Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

atha saṃpreṣitāsthānaḥ sacivānabravīnnṛpaḥ |
yadbravīmi nibodhantu bhavantastatsacetasaḥ || 1 ||
[Analyze grammar]

ṛṇaiḥ kila samāghrātaḥ puruṣo jāyate tribhiḥ |
brahmacaryeṣṭisaṃtānairṛṣidevasvadhābhujām || 2 ||
[Analyze grammar]

tatrādhigatavedo'hamiṣṭāśeṣamahākratuḥ |
aputratvāttu pitṛbhirgṛhītaḥ piṇḍabhojibhiḥ || 3 ||
[Analyze grammar]

na ca putrāṅgasaṃsparśātsukhaheturanuttaraḥ |
sukhibhiḥ sa hi nirdiṣṭaścandanādapi śītalaḥ || 4 ||
[Analyze grammar]

alaṃ cātiprasaṅgena sarvathā gṛhamedhinām |
dṛṣṭādṛṣṭasukhaprāpteḥ putrādanyanna kāraṇam || 5 ||
[Analyze grammar]

tadasti yadi vaḥ kāṅkṣā niṣprajānāṃ prajāṃ prati |
ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ || 6 ||
[Analyze grammar]

te tu sapramadāḥ śrutvā rājñaḥ putrārthinaḥ kathām |
siddhakalpātmasaṃkalpāḥ pratyūcurdarśitasmitāḥ || 7 ||
[Analyze grammar]

putrajanma vaṇigvadhvā yātrāyāṃ citradarśanam |
piṅgalīdarśanaṃ ceti prayogo'yamanuṣṭhitaḥ || 8 ||
[Analyze grammar]

asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ |
kṛtaḥ kāle prayogo hi nāphalo jātu jāyate || 9 ||
[Analyze grammar]

tena saṃkalpasadṛśīmārabhadhvaṃ kriyāmiti |
sacivairabhyanujñātastatheti pratipannavān || 10 ||
[Analyze grammar]

sa puṇye'hani saṃpūjya devatāgnidvijanmanaḥ |
yayau nāgavanodyānaṃ sadāraḥ saha mantribhiḥ || 11 ||
[Analyze grammar]

māgadhī tu kṛtotsāhā devyā vāsavadattayā |
alamāli tavānena khedeneti nivāritā || 12 ||
[Analyze grammar]

uktā ca nanu bālāsi mṛṇālītantukomalā |
anubhūtasukhā cāsi bhrāturbhartuśca veśmani || 13 ||
[Analyze grammar]

duḥsahāni tu duḥkhāni mayā ninditabhāgyayā |
anubhūtāni tenāhaṃ śaktā duḥkhamupāsitum || 14 ||
[Analyze grammar]

yaśca me bhavitā putraḥ sa bhavatyā bhaviṣyati |
kṛttikāgarbhasaṃbhūto bhavānyā iva ṣaṇmukhaḥ || 15 ||
[Analyze grammar]

iti tasyāṃ nivṛttāyāṃ saha vāsavadattayā |
tapobhiracirād rājā rājarājamatoṣayat || 16 ||
[Analyze grammar]

ekadā pratibhuddhau tu daṃpatī jātasaṃbhramau |
hā devi hāryaputreti vyāharantau parasparam || 17 ||
[Analyze grammar]

athopaspṛśya nṛpatirnamaskṛtvā dhanādhipam |
puraḥ purohitādīnāmācakhyau svapnamādṛtaḥ || 18 ||
[Analyze grammar]

adya paśyāmyahaṃ svapne vyomni kāmapi devatām |
prabhāmbhaḥsaṃtativyastanabhomaṇḍalanīlatām || 19 ||
[Analyze grammar]

sā māmuktavatī vācā ghambhīrasukumārayā |
tvāmāhvayati vitteśastadāśāṃ gamyatāmataḥ || 20 ||
[Analyze grammar]

mayaumiti pratijñāte saṃdhyāraktataraṃ karam |
āropya prasthitā vyomni diśaṃ vitteśapālitām || 21 ||
[Analyze grammar]

śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī |
ityādīndarśayantī nau pradeśaṃ pārvatīpituḥ || 22 ||
[Analyze grammar]

nīyamānaḥ krameṇetthamathāhaṃ dṛṣṭavānpuraḥ |
candrapāṣāṇanirmāṇaprākārāmalakāpurīm || 23 ||
[Analyze grammar]

gaṇānāṃ pārvatībharturgaṇairagaṇitairyutam |
yasyā bāhyamadṛṣṭāntaṃ kalpapādapakānanam || 24 ||
[Analyze grammar]

nānāmaṇiprabhājālakalmāṣaśikharāṇyapi |
śubhrayatyeva harmyāṇi yasyāṃ rudrenducandrikā || 25 ||
[Analyze grammar]

avatārya tu māṃ dvāre guhyakeśvaraveśmanaḥ |
vadati kṣaṇamatraiva sthīyatāmiti devatā || 26 ||
[Analyze grammar]

sā praviśya pratīhāryā saha nirgamya bhāṣate |
anujñātapraveśo'si devenāgamyatāmiti || 27 ||
[Analyze grammar]

bhavanānīva devānāṃ ṣaḍatikramya saptame |
kakṣāntare prakṛṣṭarddhau paśyāmi draviṇeśvaram || 28 ||
[Analyze grammar]

atha tatrāpsarāḥ kācitkāṃcidāha nirīkṣya mām |
sakhi nūnamasāveṣa yasyāsau bhavitā sutaḥ || 29 ||
[Analyze grammar]

mayā mantrayamāṇānāmṛṣīṇāmagrataḥ śrutam |
bharatānāmayaṃ vaṃśe viśuddhe jāyatāmiti || 30 ||
[Analyze grammar]

na caiṣa kevalaṃ dhanyastena putreṇa pārthivaḥ |
so'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati || 31 ||
[Analyze grammar]

tena tattādṛśaṃ putraṃ labhatāmeṣa bhūpatiḥ |
asāvapi śacīśakracaritau pitarāvapi || 32 ||
[Analyze grammar]

kārye guruṇi saktatvāttṛṇīkṛtasurāṅganaḥ |
sakiṃkaragaṇaṃ prahvaḥ praṇamāmi dhanādhipam || 33 ||
[Analyze grammar]

manuṣyadharmā tu bhujaṃ bhujageśvarapīvaram |
udyamyāha manuṣyendra svāgataṃ sthīyatāmiti || 34 ||
[Analyze grammar]

āsanne ratnacaraṇe dāpite kanakāsane |
vyavadhāya tu māmāste devī nīcaistarāsanā || 35 ||
[Analyze grammar]

svananti parivādinyastāḍitā nāradādibhiḥ |
anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ || 36 ||
[Analyze grammar]

urvaśīmenakārambhācitralekhākratusthalāḥ |
gāyantyaḥ kuṭṭitatalānartayante tilottamām || 37 ||
[Analyze grammar]

evaṃprāye ca vṛttānte kumāro nalakūbaraḥ |
rājarājasutaḥ krīḍannāyātaḥ saha bālakaiḥ || 38 ||
[Analyze grammar]

merusāramahāratnasaṃghātakṛtasaṃhatim |
krīḍāśakaṭikāṃ karṣannitaścetaśca gacchati || 39 ||
[Analyze grammar]

atha skhalitacakrāyāstasyāḥ kusumasaṃcaye |
utplutya patitaṃ ratnaṃ vaiḍūryakṣodakuṭṭime || 40 ||
[Analyze grammar]

atha prasāritakaraḥ kuvero nalakūbaram |
mahyametaddadasveti tad ratnamudayācata || 41 ||
[Analyze grammar]

nyastaṃ ca rājaputreṇa rājarājakarodare |
ratnaṃ paṅkajagarbhasthabandhūkamiva rājate || 42 ||
[Analyze grammar]

duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam |
ṣaḍviṃśatyā padmarāgamaṣṭāśri bahalaprabham || 43 ||
[Analyze grammar]

vittādhipatinā mahyaṃ dattaṃ devyai ca tanmayā |
stanayorantare nyastamanayāpi sphuranmudā || 44 ||
[Analyze grammar]

siṃhaśāvastato bhūtvā cañcadvāladhikeśaraḥ |
vidārya dakṣiṇaṃ kukṣimetasyāḥ praviśatyasau || 45 ||
[Analyze grammar]

tadavasthāmimāṃ dṛṣṭvā hā devīti vadannaham |
pratibuddha iti svapnamācaṣṭe sma narādhipaḥ || 46 ||
[Analyze grammar]

atha nakṣatraśāstrajñaḥ siddhādeśaḥ sasaṃmadaḥ |
ādityaśarmā svapnasya dvijaḥ phalamavarṇayat || 47 ||
[Analyze grammar]

vijayasva mahārāja putreṇa dviṣatāṃ gaṇam |
samādhineva balinā rāgādīnāṃ balīyasām || 48 ||
[Analyze grammar]

vimānaghanasaṃghātasthagitendudivākaraḥ |
vidyādharasamūhendraḥ putrastava bhaviṣyati || 49 ||
[Analyze grammar]

yāstā muktāparīvārāstasya ṣaḍviṃśati maṇeḥ |
mahākulā bhaviṣyanti bhāryāstava sutasya tāḥ || 50 ||
[Analyze grammar]

ye cāṣṭāvaśrayo ratnaṃ parito lakṣitāstvayā |
vidyāstā viddhi putrasya bhaviṣyantī bhaviṣyataḥ || 51 ||
[Analyze grammar]

evaṃ ca sthāpite svapne rājakīye dvijanmanā |
svasvapnaḥ kathitastatra devyā vāsavadattayā || 52 ||
[Analyze grammar]

āryaputreṇa yo dṛṣṭaḥ sa eva sakalo mayā |
kukṣau vidāryamāṇe ca hāryaputreti bhāṣitam || 53 ||
[Analyze grammar]

iti śrutavataḥ svapnau tulyāvādityaśarmaṇaḥ |
bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ || 54 ||
[Analyze grammar]

atha vijñāpayāmāsa rumaṇvānmedinīpatim |
dṛṣṭaḥ svapno mayā yaḥ sa śravaṇenānugṛhyatām || 55 ||
[Analyze grammar]

deve saniyame jāte cedivatsaniveśinaḥ |
devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ || 56 ||
[Analyze grammar]

tatrāhamadya paśyāmi svapne garuḍavāhanam |
mārgitaśca mayā dehi svāmine naḥ prajā iti || 57 ||
[Analyze grammar]

sa vihasyoktavānpūrṇaḥ svāminaste manorathaḥ |
tavāpi pūrayāmīti mahyaṃ bāṇaṃ vitīrṇavān || 58 ||
[Analyze grammar]

sapraṇāmaṃ tamādāya hṛdaye nidadhāmi ca |
akālakaumudīṃ cemāṃ paśyāmi pratibodhitaḥ || 59 ||
[Analyze grammar]

eṣo'pi sthāpitaḥ svapnaḥ prītenādityaśarmaṇā |
yādṛśo'sya suto bhavī tādṛśaḥ śrūyatāmiti || 60 ||
[Analyze grammar]

sāyako hi guṇenārthī tasmādasya bhaviṣyati |
putraḥ ṣāḍguṇyatattvajño yuktaścāyaṃ guṇairguṇaiḥ || 61 ||
[Analyze grammar]

paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ |
tena rājasutapraiṣyaḥ khecaraśca bhaviṣyati || 62 ||
[Analyze grammar]

athākathayadātmīyaṃ svapnaṃ yaugandharāyaṇaḥ |
mamādyaikonapañcāśanmaruto darśanaṃ gatāḥ || 63 ||
[Analyze grammar]

teṣāmekaḥ sphuraddyotaḥ khadyotanikaradyutim |
svaṃ vimucya mudā mahyaṃ saṃnāhaṃ dattavāniti || 64 ||
[Analyze grammar]

bhartuḥ saṃnāhasadṛśaḥ śūro'dhyavasitaḥ sutaḥ |
bhavato bhavitetyevaṃ svapnamāsthāpayaddvijaḥ || 65 ||
[Analyze grammar]

ṛṣabheṇeti kathitaṃ dṛṣṭavānasmi gogaṇam |
bravīti tatra māmekā praviśemāṃ guhāmiti || 66 ||
[Analyze grammar]

tatra praviśatā dṛṣṭāścatuḥṣaṣṭirmayā kalāḥ |
catasraśca mahāvidyāvinyastāścitrakarmaṇi || 67 ||
[Analyze grammar]

tatra citrīyamāṇo'haṃ citraṃ citraṃ vilokayan |
bodhito jṛmbhaṇairmandrairbherīṇāṃ garjitairiti || 68 ||
[Analyze grammar]

sthapito'yamiti svapnaḥ putrastava bhaviṣyati |
aśeṣacitravinyastakalākuśaladhīriti || 69 ||
[Analyze grammar]

dṛṣṭaṃ vasantakenāpi svapnaṃ kathitamityatha |
dattavānpāvako mahyaṃ kuṇḍalaṃ rucirojjvalam || 70 ||
[Analyze grammar]

iti vyākriyamāṇeṣu svapneṣu ravisāratheḥ |
bhinnaṃ bhābhistamo jātaṃ cakoranayanāruṇam || 72 ||
[Analyze grammar]

komalānilavikṣiptanalinasparśabodhatāḥ |
resurvivādarasitāḥ sarasīṣu śakuntayaḥ || 73 ||
[Analyze grammar]

gambhīrapratinirghoṣabhīṣitendrāvarodhanaḥ |
devatāgārabherīṇāmuccairdhvanirajṛmbhata || 74 ||
[Analyze grammar]

avadanta ca vṛndāni bandināṃ medinīpatim |
pūritārthisamūhāśa tavāśā pūryatāmiti || 75 ||
[Analyze grammar]

yuvā dhīraḥ sabhe yogyo yajamānasya jāyatām |
ityādibhirdvijāścainaṃ mantravādyairavardhayan || 76 ||
[Analyze grammar]

nimittairevamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ |
ādityaśarmaṇo jātamaṅgaṃ romāñcakarkaśam || 77 ||
[Analyze grammar]

padmāvatyā tato harṣādvivāhae iva nṛtyati |
vasantake dhvanattāle nanarta gaṇikāgaṇaḥ || 78 ||
[Analyze grammar]

alaṃ cātiprasaṅgena saṃkṣepādavadhāryatām |
vadhūvṛndaparīvārāḥ pranṛttāḥ śvaśurā api || 79 ||
[Analyze grammar]

atiharṣaparītatvādvitantrīparivādinīḥ |
tāḍayanti sma gandharvāḥ svarāvismṛtasāraṇāḥ || 80 ||
[Analyze grammar]

evamādau tu vṛttānte vartamāne mahīpatiḥ |
kṛtābhiṣekādividhiḥ suraviprānapūjayat || 81 ||
[Analyze grammar]

praviśya stūyamānaśca vṛndairbrāhmaṇabandinām |
pauramantaḥpuraṃ caiva dānādibhiramānayat || 82 ||
[Analyze grammar]

māsadvayaparīmāṇe tataḥ kāle'tigacchati |
devyāṃ sattvasamāveśavārttāṃ prāvartayatkṣitau || 83 ||
[Analyze grammar]

yena yena śrutā vārttā śabareṇa śukena vā |
giriṣṭhaḥ pañjarastho vā mugdhastatraiva tatra saḥ || 84 ||
[Analyze grammar]

striyaḥ prasūtikuśalāḥ kumārādicikitsakāḥ |
garbhakarmavidaścānye nityaṃ tāṃ paryacārayan || 85 ||
[Analyze grammar]

mlāyanmadhūkavicchāyakapolaṃ jihmalocanam |
śvaśrūstasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām || 86 ||
[Analyze grammar]

pṛcchati sma ca tāṃ putri śīghramācakṣva dohadam |
anākhyāte hi garbhasya vaiphalyamapi dṛśyate || 87 ||
[Analyze grammar]

lajjamānā yadā nāsau kathayāmāsa dohadam |
tadā svavṛttaṃ sā vadhvai vyāhartumupacakrame || 88 ||
[Analyze grammar]

antarvatnīmapṛcchanmāmekadā śvaśurastava |
bādhate dohado yastvāṃ sa kṣipraṃ kathyatāmiti || 89 ||
[Analyze grammar]

mayā tu praṇayinyāpi prakṛṣṭataralajjayā |
sakhīmukhena kathitaṃ bahukṛtvo'nuyuktayā || 90 ||
[Analyze grammar]

iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatāmiti |
sā ca saṃpāditāmātyaiḥ śatānīkasya śāsanāt || 91 ||
[Analyze grammar]

bālabhāskarabimbābhādadhānāḥ sānulepanāḥ |
vyacaranta purīṃ raktāmambarābharaṇasrajaḥ || 92 ||
[Analyze grammar]

raktātapatravyajanāraktakambalavāhyakāḥ |
raktāśokavanākāraparivārakadambakāḥ || 93 ||
[Analyze grammar]

suyamunamathāruhya padmarāganagāruṇam |
digdāhādiva raktānāmapaśyaṃ maṇḍalaṃ diśām || 94 ||
[Analyze grammar]

atha pakṣānilabhrāntasaṃbhāntajanavīkṣitaḥ |
jyeṣṭhaputra ivāgacchadgaruḍasya vihaṃgamaḥ || 95 ||
[Analyze grammar]

sarasāmiṣagṛddhaśca mugdhāmādāya māmasau |
agamadgaganaṃ vegācchatānīkasya paśyataḥ || 96 ||
[Analyze grammar]

tataḥ pradeśe kasmiṃscidavatāritavān sa mām |
bhakṣayiṣyanniṣiddhaśca kenāpyākāśamāśrayat || 97 ||
[Analyze grammar]

paśyāmi sma ca tatra dvau kṛśāv ṛṣikumārakau |
prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau || 98 ||
[Analyze grammar]

tau māmavocatāṃ devi mā bhaiṣīrayamāśramaḥ |
vasiṣṭhasyāśritaḥ puṇyāmudayādrerupatyakām || 99 ||
[Analyze grammar]

āgaccha nanu pāvastvāṃ tatretyukte gatā satī |
paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam || 100 ||
[Analyze grammar]

vanditaśca mayā dūrādāśiṣā māmavardhayat |
putri putraṃ vijāyasva yaśaḥpātramajarjaram || 101 ||
[Analyze grammar]

na cotkaṇṭhā tvayā kāryā svajane matsanāthayā |
ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ || 102 ||
[Analyze grammar]

iti viśvāsya māṃ vākyairmadhurairevamādibhiḥ |
āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat || 103 ||
[Analyze grammar]

kṣipramāvasathaṃ kṛtvā te śilādāruveṇubhiḥ |
khātaśālaparikṣiptaṃ vasiṣṭhāya nyavedayan || 104 ||
[Analyze grammar]

tāpasī kṛtasānāthyā tatrāhamavasaṃ sukham |
ṛṣibhiḥ kriyamāṇeṣu garbhasaṃskārakarmasu || 105 ||
[Analyze grammar]

prasūtā cāsmi daśame māse putraṃ patiṃ tava |
anukūlasavitṛādigrahasūcitasaṃpadam || 106 ||
[Analyze grammar]

jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam |
divase dvādaśe nāma putrasya kṛtavānmama || 107 ||
[Analyze grammar]

bālo jātaḥ sujāto'yaṃ yasmādudayaparvate |
tasmādudayano nāma prasiddhimupayātviti || 108 ||
[Analyze grammar]

vede gandharvavede ca sakalāsu kalāsu ca |
sāstreṣu cāstraśastreṣu buddhirasya vinīyata || 109 ||
[Analyze grammar]

gacchatsu divaseṣvevaṃ vasiṣṭhenaiṣa vāritaḥ |
mā kadācidbhavānasmāddūraṃ gā āśramāditi || 110 ||
[Analyze grammar]

nisargakarkaśatvāttu kṣatrajātestapovanāt |
niryāya mṛgayāmeṣa samakrīḍata kānane || 111 ||
[Analyze grammar]

ekadā bhrājamāno'yaṃ divyaiḥ srakcandanādibhiḥ |
abhivāditavānbhīto vasiṣṭhaṃ darśitasmitam || 112 ||
[Analyze grammar]

vasiṣṭhaḥ pṛṣṭavānenamapi dṛṣṭāḥ kumārakāḥ |
nalinyāṃ prastutakrīḍābhavatā bhogināmiti || 113 ||
[Analyze grammar]

āma dṛṣṭā iti prokte sutena mama nīcakaiḥ |
ācakṣva vistareṇeti vasiṣṭhastamabhāṣata || 114 ||
[Analyze grammar]

pṛṣṭenodayenoktamahamājñāpitastvayā |
na gantavyaṃ tvayā dūrametasmādāśramāditi || 115 ||
[Analyze grammar]

ārabhya ca tataḥ kālātkiṃ punaḥ kāraṇaṃ guruḥ |
māṃ nivārayatītyāsamahaṃ kautūhalākulaḥ || 116 ||
[Analyze grammar]

so'haṃ doṣamasaṃcintya gurvājñābhaṅgasaṃbhavam |
dūramadyāśramādasmādgacchāmi diśamuttarām || 117 ||
[Analyze grammar]

tatra paśyāmi nalinīṃ nānāsarasijāṇḍajām |
vanavāraṇasaṃkṣobhasaṃghaṭṭitanadāmbhasam || 118 ||
[Analyze grammar]

tasyāmamānuṣākārāmayā dṛṣṭāḥ kumārakāḥ |
unmajjanto nimajjantastarantaścāruṇekṣaṇāḥ || 119 ||
[Analyze grammar]

te māṃ taṭasthamālokya puñjībhūya sasaṃbhramāḥ |
dīrghadīrghabhujākṣepairagādhaṃ jalamāśritāḥ || 120 ||
[Analyze grammar]

ahaṃ tānuktavānasmi mā palāyadhvamāsyatām |
nanvahaṃ bhavato draṣṭumāśramādṛṣirāgataḥ || 121 ||
[Analyze grammar]

iti madvacanaṃ śrutvā teṣāmekena bhāṣitam |
kiṃ te'smābhirmahāsattva bhāṣitairgamyatāmiti || 122 ||
[Analyze grammar]

satyasatyaṃ na yakṣo'smi na piśāco na rākṣasaḥ |
tena mā bhaiṣṭa ḍhaukadhvamiti tānahamuktavān || 123 ||
[Analyze grammar]

taistu saṃjātaviśrambhaiḥ saṃharanvā muhūrtakam |
āgaccha prārthito mitra gṛhaṃ no gamyatāmiti || 124 ||
[Analyze grammar]

mayā tadanurodhena gacchāmīti pratiśrute |
māmādāya nimagnāste tasyaiva saraso'mbhasi || 125 ||
[Analyze grammar]

athānuditacandrārkagrahanakṣatratārakam |
candrasūryamaṇidyotapradhvastadhvāntasaṃcayam || 126 ||
[Analyze grammar]

sthavirāturanirvṛttavirūpajanavarjitam |
ramyaharmyāvalīgarbhajṛmbhitātodyanisvanam || 127 ||
[Analyze grammar]

aśeṣairviyutaṃ doṣairaśeṣaiḥ saṃyutaṃ guṇaiḥ |
praveśito'smi muditairadhiṣṭhānaṃ kumārakaiḥ || 128 ||
[Analyze grammar]

teṣāmekastu māmāha bhogināṃ bhogināmiyam |
purī bhogavatī nāma vasatiḥ kalpajīvinām || 129 ||
[Analyze grammar]

tanayaḥ kambalasyāhamayamaśvatarasya tu |
anye ca sūnavo'nyeṣāṃ nāgasenābhṛtāmiti || 130 ||
[Analyze grammar]

tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat |
grāhitārghādisatkāraḥ kārito veṣamīdṛśam || 131 ||
[Analyze grammar]

itare netumaicchanta svagṛhānmāṃ mayoditāḥ |
anujānīta māmadya suhṛdo mā sma kupyata || 132 ||
[Analyze grammar]

guruṇā pratiṣiddho'hametāṃ bhūmimupāgataḥ |
bhītaśca kupitāttasmāttasmānnayata māmiti || 133 ||
[Analyze grammar]

te tu māmāhuruttiṣṭha gamyatāṃ svamidaṃ puram |
punarāgacchatā kāryamanutkaṇṭhabhujaṃgamam || 134 ||
[Analyze grammar]

tasyāmeva ca ramyatvātkrīḍāmaḥ saṃtataṃ vayam |
suhṛdo'pi yadīcchā syādgacchettāṃ nalinīmiti || 135 ||
[Analyze grammar]

ityuktvā mama tairvaktre paṭāntenāvaguṇṭhite |
uttīrṇamahamātmānaṃ paśyāmi sarasastataḥ || 136 ||
[Analyze grammar]

iti bhogavatīṃ dṛṣṭvā so'hamāyāmi saṃprati |
mamāsminnaparādhe ca pramāṇaṃ bhagavāniti || 137 ||
[Analyze grammar]

vasiṣṭhastamathāvocadupāyo'yaṃ mayā kṛtaḥ |
yena nāgakumārāste dṛṣṭigocaratāṃ gatāḥ || 138 ||
[Analyze grammar]

idānīmapi taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā |
gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ || 139 ||
[Analyze grammar]

yadi ca grāhayetkiṃcittvāṃ nāgādhipatistataḥ |
sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā || 140 ||
[Analyze grammar]

aṅkamāropitāyāṃ ca tantryo yasyāmanāhatāḥ |
madhuraṃ nisvaneyustāṃ vidyāṃ ghoṣavatīmiti || 141 ||
[Analyze grammar]

gurorudayanaḥ śrutvā nāgalokaṃ gatastataḥ |
gate bahutithe kāle vīṇāpāṇirupāgataḥ || 142 ||
[Analyze grammar]

kṛtābhivādo guruṇā pariṣvaktaśca sāśruṇā |
tadviyogāgnitaptāṅgīmambāmaṅgairaśītayat || 143 ||
[Analyze grammar]

ekadā tu sukhāsīno vasiṣṭhastamabhāṣata |
tāta ghoṣavatīghoṣasaṃgītaṃ śrāvyatāmiti || 144 ||
[Analyze grammar]

tannideśācca patyau te pragīte saha vīṇayā |
jagatpracalanācāryo nabhasvānapi nācalat || 145 ||
[Analyze grammar]

niśceṣṭamāśramaṃ dṛṣṭvā mūkakeśarivāraṇam |
raktāṃ ghoṣavatīṃ muktvā tuṣṇīmāsītpatistava || 146 ||
[Analyze grammar]

uktaścaiṣa vasiṣṭhena na tvayāsmiṃstapovane |
vādanīyā punarvīṇā geyaṃ vā śanakairapi || 147 ||
[Analyze grammar]

anye'pi dhvanayaḥ prāyaścalayanti samāhitān |
samādheḥ kiṃ punaryena sākṣiṇo'pi vimohitāḥ || 148 ||
[Analyze grammar]

tasmādavītarāgāṇāṃ samādhimavihiṃsatā |
dūre tapovanādasmādvīṇeyaṃ vādyatāmiti || 149 ||
[Analyze grammar]

tataścārabhya divasādudayācalacāriṇaḥ |
nāgānudayano'gṛhṇād ramyairghoṣavatīrutaiḥ || 150 ||
[Analyze grammar]

dāntavyālagajārūḍhaḥ siṃhādivyālavellitaḥ |
kvaṇadghoṣavatīpāṇirāyāti sma tapovanam || 151 ||
[Analyze grammar]

evaṃ yāti kvacitkāle bhagavānmāmabhāṣata |
dārakastaruṇo jātaḥ kauśāmbīṃ gamyatāmiti || 152 ||
[Analyze grammar]

mayā tu nirvacanayā kathite'sminmanorathe |
guruṇā tīrthasalilairabhiṣiktaḥ suto mama || 153 ||
[Analyze grammar]

tacchiṣyāstu tadādiṣṭāmāmādāya saputrakām |
ākāśena nayanti sma kṣaṇena nagarīmimām || 154 ||
[Analyze grammar]

athāhaṃ nagarodyāne ramye tairavatāritā |
muhūrtaṃ preritavatī gaganāgamanaśramam || 155 ||
[Analyze grammar]

avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ |
padmabhañjikayā krīḍandṛṣṭa udyānapālakaiḥ || 156 ||
[Analyze grammar]

tairgatvā kathitaṃ rājñe deva devakumārakaḥ |
adhunaivāgataḥ svargādgāhate nalinīmiti || 157 ||
[Analyze grammar]

rājā tu drutamāgatya dṛṣṭvā devasamaṃ sutam |
deva evāyamityuktvā praṇāmaṃ kartumudyataḥ || 158 ||
[Analyze grammar]

tatastapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ |
rājannudayanaputraṃ na namaskartumarhasi || 159 ||
[Analyze grammar]

saṃdehaścedimāṃ pṛccha mahiṣī mṛgayāvatīm |
premasaṃbhramasaṃtrāsalajjābhiḥ kheditāmiti || 160 ||
[Analyze grammar]

rājā tu tānatho dṛṣṭvā māmapaśyatsutaṃ tataḥ |
muhūrtaṃ cintayitvā tu vihasanprasthito gṛhān || 161 ||
[Analyze grammar]

athāyamṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ |
na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām || 162 ||
[Analyze grammar]

atha vā bhavatu svapnaḥ svapne'pi na virudhyate |
durlabhenāpi hi svapne vallabhena samāgamaḥ || 163 ||
[Analyze grammar]

yacca brūmastadākarṇya cetaḥkarṇasukhāvaham |
tato yasyāsi sāpatyāmādāya dayitāmiti || 164 ||
[Analyze grammar]

nivṛttāya ca te tasmai bhāruṇḍaharaṇādikam |
ācakṣate sma vṛttāntamāśramānayanāditi || 165 ||
[Analyze grammar]

rājā tu putramāliṅgya harṣamūrchāvicetanaḥ |
nipatandharaṇīpṛṣṭe putreṇa lambhitaḥ kṣaṇam || 166 ||
[Analyze grammar]

māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā |
niśvāsairakṣipaddīrghairnetrāmbukaṇikāgaṇam || 167 ||
[Analyze grammar]

baddhāñjalirnarapatirbravīti sma ca tānṛṣīn |
avatāreṇa gurubhiḥ prasādaḥ kriyatāmiti || 168 ||
[Analyze grammar]

tairuktaṃ na samādiṣṭāvasiṣṭhena vayaṃ tataḥ |
gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatviti || 169 ||
[Analyze grammar]

tānayācata bhūpālo yatkiṃcitsvāṅgadhāritam |
asmatpāvanamujjhitvā yatheṣṭaṃ gamyatāmiti || 170 ||
[Analyze grammar]

mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ |
tatraivāntardadhuścaṇḍamarudvyastā ivāmbudāḥ || 171 ||
[Analyze grammar]

mṛgājināni tu nṛpo daivatānīva bhaktimān |
pūjayitvā tadudyānaṃ namnāvocanmṛgājinam || 172 ||
[Analyze grammar]

sā mṛgājinayātreyaṃ tataḥ prabhṛti vāsarāt |
pravartitā nṛpatinā prasiddhimagamadbhuvi || 173 ||
[Analyze grammar]

tataḥ kṛtvā sutaṃ rājā yuvarājaṃ mṛgājine |
praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīmiti || 174 ||
[Analyze grammar]

so'yaṃ mayedṛśo labdhaḥ putraḥ saṃpādya dohadam |
tavāpi dohado yaḥ sa putri saṃpādyatāmiti || 175 ||
[Analyze grammar]

yadā tu naivākathayal lajjayā nṛpatistadā |
māgadhīmuktavānpṛccha dohadaṃ bhaginīmiti || 176 ||
[Analyze grammar]

padmāvatī tu tāṃ pṛṣṭvā tadākhyātamavarṇayat |
duḥsaṃpādā kila śraddhā mametyāha śanairiyam || 177 ||
[Analyze grammar]

atha tāmabravīduccairhasitvā mṛgayāvatī |
mugdhe kiṃ nāma duḥsādhyamupāyacaturairnṛbhiḥ || 178 ||
[Analyze grammar]

śrūyatāṃ vā purāvṛttaṃ mathurāyāmabhūnnṛpaḥ |
ugraseno mahāsenaḥ śatrusenāmbudānilaḥ || 179 ||
[Analyze grammar]

tasya strī guṇasaṃpannā śucyācārakulodbhavā |
āsīnmanoramācārā yā nāmnāpi manoramā || 180 ||
[Analyze grammar]

kadācidāgate kāle samṛddhakuṭajārjune |
rasanmayūrasāraṅgameghamaṇḍūkamaṇḍale || 181 ||
[Analyze grammar]

manoramaṃ gṛhodyānaṃ praviveśa manoramā |
kadambānilamāghrātumudbhūtaprathamārtavā || 182 ||
[Analyze grammar]

tadā ca drumilo nāma dānavo nabhasā vrajan |
udyānaśobhayākṛṣṭadṛṣṭistāṃ tatra dṛṣṭavān || 183 ||
[Analyze grammar]

kṛtograsenarūpeṇa tena sāpāyacetasā |
samagacchata sadyaśca sasattvā samapadyata || 184 ||
[Analyze grammar]

strībhiśca dohadaṃ pṛṣṭā kṛcchrāduktavatī hriyā |
viṣṇoḥ śoṇitamāṃsāntrairgamayāmi tṛṣāmiti || 185 ||
[Analyze grammar]

śrutvedamugrasenena ciraṃ saṃmantrya mantribhiḥ |
sṛṣṭaḥ piṣṭamayo viṣṇurmeṣāmiṣabhṛtodaraḥ || 186 ||
[Analyze grammar]

mandapradīpakiraṇe tasyā vasatimandire |
nyastaḥ piṣṭamayo viṣṇuḥ kṣapāyāṃ kṣapitastayā || 187 ||
[Analyze grammar]

duḥsaṃpāde'pi saṃpanne dohade'sminnupāyataḥ |
vadhyaṃ yādavasiṃhasya kaṃsaṃ sutamasuta sā || 188 ||
[Analyze grammar]

tena bravīmi nāstyeva duḥsaṃpādā kriyā nṛbhiḥ |
tasmāttavāpi yā śraddhā sāpi saṃpādyatāmiti || 189 ||
[Analyze grammar]

kathitaṃ ca tataḥ śrutvā padmāvatyeyamicchati |
ambarasthavimānasthā kṛtsnāṃ draṣṭuṃ mahīmiti || 190 ||
[Analyze grammar]

athovāca hasannuccaiḥ krīḍāśīlo vasantakaḥ |
devasya dāsabhāryāṇāmayameva manorathaḥ || 191 ||
[Analyze grammar]

mayā tu bhaṇitāḥ sarvādīrghasthambhāvalambinīm |
dolāmāruhya nabhasā muhurāyāta yāta ca || 192 ||
[Analyze grammar]

upāyamanyaṃ patayo bhavatīnāṃ na jānate |
tenākāśagatiśraddhā tathā ca pūryatāmiti || 193 ||
[Analyze grammar]

tataḥ prahasitā sarve rumaṇvānidamabravīt |
nivartyatāṃ parīhāsaḥ prastutaṃ vartyatāmiti || 194 ||
[Analyze grammar]

yaugandharāyaṇenoktaṃ kimatra paricintyate |
asādhāraṇa evāyaṃ viṣayaḥ śilpināmiti || 195 ||
[Analyze grammar]

rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ |
yantramākāśasaṃcāri tvaritaiḥ kriyatāmiti || 196 ||
[Analyze grammar]

athotkramya ciraṃ sarve mantrayitvā ca śilpinaḥ |
rumaṇvantamabhāṣanta saṃtrāsapraskhaladgiraḥ || 197 ||
[Analyze grammar]

caturvidhāni jānīmo vayaṃ yantrāṇi tad yathā |
jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca || 198 ||
[Analyze grammar]

ākāśayantrāṇi punaryavanāḥ kila jānate |
asmākaṃ tu na yātāni gocaraṃ cakṣuṣāmiti || 199 ||
[Analyze grammar]

tatra ca brāhmaṇaḥ kaścidabravīdāgrahārikaḥ |
bhoḥ sabhe śrūyatāṃ tāvad yanmayākhyānakaṃ śrutam || 200 ||
[Analyze grammar]

asti pukvasako nāma mahāsenasya vardhakī |
skandhāvāreṇa sārdhaṃ sa surāṣṭraviṣayaṃ gataḥ || 201 ||
[Analyze grammar]

tena tatrāparo dṛṣṭaḥ surūpaḥ śilpidārakaḥ |
viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā || 202 ||
[Analyze grammar]

atha pukvasakastasya pitaraṃ mayamabravīt |
tava putrāya duhitā dattā ratnāvalī mayā || 203 ||
[Analyze grammar]

praṣṭavyaśca tvayā nāhaṃ kīdṛśī sā guṇairiti |
kularūpābhijātyādiguṇaratnāvalī hi sā || 204 ||
[Analyze grammar]

saṃpadyate ca naḥ kiṃcinmahāsenaparigrahāt |
tasmātsaṃvardhasiddhyarthaṃ putraṃ prasthāpayeriti || 205 ||
[Analyze grammar]

mayena ca pratijñāto gatvā pukvasako gṛhān |
jāmātrāgamanākāṅkṣī mahāntaṃ kālamakṣipat || 206 ||
[Analyze grammar]

kṛtvā rājakule karma kadācidgṛhamāgatam |
bhaṇati sma na taṃ kaścitsnāhi bhuṅkṣveti cākulaḥ || 207 ||
[Analyze grammar]

bhāryayā kathitaṃ tasmai kimetaditi pṛṣṭayā |
āgantukena kenāpi sarvamākulitaṃ gṛham || 208 ||
[Analyze grammar]

ātmīyāstaṇḍulāstena randhanāya samarpitāḥ |
mandako'hamamībhirme maṇḍaḥ saṃpādyatāmiti || 209 ||
[Analyze grammar]

kāṣṭhabhāraśataṃ dagdhaṃ na ca svidyanti taṇḍulāḥ |
tenāyamākulo lokastatkimetadbhavediti || 210 ||
[Analyze grammar]

atha pukvasakenoktaṃ pariṣvajya kuṭumbinīm |
gṛhasthe vardhase diṣṭyā prāptaste duhiturvaraḥ || 211 ||
[Analyze grammar]

kvāsau kvāsau viśvabhadra iti pṛcchati bhartari |
śiraḥ prāvṛtya bhāryāsmai karmaśālāmadarśayat || 212 ||
[Analyze grammar]

niṣkramya karmaśālātaḥ satvaraṃ viśvilastataḥ |
abhivāditavānprahvaḥ prasāritabhujaṃ gurum || 213 ||
[Analyze grammar]

utkṣipya śvaśureṇāpi harṣanetrāmbuvarṣiṇā |
nirantaraṃ pariṣvaktaścirādṛṣṭaḥ suhṛd yathā || 214 ||
[Analyze grammar]

kṛtārghādisaparyaśca pṛṣṭaḥ pukvasakena saḥ |
kiṃmayāstaṇḍulāstāta kathyatāmiti so'bravīt || 215 ||
[Analyze grammar]

ete pāṇḍarakāṣṭhasya kāṣṭhena taṇḍulā mayā |
ghaṭitā ghaṭikāmātrātkaraghāṭataroriti || 216 ||
[Analyze grammar]

atha pukvasakenoktaṃ karmedaṃ viśvakarmaṇaḥ |
tavāpi śilpisiṃhasya tṛtīyasya na vidyate || 217 ||
[Analyze grammar]

adyaiva ca dinaṃ bhadramato ratnāvlaīkaraḥ |
gṛhyatāmiti tenokte viśvilenoktamomiti || 218 ||
[Analyze grammar]

ratnāvalyā sa saṃgamya sphuradujjvalaśobhayā |
saṃmīyate sma nāṅgeṣu daridra iva kāmukaḥ || 219 ||
[Analyze grammar]

ālekhyavidyādharayoryathā saṃmukhayostayoḥ |
mahān kālo'tiyāti sma nimeṣojjhitacakṣuṣoḥ || 220 ||
[Analyze grammar]

atha ratnāvalīṃ dṛṣṭvā vicintāmiva viśvilaḥ |
kimetaditi saṃdihya kimetaditi pṛṣṭavān || 221 ||
[Analyze grammar]

tasyāmabhāṣamāṇāyāmekābhāṣata dārikā |
bhartṛdāraka yadyasti śrotumicchā tataḥ śṛṇu || 222 ||
[Analyze grammar]

syālakāstava jalpanti pūrvamekākinīṃ vayam |
adhunā saha jāmātrā puṣṇīmo bhaginīmiti || 223 ||
[Analyze grammar]

iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi |
yantrāṇi ghaṭayāmāsa yāvanānyatha viśvilaḥ || 224 ||
[Analyze grammar]

vṛkṣāyurvedanirdiṣṭaiḥ pādapāṅgaiścakāra saḥ |
āyurārogyakārīṇi pākopakaraṇāni ca || 225 ||
[Analyze grammar]

sahasraguṇamūlyāni tāni vikrīya taddhanam |
śvaśurāya dadāti sma sa ca prītastadādade || 226 ||
[Analyze grammar]

evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ |
viśvilādīn samāhūya saviṣādamabhāṣata || 227 ||
[Analyze grammar]

ahamājñāpito rājñā brahmadattaḥ suhṛdmama |
kāśideśapatistena praṇayādahamarthitaḥ || 228 ||
[Analyze grammar]

tava pukvasako nāma takṣāsti kuśalaḥ kila |
dharmādhikārakārāya sa me prasthāpyatāmiti || 229 ||
[Analyze grammar]

tacca devakulaṃ kṛtvā svabuddhisamakarmakam |
vārāṇasyāmavighnena bhavānāvartatāmiti || 230 ||
[Analyze grammar]

avaśyaṃ ca mayā tatra gantavyamanujīvinā |
martavyaṃ cāsya caṇḍasya rājño vākyamakurvatā || 231 ||
[Analyze grammar]

dīrghakālaṃ ca tatkarma daśā ceyamanuttarā |
tasmātpukvasakaḥ sarvaiḥ sudṛṣṭaḥ kriyatāmiti || 232 ||
[Analyze grammar]

viśvilena tataḥ proktamalaṃ trāsamupāsya vaḥ |
bhṛtyaṃ vārāṇasīṃ yāntamanujānīta māmiti || 233 ||
[Analyze grammar]

śvaśureṇābhyanujñātaḥ prītena ca mahībhujā |
dūtaiḥ sa pratidūtaiśca saha vārāṇasīṃ gataḥ || 234 ||
[Analyze grammar]

bahukālaprayāte'pi patyau ratnāvalī mukham |
saṃtatāśrujalāsāradhautaṃ mlānakapolakam || 235 ||
[Analyze grammar]

āyatāśītaniśvāsaṃ nāsāgrāhitalocanam |
dantāvaraṇasaṃskāraśūnyamagalitālakam || 236 ||
[Analyze grammar]

visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam |
na dadhāti sma śokāndhā bāhū ca skhaladaṅgadau || 237 ||
[Analyze grammar]

tasyāmitthamavasthāyāmamantrayata pukvasaḥ |
gṛhiṇīṃ cakitaḥ paśya niścintāṃ tanayāmiti || 238 ||
[Analyze grammar]

sābravitsuṣṭhu paśyāmi lajjamānā ca te mukham |
na darśayāmi nanvevaṃ straiṇaṃ kimapi cāpalam || 239 ||
[Analyze grammar]

yasyāsamena rūpeṇa guṇaiścāgaṇitaiḥ purī |
vṛtā na labhate śāntimapaśyantī tamutsukā || 240 ||
[Analyze grammar]

darśanasparśanālāpaiściraṃ yā tena lālitā |
seyamevamaśoketi mandabhāgyā bhaṇāmi kim || 241 ||
[Analyze grammar]

jāyāpatyostayoritthaṃ mitho mantrayamāṇayoḥ |
dinastokeṣu yāteṣu garbhaṃ ratnāvalī dadhau || 242 ||
[Analyze grammar]

kṛtakrodhasmito bhāryāmatha pukvasako'bravīt |
bho paśya dayitāpatye duhituḥ prakriyāmiti || 243 ||
[Analyze grammar]

bhartṛkopanimittena tanayādoṣajanmanā |
jātena ca nṛpāccaṇḍātprākampata bhayena sā || 244 ||
[Analyze grammar]

āsīdayaṃ ca vṛttānto rājñāhṛtaśca pukvasaḥ |
sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ || 245 ||
[Analyze grammar]

sa vihasya nṛpeṇokto mā bhaiṣirduhitustava |
jāmātraivāhito garbhastaccedamavadhīyatām || 246 ||
[Analyze grammar]

ye mayā preṣitā dūtājāmātrā bhavataḥ saha |
nivṛttamatraistaireva mahyamāveditaṃ yathā || 247 ||
[Analyze grammar]

ārabhya prathamādeva prayāṇādeṣa viśvilaḥ |
yantrakukkuṭamāsthāya pradeśe kvāpi yātavān || 248 ||
[Analyze grammar]

rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam |
avijñātaḥ kilāsmābhiradhyaśeta svasaṃstare || 249 ||
[Analyze grammar]

kadācitpratibuddheṣu dūteṣu sa parāgataḥ |
pādeṣu patitasteṣāmayācata viṣaṇṇakaḥ || 250 ||
[Analyze grammar]

nedaṃ kasyacidākhyeyaṃ śilpikasyetarasya vā |
ākāśayantravijñānaṃ survijñānamayāvanaiḥ || 251 ||
[Analyze grammar]

khaṭvāghaṭanavijñānamivedaṃ pracurībhavet |
lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ || 252 ||
[Analyze grammar]

nindite vandanīye'sminnāstāṃ tāvacca pātakam |
dṛṣṭa eva mahāndoṣo jīvanasyāpahāraṇam || 253 ||
[Analyze grammar]

ahaṃ hi bhāryayā sārdhamuṣitvā rajanīṃ divā |
kurvannarapaterājñāṃ neṣyāmi divasāniti || 254 ||
[Analyze grammar]

tacca devakulaṃ tena ghaṭitaṃ kila tādṛśam |
draṣṭumicchā samutpannā yena duścakṣuṣāmapi || 255 ||
[Analyze grammar]

brahmadattena dattaṃ ca dhanarāśimanuttamam |
na gṛhṇāti sma vakti sma gururme labhatāmiti || 256 ||
[Analyze grammar]

evamuktvā mahāseno mahatā dhanarāśinā |
sarvasvaharaṇāttrastaṃ toṣayāmāsa pukvasam || 257 ||
[Analyze grammar]

viśvilo'pi muhūrtena vārāṇasyāḥ parāgataḥ |
ākāśayantramāsthāya praviṣṭaśca gṛhānniśi || 258 ||
[Analyze grammar]

atīte māsamātre ca viśvilaṃ pukvaso'bravīt |
adya māmāha nṛpatiḥ śanairutsārya sasmitam || 259 ||
[Analyze grammar]

ākāśayantravijñānaṃ jāmātre kathitaṃ tvayā |
yanmahyamapi tatsarvamarthine kathyatāmiti || 260 ||
[Analyze grammar]

mayā tu kathitaṃ tasmai na tasmai kathitaṃ mayā |
tasmai tu kathitaṃ prītaiḥ śilpibhiryāvanairiti || 261 ||
[Analyze grammar]

rājñā tu kupitenoktaṃ nedaṃ lokavaco mṛṣā |
śilpinaḥ saha śāṭhyena jāyanta iti ghuṣyate || 262 ||
[Analyze grammar]

tamidaṃ śāṭhyamujjhitvā mannideśaṃ samācara |
anyathā jīvaloko'yaṃ sudṛṣṭaḥ kriyatāmiti || 263 ||
[Analyze grammar]

tad rakṣatā mama prāṇān saputrānanujīvinaḥ |
rājñe tad yantravijñānamarthine kathyatāmiti || 264 ||
[Analyze grammar]

viśvilastu pratijñāya śvaśurāya tathāstviti |
rātrau ratnāvalīṃ suptāṃ pratibodhyedamabravīt || 265 ||
[Analyze grammar]

āmantraye'haṃ bhavatīṃ gacchāmi svagṛhānprati |
upāyaistava pitrāhamasmātsthānādvivāsitaḥ || 266 ||
[Analyze grammar]

ākāśayantravijñānaṃ prāptuṃ mattaḥ sa vāñchati |
pracchādyaṃ ca tadasmābhirnidhānaṃ kṛpaṇairiva || 267 ||
[Analyze grammar]

tadāstāṃ tāvadātmā me tava vā dayitaḥ pitā |
vijñānasyāsya rakṣāyai tyajeyaṃ bhavatīṃ api || 268 ||
[Analyze grammar]

iti ratnāvalī śrutvā bhartāramidamabravīt |
kiṃ cāhaṃ durbhagā yena bhaktāṃ tyajasi māmiti || 269 ||
[Analyze grammar]

yānaṃ kukkuṭasaṃsthānamāsthāya saha bhāryayā |
rātrāvākāśamutpatya svasthānaṃ viśvilo yayau || 270 ||
[Analyze grammar]

te caivamaurasānbandhūñchilpaguptyai tyajanti ye |
te śilpaṃ darśayantīti kasyeyamasatī matiḥ || 271 ||
[Analyze grammar]

tasmādamī śaṭhā baddhāḥ pīḍyantāṃ tāḍanādibhiḥ |
asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ || 272 ||
[Analyze grammar]

iti senāpatiḥ śrutvā sarvān saṃyamya śilpinaḥ |
atāḍayadavocacca yantramāyojyatāmiti || 273 ||
[Analyze grammar]

etasminneva vṛttānte kaścidāgantuko'bravīt |
ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ || 274 ||
[Analyze grammar]

yantropakaraṇaṃ cedamidānīṃ dīyatāmiti |
tacca saṃpāditaṃ sarvamacireṇa rumaṇvatā || 275 ||
[Analyze grammar]

teṣu cānyatamaḥ śilpī tamāgantumabhāṣata |
ārohakaparīmāṇaṃ senānīranuyujyatām || 276 ||
[Analyze grammar]

ajñātavāhyasaṃkhyābhirbahavaḥ śilpino nṛpaiḥ |
vipannayantraiḥ śrūyante mathitāḥ kupitairiti || 277 ||
[Analyze grammar]

atha tenoktaṃ manye te varākā grāmyaśilpikāḥ |
kiṃ vā vacobhirbahubhiḥ kṣaṇamāsthīyatāmiti || 278 ||
[Analyze grammar]

ityuktvā garuḍākāramacireṇa cakāra saḥ |
vimānamambaropetaṃ mandārakusumārcitam || 279 ||
[Analyze grammar]

sa cābhāṣata rājānaṃ rājan rājajanārdanaḥ |
ākramya garuḍaṃ krāma krāntapūrvāṃ mahīmimām || 280 ||
[Analyze grammar]

atha rājāvadaddevīṃ devi kiṃ sthīyate'dhunā |
vimānamidamāruhya yatheṣṭaṃ gamyatāmiti || 281 ||
[Analyze grammar]

avocatsā ca rājānamaryaputra tvayā vinā |
nodyānamapi gacchāmi kuto'nālambanāṃ divam || 282 ||
[Analyze grammar]

evaṃ devī bravītīti rājñokte śilpinoditam |
nanu voḍhumidaṃ śaktaṃ sakalāṃ nagarīmiti || 283 ||
[Analyze grammar]

sāntaḥpuraparīvāraḥ sadārasacivastataḥ |
sapauraśreṇivargaśca yānamadhyāsta bhūpatiḥ || 284 ||
[Analyze grammar]

tena ketupatākādichāyāvicchuritāmbarām |
puṇyamākāśamāviśya prākprācīmagamaddiśam || 285 ||
[Analyze grammar]

dadarśa darśakastatra yānaṃ yānnagaropari |
devo vidyādharo vāpi bhoḥ ko'yamiti cābravīt || 286 ||
[Analyze grammar]

padmāvatīdvitīyena sa ca rājñābhivāditaḥ |
anujñātaśca saṃyāto nṛpaḥ pavanavartmanā || 287 ||
[Analyze grammar]

iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām |
avantinagarīṃ prāyātpravṛttodakadānakām || 288 ||
[Analyze grammar]

yātrānubhavanotkaṇṭhaṃ jñātvā śilpī mahīpatim |
stambhayāmāsa tad yantramathātuṣyannarādhipaḥ || 289 ||
[Analyze grammar]

pradyotasya tadālokya ratnapradyotapiñjaram |
kimetaditi saṃdehadolādolamabhūnmanaḥ || 290 ||
[Analyze grammar]

mahāṃścedayamutpāto ramaṇīyamataḥ katham |
iṣṭasaṃprāptilambhaścednāsmābhiḥ śrutamīdṛśam || 291 ||
[Analyze grammar]

saṃdihanmānasasyeti pradyotasya puraḥ śaram |
pātayāmāsa vatseśaḥ śanakairlekhitākṣaram || 292 ||
[Analyze grammar]

mahāsenastamādāya citrametadavācayat |
rājannudayanaścauraḥ sadārastvāṃ namasyati || 293 ||
[Analyze grammar]

iti śrutvā mahāseno jāmātaramabhāṣata |
caurāya dattamabhayaṃ tasmādavataratviti || 294 ||
[Analyze grammar]

ālokyāvantikauśāmbyāṃ vimānodakadānake |
draṣṭavyeṣu tanūbhūtamudbhūteṣu kutūhalam || 295 ||
[Analyze grammar]

kāṃcidvelāmupāsyaivamāmantrya śvaśurau tataḥ |
lokālokitayānaśca kauśāmbyāmavarūḍhavān || 296 ||
[Analyze grammar]

pūjitāmaraviprāgnigurupaurānujīvinā |
ājñāpitaṃ nṛpatinā śilpī saṃmānyatāmiti || 297 ||
[Analyze grammar]

athābhibhūya prabhayā suprabhāmaciraprabhām |
tiṣṭhantīmambare'paśyaddevatāmavanīśvaraḥ || 298 ||
[Analyze grammar]

tataścitrīyamāṇaṃ sā tamabhāṣata pārthivam |
pūjitaiva tvayā yattvāṃ pūjyaṃ pūjitavatyaham || 299 ||
[Analyze grammar]

vijñāpyaṃ śrūyatāṃ cedamastyahaṃ guhyakāṅganā |
guhyakādhipaterāptā bhadreti paricārikā || 300 ||
[Analyze grammar]

kadācinnabhasā yāntī satī dṛṣṭavatī saraḥ |
kandarāyāṃ nagendrasya mahendrasya nabhaḥprabham || 301 ||
[Analyze grammar]

tatra saṃkrīḍamānaṃ ca kareṇukaradhāritaiḥ |
vījyamānaṃ sarasijaiḥ kāntārakariyūthapam || 302 ||
[Analyze grammar]

āsīcca mama taṃ dṛṣṭvā karāmṛṣṭavaśāmukham |
kartāro hastiśikṣāyāṃ satyamāhuridaṃ yathā || 303 ||
[Analyze grammar]

devadānavagandharvapiśacoragarākṣasām |
kanyāḥ sujātā diṅnāgairnānāsattvāstato gatāḥ || 304 ||
[Analyze grammar]

tataḥ sapadi nirmāya hastinīrūpamātmanā |
madāmodavibhinnāmbhastadevāvataraṃ saraḥ || 305 ||
[Analyze grammar]

sāmarṣakariṇīyūthakaṭākṣekṣitarūpayā |
prītena yūthapatinā ciramākrīḍitaṃ mayā || 306 ||
[Analyze grammar]

athendukiraṇākārakiraṇe'ruṇasārathau |
sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśadgireḥ || 307 ||
[Analyze grammar]

ahaṃ tu vyasanasevāphalamutprekṣya dāruṇam |
sadyaḥ kṛtanijākārā rājarājasabhāmagām || 308 ||
[Analyze grammar]

dhanadasyorumālambya tasya yūthapateḥ karam |
smarantī tāḍayāmi sma cāmareṇa dhanādhipam || 309 ||
[Analyze grammar]

sa kaṭākṣeṇa māṃ dṛṣṭvā krodhavisphuritādharaḥ |
trāsotkampitadikcakraḥ kṛtavāñchāpabhājanam || 310 ||
[Analyze grammar]

dhyāyantyā hastinaṃ yasmāccāmareṇāhamāhataḥ |
tvamavantipatestasmādabhavye hastinī bhava || 311 ||
[Analyze grammar]

tatroktaṃ pūrṇabhadreṇa yakṣeṇāgasi tucchake |
prabhunā devadevena muktaḥ śāpo mahāniti || 312 ||
[Analyze grammar]

śrutvedaṃ pūrṇabhadro'pi śapto yasmāttvametayā |
śaptayā pīḍitastasmādbhava hastī mahāniti || 313 ||
[Analyze grammar]

śokadīnamukhāvāvāṃ dṛṣṭvā vittapaterabhūt |
karaṇotkhātakopasya navanītanibhaṃ manaḥ || 314 ||
[Analyze grammar]

abravīcca yadāhaṃ vāṃ smariṣyāmi kvacittadā |
śāpādasmādvimokṣyethe vibhītaṃ mā sma putrakau || 315 ||
[Analyze grammar]

sāhaṃ bhadravatī jātā mahāsenasya hastinī |
pūrṇabhadro'pi tasyaiva nāgo vyālo nalāgiriḥ || 316 ||
[Analyze grammar]

mahāsenasya bhavane paratantrasya tiṣṭhataḥ |
āvayoścaritaṃ yattatsarvaṃ pratyakṣameva te || 317 ||
[Analyze grammar]

tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā |
ahamaprapya kauśāmbīṃ vipannā gahane vane || 318 ||
[Analyze grammar]

na tathā vyasanenāsi pīḍitastena tādṛśā |
yathā mayi vipannāyāṃ priyadāraḥ striyāmiva || 319 ||
[Analyze grammar]

yakṣayonimavāpyāhaṃ tiryagyonimivāpsarāḥ |
tvāmeva śocitavatī seva śaptaṃ śatakratum || 320 ||
[Analyze grammar]

āsīcca me kadā nāma kathaṃ nāma ca bhūpateḥ |
kaṃ nāma ca kariṣye'hamupakāraṃ manāgiti || 321 ||
[Analyze grammar]

nītaścāsi mayā svapne tadā dhanapateḥ sabhām |
bhrāmitaśca vimānena sugarbhasthasuto mahīm || 322 ||
[Analyze grammar]

bhaviṣyantaṃ ca te putraṃ magnaṃ kasyāṃcidāpadi |
vidyādharendramuddhartā sukhamāstāṃ bhavāniti || 323 ||
[Analyze grammar]

prākārasya tataḥ khaṇḍamapanīya jagāma sā |
yattadbhadravatīdvāraṃ kauśāmbyāṃ prathitaṃ bhuvi || 324 ||
[Analyze grammar]

athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe |
siddhādeśavacaḥ satyaṃ kṛtaṃ vyomacarairiti || 325 ||
[Analyze grammar]

sīmantonnayanāntakarmaviratāvautsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrānnināya kṣapām |
śuddhānte ca śukādipañjaravayaḥkolāhale'pi śrute rājā dārakajanmasaṃpadaghanaprahlādamutpraikṣata || 326 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 5

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: