Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 32 - bhūkampalakṣaṇādhyāyaḥ [bhūkampalakṣaṇa-adhyāya]

[English text for this chapter is available]

kṣitikampamāhureke bṛhadantarjalanivāsisattvakṛtam |
bhūbhārakhinnadiggajaviśrāmasamudbhavaṃ cānye || 1 ||
[Analyze grammar]

anilo'nilena nihataḥ kṣitau patan sasvanaṃ karotyanye |
ke cittvadṛṣṭakāritamidamanye prāhurācāryāḥ || 2 ||
[eke]
[Analyze grammar]

giribhiḥ purā sapakṣairvasudhā prapatadbhirutpadbhiśca |
ākampitā pitāmahamāhāmarasadasi savrīḍam || 3 ||
[Analyze grammar]

bhagavannāma mamaitattvayā kṛtaṃ yadacaleti tanna tathā |
kriyate'calaiścaladbhiḥ śaktāhaṃ nāsya khedasya || 4 ||
[Analyze grammar]

tasyāḥ sagadgadagiraṃ kiṃ citsphuritādharaṃ vinatamīṣat |
sāśruvilocanamānanamālokya pitāmahaḥ prāha || 5 ||
[sagaḍgadagiraṃ]
[Analyze grammar]

manyuṃ harendra dhātryāḥ kṣipa kuliśaṃ śailapakṣabhaṅgāya |
śakraḥ kṛtamityuktvā mā bhairiti vasumatīmāha || 6 ||
[Analyze grammar]

kintvaniladahanasurapativaruṇāḥ sadasatphalāvabodhārtham |
prāgdvitricaturbhāgeṣu dinaniśoḥ kampayiṣyanti || 7 ||
[Analyze grammar]

catvāryāryamṇādyānyādityaṃ mṛgaśiro'śvayukceti |
maṇḍalametadvāyavyamasya rūpāṇi saptāhāt || 8 ||
[Analyze grammar]

dhūmākulīkṛtāśe nabhasi nabhasvān rajaḥ kṣipanbhaumam |
virujandrumāṃśca vicarati ravirapaṭukarāvabhāsī ca || 9 ||
[Analyze grammar]

vāyavye bhūkampe sasyāmbuvanauṣadhīkṣayo'bhihitaḥ |
śvayathuśvāsonmādajvarakāsabhavo vaṇikpīḍā || 10 ||
[bhavā]
[Analyze grammar]

rūpāyudhabhṛdvaidyāstrīkavigāndharvapaṇyaśilpijanāḥ |
pīḍyante saurāṣṭrakakurumaghadhadaśārṇamatsyāśca || 11 ||
[Analyze grammar]

puṣyāgneyaviśākhābharaṇīpitryājabhāgyasaṃjñāni |
vargo hautabhujo'yaṃ karoti rūpāṇyathaitāni || 12 ||
[Analyze grammar]

tārolkāpātāvṛtamādīptamivāmbaraṃ sadigdāham |
vicarati marutsahāyaḥ saptārciḥ saptadivasāntaḥ || 13 ||
[Analyze grammar]

āgneye'mbudanāśaḥ salilāśayasaṃkṣayo nṛpativairam |
dadrūvicarcikājvaravisarpikāḥ pāṇḍurogaśca || 14 ||
[Analyze grammar]

dīptaujasaḥ pracaṇḍāḥ pīḍyante cāśmakāṅgabāhlīkāḥ |
taṅgaṇakaliṅgavaṅgadraviḍāḥ śabarā anekavidhāḥ || 15 ||
[draviṇāḥ | śabarāśca naikavidhāḥ]
[Analyze grammar]

abhijicchravaṇadhaniṣṭhāprājāpatyaindravaiśvamaitrāṇi |
surapatimaṇḍalametadbhavanti cāpyasya rūpāṇi || 16 ||
[ca asya svarūpāṇi]
[Analyze grammar]

calitācalavarṣmāṇo gambhīravirāviṇastaḍidvantaḥ |
gavalālikulāhinibhā visṛjanti payaḥ payovāhāḥ || 17 ||
[taḍitvantaḥ]
[Analyze grammar]

aindraṃ stutakulajātikhyātāvanipālagaṇapavidhvaṃsi |
atisāragalagrahavadanarogakṛcchardikopāya || 18 ||
[śruti]
[Analyze grammar]

kāśiyugandharapauravakirātakīrābhisārahalamadrāḥ |
arbudasurāṣṭramālavapīḍākaramiṣṭavṛṣṭikaram || 19 ||
[suvāstu]
[Analyze grammar]

pauṣṇāpyārdrāśleṣāmūlāhirbudhnyavaruṇadevāni |
maṇḍalametadvāruṇamasyāpi bhavanti rūpāṇi || 20 ||
[Analyze grammar]

nīlotpalālibhinnāñjanatviṣo madhurarāviṇo bahulāḥ |
taḍidudbhāsitadehā dhārāṅkura varṣiṇo jaladāḥ || 21 ||
[dhārāṅkuśa]
[Analyze grammar]

vāruṇamarṇavasaridāśritaghnamativṛṣṭidaṃ vigatavairam |
gonardacedikukurān kirātavaidehakān hanti || 22 ||
[Analyze grammar]

ṣaḍbhirmāsaiḥ kampo dvābhyāṃ pākaṃ ca yāti nirghātaḥ |
anyānapyutpātān jaguranye maṇḍalairetaiḥ || 23 ||
[Analyze grammar]

ulkā hariścandrapuraṃ rajaśca nirghātabhūkampakakuppradāhāḥ |
vāto'ticaṇḍo grahaṇaṃ ravīndvornakṣatratārāgaṇavaikṛtāni || K(24) ||
[Analyze grammar]

vyabhre vṛṣṭirvaikṛtaṃ vātavṛṣṭirdhūmo'nagnervisphuliṅgārciṣo vā |
vanyaṃ sattvaṃ grāmamadhye viśedvā rātrāvaindraṃ kārmukaṃ dṛśyate vā || K(25) ||
[Analyze grammar]

sandhyāvikārāḥ pariveṣakhaṇḍā nadyaḥ pratīpā divi tūryanādāḥ |
anyacca yatsyātprakṛteḥ pratīpaṃ tanmaṇḍalaireva phalaṃ nigādyam || K(26) ||
[Analyze grammar]

hantyaindro vāyavyaṃ vāyuścāpyaindramevamanyonyam |
vāruṇahautabhujāvapi velānakṣatrajāḥ kampāḥ || 24 ||
[Analyze grammar]

prathitanareśvaramaraṇavyasanānyāgneyavāyumaṇḍalayoḥ |
kṣudbhayamarakāvṛṣṭibhirupatāpyante janāśca api || 25 ||
[Analyze grammar]

vāruṇapaurandarayoḥ subhikṣaśivavṛṣṭihārdayo loke |
gāvo'tibhūripayaso nivṛttavairāśca bhūpālāḥ || 26 ||
[Analyze grammar]

pakṣaiścaturbhiranilastribhiragnirdevarāṭ ca saptāhāt |
sadyaḥ phalati ca varuṇo yeṣu na kālo'dbhuteṣūktaḥ || 27 ||
[Analyze grammar]

calayati pavanaḥ śatadvayaṃ śatamanalo daśayojanānvitam |
salilapatiraśītisaṃyutaṃ kuliśadharo'bhyadhikaṃ ca ṣaṣṭitaḥ || 28 ||
[ṣaṣṭikam]
[Analyze grammar]

tricatruthasaptamadine māse pakṣe tathā tripakṣe ce |
yadi bhavati bhūmikampaḥ pradhānanṛpanāśano bhavati || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the bhūkampalakṣaṇādhyāyaḥ [bhūkampalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: