Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 16.20

āsurīṃ yonimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||20||

The Subodhinī commentary by Śrīdhara

kiṃ ca āsurīmiti | te ca māmaprāpyaiva iti evakāreṇa matprāptiśaṅkāpi kutasteṣām | matprāptyupāyaṃ sanmārgamaprāpya tato'pyadhamāṃ kṛmikīṭādiyoniṃ yāntītyuktam | śeṣaṃ spaṣṭam ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu teṣāmapi krameṇa bahūnāṃ janmanāmante [Gītā 7.19] śreyo bhaviṣyati netyāha āsurīmiti | ye kadācidāsurīṃ yonimāpannāste janmani janmani prati janma mūḍhāstamobahulatvenāvivekinastatastasmādapi yāntyadhamāṃ gatiṃ nikṛṣṭatamāṃ gatim | māmaprāpyeti na matprāptau kācidāśaṅkāpyasti | ato madupadiṣṭaṃ vedamārgamaprāpyetyarthaḥ | evakārastiryaksthāvarādiṣu vedamārgaprāptisvarūpāyogyatāṃ darśayati | tenātyantatamobahulatvena vedamārgaprāptisvarūpāyogyā bhūtvā pūrvapūrvanikṛṣṭayonito nikṛṣṭatamāmadhamāṃ yonimuttarottaraṃ gacchantītyarthaḥ | he kaunteyeti nijasambandhakathanena
tvamito nistīrṇa iti sūcayati | yasmādekadāsurīṃ yonimāpannānāmuttarottaraṃ nikṛṣṭataranikṛṣṭatamayonilābho na tu tatpratīkārasāmarthyamatyantatamobahulatvāt, tasmādyāvanmanuṣyadehalābho'sti tāvanmahatāpi prayatnenāsuryāḥ sampadaḥ paramakaṣṭatamāyāḥ parihārāya tvarayaiva yathāśakti daivī sampadanuṣṭheyā śreyo'rthibhiranyathā tiryagādidehaprāptau sādhanānuṣṭhānāyogyatvānna kadāpi nistāro'stīti mahatsaṅkaṭamāpadyeteti samudāyārthaḥ | taduktaṃ

ihaiva narakavyādheścikitsāṃ na karoti yaḥ |
gatvā nirauṣadhaṃ sthānaṃ sarujaḥ kiṃ kariṣyati || iti ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

māmaprāpyaiveti na tu māṃ prāpyeti | vaivasvatamanvantararīyāṣṭāviṃśacaturvyugadvāparānte'vatīrṇaṃ māṃ kṛṣṇaṃ kaṃsādirūpāste prāpya pradviṣanto'pi muktimeva prāpnuvantīti bhaktijñānaparipākato labhyāmapi muktiṃ tādṛśapāpibhyo'pyahamapārakṛpāsindhurdadāmi | nibhṛtamarunmano'kṣa dṛḍhayogayujo hṛdi yanmunaya upāsate tadarayo'pi yayuḥ smaraṇāt[BhP 10.87.23] iti śrutayo'pyāhuḥ | ataḥ pūrvoktā mamaiva sarvotkarṣo varīvartīti bhāgavatāmṛtakārikā yathā

māṃ kṛṣṇarūpiṇaṃ yāvannāpnuvanti mama dviṣaḥ |
tāvadevādhamaṃ yoniṃ prāpnuvantīti hi sphuṭam || iti | [LBhāg 1.5.83]

The Gītābhūṣaṇa commentary by Baladeva

nanu bahujanmānte teṣāṃ kadācittvadanukampayāsurayonervimuktiḥ syāditi cettatrāha āsurīmiti | te mūḍhā janmanyāsurīṃ yonimāpannā māmaprāpyaiva tato'pyadhamāmatinikṛṣṭāṃ śvādiyoniṃ yānti | māmaprāpyaiva atra evakāreṇa madanukampāyāḥ sambhāvanāpi nāsti | tallābhopāyayogyā sajjātirapi durlabheti | śrutiścaivamāha atha kapūyacaraṇā abhyāso ha yatte kapūyāṃ yonimāpadyeran śvayoniṃ śūkarayoniṃ caṇḍālayoniṃ [ChāU 5.10.7] ityādikā |

nanvīśvaraḥ satyasaṅkalpatvādayayogyasyāpi yogyatāṃ śaknuvātkartumiti cet, śaknuyādeva | yadi saṅkalpayetbījābhāvānna saṅkalpayatītyatastasyā vaiṣamyamāha sūtrakāraḥ vaiṣyamyaniarghṛṇye na [Vs 2.1.35] ityādinā | tataśca tānahamityādidvayaṃ sūpapannam | ete nāstikāḥ sarvadā nārakino darśitāḥ | ye tu śāpādasurāstadanuyāyinaśca rājanyāḥ pratyakṣe upendranṛharivarāhādau viṣṇau svaśatrupakṣatvena vidveṣiṇo'pi vedavaidikakarmaparāḥ sarvaniyantāraṃ kālaśaktikamapratyakṣaṃ sarveśvaraṃ manyante | te tūpendrādibhirnihatāḥ kramāttyajantyāsurīyonim | kṛṣṇena nihatāstu vimucyante
ceti | na te veda bāhyāḥ ||20||

__________________________________________________________

Like what you read? Consider supporting this website: