Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.21

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ |
kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||21||

The Subodhinī commentary by Śrīdhara

uktānāmāsuradoṣāṇāṃ madhye sakaladoṣamūlabhūtaṃ doṣatrayaṃ sarvathā varjanīyamityāha trividhamiti | kāmaḥ krodho lobhaśceti idaṃ trividhaṃ narakasya dvāram | ata evātmano nāśanaṃ nīcayoniprāpakam | tasmādetattrayaṃ sarvātmanā tyajet ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvāsurī sampadanantabhedavatī kathaṃ puruṣāyuṣeṇāpi parihartuṃ śakyaitetvāśaṅkya tāṃ saṅkṣipyāha trividhamiti | idaṃ trividhaṃ triprakāraṃ narakasya prāptau dvāraṃ sādhanaṃ sarvasyā āsuryāḥ sampado mūlabhūtamātmano nāśanaṃ sarvapuruṣārthāyogyatāsampādanenātyantādhamayoniprāpakam | kiṃ tat? ityata āha kāmaḥ krodhastathā lobha iti | prāgvyākhyātam | yasmādetattrayameva sarvānarthamūlaṃ tasmādetattrayaṃ tyajet | etattrayatyāgenaiva sarvāpyāsurī sampattyaktā bhavati | etattrayatyāgaścotpannasya vivekena kāryapratibandhaḥ | tataḥ paraṃ
cānutpattiriti draṣṭavyam ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevamāsurīḥ samapttīrvistārya proktā itastataḥ sādhūktaṃ śucaḥ sampadaṃ daivīmabhijāto'si bhārata iti | kiṃ vāsurāṇāmetattrikameva svābhāvikamityāha trividhamiti ||21||

The Gītābhūṣaṇa commentary by Baladeva

nanvāsurīṃ prakṛtiṃ narakahetuṃ śrutvā ye manuṣyāstāṃ parihartumicchanti | taiḥ kimanuṣṭheyamiti cettatrāha trividhamiti | etattrayaparihāre tasyāḥ parihāraḥ syādityarthaḥ ||21||

__________________________________________________________

Like what you read? Consider supporting this website: