Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃjaya uvāca
evamuktvā tato rājanmahāyogeśvaro hariḥ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram ||9||

The Subodhinī commentary by Śrīdhara

evamuktvā bhagavānarjunāya svarūpaṃ darśitavān | tacca rūpaṃ dṛṣṭvārjunaḥ śrīkṛṣṇaṃ vijñāpitavānitīmamarthaṃ ṣaḍbhiḥ ślokairdhṛtarāṣṭraṃ prati sañjaya uvāca evamuktveti | he rājan dhṛtarāṣṭra ! mahān cāsau yogeśvaraśca hariḥ paramamaiśvaraṃ rūpaṃ darśitavān ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhagavānarjunāya divyaṃ rūpaṃ darśitavān | sa ca taddṛṣṭvā vismayāviṣṭo bhagavantaṃ vijñāpitavānitīmaṃ vṛttāntamevamuktvetyādibhiḥ ṣaḍbhiḥ ślokairdhṛtarāṣṭraṃ prati saṃjaya uvāceti | evaṃ na tu māṃ śakyase draṣṭumanena cakṣuṣā divyaṃ dadāmi te cakṣurityuktvā tato divyacakṣuḥpradānādanantaraṃ he rājan dhṛtarāṣṭra sthiro bhava śravaṇāya | mahān sarvotkṛṣṭaścāsau yogeśvaraśceti mahāyogeśvaro harirbhaktānāṃ sarvakleśāpahārī bhagavān darśanāyogyaṃ api darśayāmāsa pārthāyaikāntabhaktāya
paramaṃ divyaṃ rūpamaiśvaram ||9||

The Gītābhūṣaṇa commentary by Baladeva

evamuktvā hariḥ pārthāya viśvarūpaṃ darśitavān | tacca rūpaṃ vīkṣya pārtho harimevaṃ vijñāpitavānitīmamarthaṃ sañjayaḥ prāha evaṃ ṣaḍbhiḥ | tato divyacakṣurdānānantaraṃ he rājan dhṛtarāṣṭra ! mahāṃścāsau yogeśvaraśca hariḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: