṃś]
[Analyze grammar]

ādāvanaḍuhaścarma jarayā saṃhṛtāyuṣaḥ |
praśastalakṣaṇabhṛtaḥ prācīnagrīvamāstaret || 43 ||
[Analyze grammar]

tato vṛṣasya yodhasya carma rohitamakṣatam |
simhasyātha tṛtīyaṃ syādvyāghrasya ca tataḥ param || 44 ||
[Analyze grammar]

catvāryetāni carmāṇi tasyāṃ vedyāmupāstaret |
śubhe muhūrte samprāpte puṣyayukte niśākare || 45 ||
[Analyze grammar]

bhadrāsanamekatamena kāritaṃ kanakarajatatāmrāṇām |
kṣīratarunirmitaṃ vā vinyasyaṃ carmaṇāmupari || 46 ||
[Analyze grammar]

trividhastasyocchrāyo hastaḥ pādādhiko'rdhayuktaśca |
māṇḍalikānantarajitsamastarājyārthināṃ śubhadaḥ || 47 ||
[Analyze grammar]

antardhāya hiraṇyaṃ tatropaviśennareśvaraḥ sumanāḥ |
sacivāptapurohitadaivapaurakalyāṇanāmavṛtaḥ || 48 ||
[Analyze grammar]

vandijanapauravipraiḥ praghuṣṭapuṇyāhavedanirghoṣaiḥ |
samṛdaṅgaśaṅkhatūryairmaṅgalaśabdairhatāniṣṭaḥ || 49 ||
[viprapraghuṣṭa]
[Analyze grammar]

ahatakṣaumanivasanaṃ purohitaḥ kambalena sañchādya |
kṛtabalipūjaṃ kalaśairabhiṣiñcetsarpiṣā pūrṇaiḥ || 50 ||
[Analyze grammar]

aṣṭāvaṣṭāviṃśatiraṣṭaśataṃ vāpi kalaśaparimāṇam |
adhike'dhike guṇottaramayaṃ ca mantro'tra munigītaḥ || 51 ||
[Analyze grammar]

ājyaṃ tejaḥ samuddiṣṭamājyaṃ pāpaharaṃ param |
ājyaṃ surāṇāmāhāra ājye lokāḥ pratiṣṭhitāḥ || 52 ||
[Analyze grammar]

bhaumāntarikṣaṃ divyaṃ vā yatte kalmaṣamāgatam |
sarvaṃ tadājyasaṃsparśātpraṇāśamupagacchatu || 53 ||
[kalviṣaṃ]
[Analyze grammar]

kambalamapanīya tataḥ puṣyasnānāmbubhiḥ saphalapuṣpaiḥ |
abhiṣiñcenmanujendraṃ purohito'nena mantreṇa || 54 ||
[Analyze grammar]

surāstvāmabhiṣiñcantu ye ca siddhāḥ purātanāḥ |
brahmā viṣṇuśca rudraśca sādhyāśca samarudgaṇāḥ || 55 ||
[śambhuś]
[Analyze grammar]

ādityā vasavo rudrā aśvinau ca bhiṣagvarau |
aditirdevamātā ca svāhā siddhiḥ sarasvatī || 56 ||
[Analyze grammar]

kīrtirlakṣmīrdhṛtiḥ śrīśca sinīvālī kuhūstathā |
danuśca surasā caiva vinatā kadrureva ca || 57 ||
[Analyze grammar]

devapatnyaśca yā noktā devamātara eva ca |
sarvāstvāmabhiṣiñcantu divyāścāpsarasāṃ gaṇāḥ || 58 ||
[Analyze grammar]

nakṣatrāṇi muhūrtāśca pakṣāhorātrasandhayaḥ |
saṃvatsarā dineśāśca kalāḥ kāṣṭhāḥ kṣaṇā lavā || 59 ||
[Analyze grammar]

sarve tvāmabhiṣiñcantu kālasyāvayavāḥ śubhāḥ |
ete cānye ca munayo vedavrataparāyaṇāḥ || 60 ||
[Analyze grammar]

saśiṣyāste'bhiṣiñcantu sadārāśca tapodhanāḥ |
vaimānikāḥ suragaṇā manavaḥ sāgaraiḥ saha || 61 ||
[Analyze grammar]

saritaśca mahābhāgā nāgāḥ kiṃpuruṣāś tathā |
vaikhānasā mahābhāgā dvijā vaihāyasāśca ye || 62 ||
[Analyze grammar]

saptarṣayaḥ sadārāśca dhruvasthānāni yāni ca |
marīciratriḥ pulahaḥ pulastyaḥ kraturaṅgirāḥ || 63 ||
[Analyze grammar]

bhṛguḥ sanatkumāraśca sanako'tha sanandanaḥ |
sanātanaśca dakṣaśca jaigīṣavyo bhagandaraḥ || 64 ||
[Analyze grammar]

ekataśca dvitaścaiva trito jābālikaśyapau |
durvāsā durvinītaśca kaṇvaḥ kātyāyanastathā || 65 ||
[Analyze grammar]

mārkaṇḍeyo dīrghatapāḥ śunaḥśepho vidūrathaḥ |
ūrdhvaḥ saṃvartakaścaiva cyavano'triḥ parāśaraḥ || 66 ||
[Analyze grammar]

dvaipāyano yavakrīto devarājaḥ sahānujaḥ |
parvatāstaravo vallyaḥ puṇyānyāyatanāni ca || 67 ||
[Analyze grammar]

prajāpatirditiścaiva gāvo viśvasya mātaraḥ |
vāhanāni ca divyāni sarvalokāścarācarāḥ || 68 ||
[Analyze grammar]

agnayaḥ pitarastārā jīmūtāḥ khaṃ diśo jalam |
ete cānye ca bahavaḥ puṇyasaṅkīrtanāḥ śubhaiḥ || 69 ||
[śubhāḥ]
[Analyze grammar]

toyaistvāmabhiṣiñcantu sarvotpātanibarhaṇaiḥ |
yathābhiṣikto maghavānetairmuditamanasaiḥ || 70 ||
[kalyāṇam te prakurvantu āyurārogyameva ca]
[Analyze grammar]

ityetaiścānyaiścāpyatharvakalpāhitaiḥ sarudragaṇaiḥ |
kauṣmāṇḍamahārauhiṇakuberahṛdyaiḥ samṛddhyā ca || 71 ||
[vihitaiḥ]
[Analyze grammar]

āpohiṣṭhātisṛbhirhiraṇyavarṇeti catasṛbhirjaptam |
kārpāsikavastrayugaṃ bibhṛyātsnāto narādhipatiḥ || 72 ||
[Analyze grammar]

puṇyāhaśaṅkhaśabdairācānto'bhyarcya devaguruviprān |
chatradhvajāyudhāni ca tataḥ svapūjāṃ prayuñjīta || 73 ||
[Analyze grammar]

āyuṣyaṃ varcasyaṃ rāyaspoṣābhirṛgbhiretābhiḥ |
parijaptaṃ vaijayikaṃ navaṃ vidadhyādalaṅkāram || 74 ||
[Analyze grammar]

gatvā dvitīyavedīṃ samupaviśeccarmaṇāṃ upari rājā |
deyāni caiva carmāṇyuparyuparyevametāni || 75 ||
[Analyze grammar]

vṛṣasya vṛṣadaṃśasya rurośca pṛṣatasya ca |
teṣāmupari siṃhasya vyāghrasya ca tataḥ param || 76 ||
[Analyze grammar]

mukhyasthāne juhuyātpurohito'gniṃ samittilaghṛtādyaiḥ |
trinayanaśakrabṛhaspatinārāyaṇanityagatyṛgbhiḥ || 77 ||
[Analyze grammar]

indradhvajanirdiṣṭānyagninimittāni daivavidbrūyāt |
kṛtvāśeṣasamāptiṃ purohitaḥ prāñjalirbrūyāt || 78 ||
[Analyze grammar]

yāntu devagaṇāḥ sarve pūjāmādāya pārthivāt |
siddhiṃ dattvā tu vipulāṃ punarāgamanāya ca || 79 ||
[suvipulām | vai]
[Analyze grammar]

nṛpatirato daivajñaṃ purohitaṃ cārcayeddhanairbahubhiḥ |
anyāṃśca dakṣiṇīyānyathocitaṃ śrotriyaprabhṛtīn || 80 ||
[yathārhataḥ]
[Analyze grammar]

dattvābhayaṃ prajānāmāghātasthānagānvisṛjya paśūn |
bandhanamokṣaṃ kuryādabhyantaradoṣakṛdvarjam || 81 ||
[Analyze grammar]

etatprayujyamānaṃ pratipuṣyaṃ sukhayaśo'rthavṛddhikaram |
puṣyādvinārdhaphaladā pauṣī śāntiḥ parā proktā || 82 ||
[puṣyam | purā]
[Analyze grammar]

rāṣṭrotpātopasargeṣu rāhoḥ ketośca darśane |
grahāvamardane caiva puṣyasnānaṃ samācaret || 83 ||
[Analyze grammar]

nāsti loke sa utpāto yo hyanena na śāmyati |
maṅgalaṃ cāparaṃ nāsti yadasmādatiricyate || 84 ||
[Analyze grammar]

adhirājyārthino rājñaḥ putrajanma ca kāṅkṣataḥ |
tatpūrvamabhiṣeke ca vidhireṣa praśasyate || 85 ||
[Analyze grammar]

mahendrārthamuvācedam bṛhatkīrtirbṛhaspatiḥ |
snānamāyuṣprajāvṛddhisaubhāgyakaraṇaṃ param || 86 ||
[Analyze grammar]

anenaiva vidhānena hastyaśvaṃ snāpayettataḥ |
tasyāmayavinirmuktaṃ parāṃ siddhimavāpnuyāt || 87 ||
[snāpayīta yaḥ]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the puṣyasnānādhyāyaḥ [puṣyasnāna-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: