Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram ||8||

The Subodhinī commentary by Śrīdhara

yaduktamarjunena manyase yadi tacchakyamiti tatrāha na tu māmiti | anenaiva tu svīyena carmacakṣuṣā māṃ draṣṭuṃ na śakyase śakto na bhaviṣyasi | ato'haṃ divyamalaukikaṃ jñānātmakaṃ cakṣustubhyaṃ dadāmi | mama aiśvaramasādhāraṇaṃ yogaṃ yuktimaghaṭanaghaṭanāsāmarthyaṃ paśya ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

yattūktaṃ manyase yadi tacchakyaṃ mayā draṣṭumiti viśeṣaṇamāha na tu māmiti | anenaiva prākṛtena svacakṣuṣā svabhāvasiddhena cakṣuṣā māṃ divyarūpaṃ draṣṭuṃ na tu śakyase na śaknoṣi tu eva | śakyasa iti pāṭhe śakto na bhaviṣyasītyarthaḥ | sauvādikasyāpi śaknoterdaivādikaḥ śyaṃśchāndasiti | divādau pāṭho vetyeva sāpradāyikam |

tarhi tvāṃ draṣṭuṃ kathaṃ śaknuyāmata āha divyamaprākṛtaṃ mama divyarūpadarśanakṣamaṃ dadāmi te tubhyaṃ cakṣustena divyena cakṣuṣā paśya me yogamaghaṭanaghaṭanāsāmarthyātiśayamaiśvaramīśvarasya mamāsādharaṇam ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

indramindrajālaṃ māyāmayaṃ rūpamityarjuna manyatāṃ, kintu saccidānandamayameva svarūpamantarbhūtasarvajagatkamatīndriyatvenaiva viśvasitumityetadarthamāha na tviti | anenaiva prākṛtena svacakṣuṣā māṃ cidghanākāraṃ draṣṭuṃ na śakyase na śaknoṣītyatastubhyaṃ divyamaprākṛtaṃ cakṣurdadāmi | tenaiva paśyete prākṛtanaramāninamarjunaṃ kamapi camatkāraṃ prāpayitumeva | yato hyarjuno bhagavatpārṣadamukhyatvānnarāvatāratvācca prākṛtanara iva na carmacakṣukaḥ | kiṃ ca sākṣādbhagavanmādhuryameva sa svacakṣuṣā
sākṣādanubhavati so'rjuno bhagavadaṃśaṃ draṣṭuṃ tena aśaknuvan divyaṃ cakṣurgṛhṇīyāditi kaḥ khalu nyāyaḥ ? eke tvevamācakṣate bhagavato naralīlātvamahāmādhuryaikagrāhi sarvotkṛṣṭaṃ yadbhavati | taccakṣurananyabhakta iva bhagavato devalīlātvasampadaṃ naiva gṛhṇāti na hi sitopalarasāsvādinī rasanā khaṇḍaṃ guḍaṃ svādayituṃ śaknoti | tasmādarjunāya tatprārthitacamatkāraviśeṣaṃ dātuṃ devalīlatvamaiśvaryaṃ jigrāhayiṣurbhagavān premarasānanukūlaṃ divyamamānuṣameva cakṣurdadāviti | tathā divyacakṣur
dānābhiprāyo'dhyāyānte vyaktībhaviṣyatīti ||8||

The Gītābhūṣaṇa commentary by Baladeva

manyase yadi tacchakyamityarjunaprārthitaṃ sampādayannirataṃ, vismitaṃ kartuṃ tasmai svadevākāragrāhi divyaṃ cakṣurbhagavān dadāvityāha na tu māmiti | anenaiva manmādhuryaikāntena svacakṣuṣā yugapadvibhātasahasrasūryaprakhyaṃ sahasraśiraskaṃ māṃ draṣṭuṃ na śakyase na śaknoṣi | ataste divyaṃ cakṣurdadāmi | yathāhamātmānamatipravāhākrāntaṃ vyanadmi tathā tvaccakṣuśceti bhāvaḥ | tena mamaiśvaraṃ yogaṃ rūpaṃ paśya yujyate'nena iti vyutpatteryogo rūpaṃ paramaṃ rūpamaiśvaramityagrimācca | atra divyaṃ
cakṣureva dattaṃ na tu divyaṃ mano'pīti bodhyam | tādṛśe manasi datte, tasya tadrūpe ruciprasaṅgādiha divyadṛṣṭidānena liṅgena pārthasārathirūpātsahasraśiraso viśvarūpasyādhikyamiti yadvadanti tattvagre nirasyam ||8||

__________________________________________________________

Like what you read? Consider supporting this website: