Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 24 - rohiṇīyogādhyāyaḥ [rohiṇīyoga-adhyāya]

[English text for this chapter is available]

kanakaśilācayavivarajatarukusumāsaṅgimadhukarānurute |
bahuvihagakalahasurayuvatigītamandrasvanopavane || 1 ||
[Analyze grammar]

suranilayaśikhariśikhare bṛhaspatirnāradāya yānāha |
gargaparāśarakāśyapamayāśca yācchiṣyasaṅghebhyaḥ || 2 ||
[Analyze grammar]

tānavalokya yathāvatprājāpatyendusamprayogārthān |
alpa granthenāhaṃ tānevābhyudyato vaktum || 3 ||
[svalpa]
[Analyze grammar]

prājeśamāṣāḍhatamisrapakṣe kṣapākareṇopagataṃ samīkṣya |
vaktavyamiṣṭaṃ jagato'śubhaṃ vā śāstropadeśādgrahacintakena || 4 ||
[Analyze grammar]

yogo yathānāgata eva vācyaḥ sa dhiṣṇyayogaḥ karaṇe mayoktaḥ |
candrapramāṇadyutivarṇamārgairutpātavātaiśca phalaṃ nigadyam || 5 ||
[nigādyam]
[Analyze grammar]

purādudag yatpurato'pi vā sthalaṃ tryahoṣitastatra hutāśatatparaḥ |
grahān sanakṣatragaṇān samālikhetsadhūpapuṣpairbalibhiśca pūjayet || 6 ||
[yat]
[Analyze grammar]

saratnatoyauṣadhibhiścaturdiśaṃ tarupravālāpihitaiḥ supūjitaiḥ |
akālamūlaiḥ kalaśairalaṅkṛtaṃ kuśāstṛtaṃ sthaṇḍilamāvaseddvijaḥ || 7 ||
[Analyze grammar]

ālabhya mantreṇa mahāvratena bījāni sarvāṇi nidhāya kumbhe |
plāvyāni cāmīkaradarbhatoyairhomo marudvāruṇasoma mantraiḥ || 8 ||
[saumya]
[Analyze grammar]

ślakṣṇāṃ patākāmasitāṃ vidadhyāddaṇḍapramāṇāṃ triguṇocchritāṃ ca |
ādau kṛte diggrahaṇe nabhasvān grāhyastayā yogagate śaśāṅke || 9 ||
[Analyze grammar]

tatrārdhamāsāḥ praharairvikalpyā varṣānimittaṃ divasāstadaṃśaiḥ |
savyena gacchacchubhadaḥ sadaiva yasminpratiṣṭhā balavān sa vāyuḥ || 10 ||
[Analyze grammar]

vṛtte tu yoge'ṅkuritāni yāni santīha bījāni dhṛtāni kumbhe |
yeṣāṃ tu yo'ṃśo'ṅkuritastadaṃśasteṣāṃ vivṛddhiṃ samupaiti nānyaḥ || 11 ||
[Analyze grammar]

śāntapakṣimṛgarāvitā diśo nirmalaṃ viyadanindito'nilaḥ |
śasyate śaśini rohiṇīgate meghamārutaphalāni vacmyataḥ || 12 ||
[rohiṇīyate]
[Analyze grammar]

kva cidasitasitaiḥ sitaiḥ kvacicca kva cidasitairbhujagairivāmbuvāhaiḥ |
valitajaṭharapṛṣṭhamātradṛśyaiḥ sphuritataḍidrasanairvṛtaṃ viśālaiḥ || 13 ||
[Analyze grammar]

vikasitakamalodarāvadātairaruṇakaradyutirañjitopakaṇṭhaiḥ |
churitamiva viyadghanairvicitrairmadhukarakuṅkumakiṃśukāvadātaiḥ || 14 ||
[Analyze grammar]

asitaghananiruddhameva vā calitataḍitsuracāpacitritam |
dvipamahiṣakulākulīkṛtaṃ vanamiva dāvaparītamambaram || 15 ||
[Analyze grammar]

atha vāñjanaśailaśilānicayapratirūpadharaiḥ sthagitaṃ gaganam |
himamauktikaśaṅkhaśaśāṅkakaradyutihāribhirambudharairatha vā || 16 ||
[Analyze grammar]

taḍiddhaimakakṣyairbalākāgradantaiḥ sravadvāridānaiścalatprāntahastaiḥ |
vicitrendracāpadhvajocchrāyaśobhaistamālālinīlairvṛtaṃ cābdanāgaiḥ || 17 ||
[Analyze grammar]

sandhyānurakte nabhasi sthitānāmindīvaraśyāmarucāṃ ghanānām |
vṛndāni pītāmbaraveṣṭitasya kāntiṃ hareścorayatāṃ yadā vā || 18 ||
[Analyze grammar]

saśikhicātakadarduraniḥsvanairyadi vimiśritamandrapaṭusvanāḥ |
khamavatatya digantavilambinaḥ saliladāḥ salilaughamucaḥ kṣitau || 19 ||
[Analyze grammar]

nigaditarūpairjaladharajālaistryahamavaruddhaṃ dvyahamatha vāhaḥ |
yadi viyadevaṃ bhavati subhikṣaṃ muditajanā ca pracurajalā bhūḥ || 20 ||
[Analyze grammar]

rūkṣairalpairmārutākṣiptadehairuṣṭradhvāṅkṣapretaśākhāmṛgābhaiḥ |
anyeṣāṃ vā ninditānāṃ svarūpairmūkaiścābdairno śivaṃ nāpi vṛṣṭiḥ || 21 ||
[sarūpair]
[Analyze grammar]

vigataghane vā viyati vivasvānamṛdumayūkhaḥ salilakṛdevam |
sara iva phullaṃ niśi kumudāḍhyaṃ khamuḍuviśuddhaṃ yadi ca suvṛṣṭyai || 22 ||
[Analyze grammar]

pūrvodbhūtaiḥ sasyaniṣpattirabdairāgneyāśāsambhavairagnikopaḥ |
yāmye sasyaṃ kṣīyate nairṛte'rdhaṃ paścājjātaiḥ śobhanā vṛṣṭirabdaiḥ || 23 ||
[arghaṃ | ardhaṃ]
[Analyze grammar]

vāyavyotthairvātavṛṣṭiḥ kvacicca puṣṭā vṛṣṭiḥ saumyakāṣṭhāsamutthaiḥ |
śreṣṭhaṃ sasyaṃ sthāṇudiksampravṛddhairvāyuścaivaṃ dikṣu dhatte phalāni || 24 ||
[Analyze grammar]

ulkānipātāstaḍito'śaniśca digdāhanirghātamahīprakampāḥ |
nādā mṛgāṇāṃ sapatatriṇāṃ ca grāhyā yathaiva ambudharāstathaiva || 25 ||
[Analyze grammar]

nāmāṅkitaistairudagādikumbhaiḥ pradakṣiṇaṃ śrāvaṇamāsapūrvaiḥ |
pūrṇaiḥ sa māsaḥ salilasya dātā srutairavṛṣṭiḥ parikalpyamūnaiḥ || 26 ||
[srutar]
[Analyze grammar]

anyaiśca kumbhairnṛpanāmacihnairdeśāṅkitaiścāpyaparaistathaiva |
bhagnaiḥ srutairnyūnajalaiḥ supūrṇairbhāgyāni vācyāni yathānurūpam || 27 ||
[Analyze grammar]

dūrago nikaṭago'tha vā śaśī dakṣiṇe pathi yathā tathā sthitaḥ |
rohiṇīṃ yadi yunakti sarvathā kaṣṭameva jagato vinirdiśet || 28 ||
[Analyze grammar]

spṛśannudag yāti yadā śaśāṅkastadā suvṛṣṭirbahulopasargā |
asaṃspṛśanyogamudaksametaḥ karoti vṛṣṭiṃ vipulāṃ śivaṃ ca || 29 ||
[Analyze grammar]

rohiṇīśakaṭamadhyasaṃsthite candramasyaśaraṇīkṛtā janāḥ |
kvāpi yānti śiśuyācitāśanāḥ sūryataptapiṭharāmbupāyinaḥ || 30 ||
[Analyze grammar]

uditaṃ yadi śītadīdhitiṃ prathamaṃ pṛṣṭhata eti rohiṇī |
śubhameva tadā smarāturāḥ pramadāḥ kāmavaśena saṃsthitāḥ || 31 ||
[kāmivaśe ca]
[Analyze grammar]

anugacchati pṛṣṭataḥ śaśī yadikāmī vanitāmiva priyām |
makaradhvajabāṇakheditāḥ pramadānāṃ vaśagāstadā narāḥ || 32 ||
[Analyze grammar]

āgneyyāṃ diśi candramā yadi bhavettatropasargo mahānnairṛtyāṃ samupadrutāni nidhanaṃ sasyāni yāntītibhiḥ |
prājeśāniladiksthite himakare sasyasya madhyaścayo yāte sthāṇudiśaṃ guṇāḥ subahavaḥ sasyārghavṛṣṭyādayaḥ || 33 ||
[vṛddhyādayaḥ]
[Analyze grammar]

tāḍayed yadi ca yogatārakāmāvṛṇoti vapuṣā yadāpi vā |
tāḍane bhayamuśanti dāruṇaṃ chādane nṛpabadho aṅganākṛtaḥ || 34 ||
[nṛpavadho]
[Analyze grammar]

gopraveśasamaye'grato vṛṣo yāti kṛṣṇapaśureva vā puraḥ |
bhūri vāri śabale tu madhyamaṃ no site'mbuparikalpanāparaiḥ || 35 ||
[Analyze grammar]

dṛśyate na yadi rohiṇīyutaścandramā nabhasi toyadāvṛte |
rugbhayaṃ mahadupasthitaṃ tadā bhūśca bhūrijalasasyasaṃyutā || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the rohiṇīyogādhyāyaḥ [rohiṇīyoga-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: