Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 33 - ulkālakṣaṇādhyāyaḥ [ulkālakṣaṇa-adhyāya]

[English text for this chapter is available]

divi bhuktaśubhaphalānāṃ patatāṃ rūpāṇi yāni tānyulkāḥ |
dhiṣṇyolkāśanividyuttārā iti pañcadhā bhinnāḥ || 1 ||
[Analyze grammar]

ulkā pakṣeṇa phalaṃ tadvaddhiṣṇyāśanistribhiḥ pakṣaiḥ |
vidyudahobhiḥ ṣaḍbhiḥ tadvattārā vipācayati || 2 ||
[Analyze grammar]

tārā phalapādakarī phalārdhadātrī prakīrtitā dhiṣṇyā |
tisraḥ sampūrṇaphalā vidyudatholkāśaniśceti || 3 ||
[Analyze grammar]

aśaniḥ svanena mahatā nṛgajāśvamṛgāśmaveśmatarupaśuṣu |
nipatati vidārayantī dharātalaṃ cakrasaṃsthānā || 4 ||
[Analyze grammar]

vidyutsattvatrāsaṃ janayantī taṭataṭasvanā sahasā |
kutilaviśālā nipatati jīvendhanarāśiṣu jvalitā || 5 ||
[Analyze grammar]

dhiṣṇyā kṛśālpapucchā dhanūṃṣi daśa dṛśyate'ntarābhyadhikam |
jvalitāṅgāranikāśā dvau hastau sā pramāṇena || 6 ||
[Analyze grammar]

tārā hastaṃ dīrghā śuklā tāmrābjatanturūpā vā |
tiryagadhaścordhvaṃ vā yāti viyatyuhyamāneva || 7 ||
[Analyze grammar]

ulkā śirasi viśālā nipatantī vardhate pratanupucchā |
dīrghā ca bhavati puruṣaṃ bhedā bahavo bhavatyasyāḥ || 8 ||
[bhavati ca]
[Analyze grammar]

pretapraharaṇakharakarabhanakrakapidaṃṣṭrilāṅgalamṛgābhāḥ |
godhāhidhūmarūpāḥ pāpā yā cobhayaśiraskā || 09 ||
[Analyze grammar]

dhvajajhaṣagirikarikamalenduturagasantaptarajatahaṃsābhāḥ |
śrīvṛkṣa śivasubhikṣāḥ || 10 ||
[karigiri | śrīvatsavajraśaṅkhasvastikarūpāḥ | śrīvṛkṣa]
[Analyze grammar]

ambaramadhyādbahvyo nipatantyo rājarāṣṭranāśāya |
bambhramatī gaganopari vibhramamākhyāti lokasya || 11 ||
[Analyze grammar]

saṃspṛśatī candrārkau tadvisṛtā vā sabhūprakampā ca |
paracakrāgamanṛpabhayadurbhikṣāvṛṣṭibhayajananī || 12 ||
[Analyze grammar]

pauretaraghnamulkāpasavyakaraṇaṃ divākarahimāṃśavoḥ |
ulkā śubhadā purato divākaraviniḥsṛtā yātuḥ || 13 ||
[Analyze grammar]

śuklā raktā pītā kṛṣṇā colkā dvijādivarṇaghnī |
kramaśaścaitān hanyurmūrdhoraḥ pārśvapucchasthāḥ || 14 ||
[Analyze grammar]

uttaradigādipatitā viprādīnāmaniṣṭadā rūkṣā |
ṛjvī snigdhākhaṇḍā nīcopagatā ca tadvṛddhyai || 15 ||
[Analyze grammar]

śyāvāruṇanīlāsṛgdahanāsitabhasmasannibhā rūkṣā |
sandhyādinajā vakrā dalitā ca parāgamabhayāya || 16 ||
[śyāmā vāruṇa]
[Analyze grammar]

nakṣatragrahaghātaistadbhaktīnāṃ kṣayāya nirdiṣṭā |
udaye ghnatī ravīndū pauretaramṛtyave'ste vā || 17 ||
[ghāte]
[Analyze grammar]

bhāgyādityadhaniṣṭhāmūleṣūlkāhateṣu yuvatīnām |
viprakṣatriyapīḍā puṣyānilaviṣṇudeveṣu || 18 ||
[Analyze grammar]

dhruvasaumyeṣu nṛpāṇāmugreṣu sadāruṇeṣu caurāṇām |
kṣipreṣu kalāviduṣāṃ pīḍā sādhāraṇe ca hate || 19 ||
[Analyze grammar]

kurvantyetāḥ patitā devapratimāsu rājarāṣṭrabhayam |
śakropari nṛpatīnāṃ gṛheṣu tatsvāmināṃ pīḍām || 20 ||
[Analyze grammar]

āśāgrahopaghāte taddeśyānāṃ khale kṛṣiratānām |
caityatarau sampatitā satkṛtapīḍāṃ karotyulkā || 21 ||
[Analyze grammar]

dvāri purasya purakṣayamathendrakīle janakṣayo'bhihitaḥ |
brahmāyatane viprānvinihanyādgomino goṣṭhe || 22 ||
[Analyze grammar]

kṣveḍāsphoṭitavāditagītotkuṣṭasvanā bhavanti yadā |
ulkānipātasamaye bhayāya rāṣṭrasya sanṛpasya || 23 ||
[Analyze grammar]

yasyāściraṃ tiṣṭhati khe'nuṣaṅgo daṇḍākṛtiḥ sā nṛpaterbhayāya |
yā cohyate tantudhṛteva khasthā yā vā mahendradhvajatulyarūpā || 24 ||
[Analyze grammar]

śreṣṭhinaḥ pratīpagā tiryagā nṛpāṅganānām |
hantyadhomukhī nṛpānbrāhmaṇānathordhvagā || 25 ||
[nṛpāṅganāḥ]
[Analyze grammar]

barhipuccharūpiṇī lokasaṃkṣayāvahā |
sarpavatprasarpatī yoṣitāmaniṣṭadā || 26 ||
[varhi | prasarpiṇī]
[Analyze grammar]

hanti maṇḍalā puraṃ chatravatpurohitam |
vaṃśagulmavatsthitā rāṣṭradoṣakāriṇī || 27 ||
[Analyze grammar]

vyālasūkaropamā visphuliṅgamālinī |
khaṇḍaśo'tha vā gatā sasvanā ca pāpadā || 28 ||
[Analyze grammar]

surapaticāpapratimā rājyaṃ nabhasi vilīnā jaladān hanti |
pavanavilomā kuṭilaṃ yātā na bhavati śastā vinivṛttā vā || 29 ||
[Analyze grammar]

abhibhavati yataḥ puraṃ balaṃ vā bhavati bhayaṃ tata eva pārthivasya |
nipatati ca yayā diśā pradīptā jayati ripūnacirāttayā prayātaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the ulkālakṣaṇādhyāyaḥ [ulkālakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: