Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.10-11

anekavaktranayanamanekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham ||10||
divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścaryamayaṃ devamanantaṃ viśvatomukham ||11||

The Subodhinī commentary by Śrīdhara

kathambhūtaṃ taditi ? ata āha anekavaktranayanamiti | anekāni vaktrāṇi nayanāni ca yasmiṃstat | anekānāmadbhutānāṃ darśanaṃ yasmiṃstat | anekāni divyābharaṇāni yasmiṃstat | divyānyanekānyudyatānyāyudhāni yasmiṃstat ||10||

kiṃ ca divyeti | divyāni mālyāni ambarāṇi ca dhārayatīti tat | tathā divyo gandho yasya tādṛśaṃ anulepanaṃ yasya tat | sarvāścaryamayamanekāścaryaprāyam | devaṃ dyotanātmakam | anantamaparicchinnam | viśvataḥ sarvato mukhāni yasmiṃstat ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadeva rūpaṃ viśinaṣṭi aneketi | anekāni vaktrāṇi nayanāni ca yasmin rūpe | anekānāmadbhutānāṃ vismayahetūnāṃ darśanaṃ yasmin | anekāni divyānyābharaṇāni bhūṣaṇāni yasmin | divyānyanekānyudyatānyāyudhāni astrāṇi yasmiṃstattathārūpam | divyāni mālyāni puṣpamayāni ratnamayāni ca tathā divyāmbarāṇi vastrāṇi ca dhriyante yena taddivyamālyāmbaradharam | divyo gandho'syeti divyagandhastadanulepanaṃ yasya tat | sarvāścaryamayamanekādbhutapracuram | devaṃ dyotanātmakam | anantamaparicchinnaṃ viśvataḥ sarvato mukhāni yasmiṃstadrūpaṃ darśayāmāseti pūrveṇa sambandhaḥ | arjuno dadarśetyadhyāhāro ||1011||

The Sārārthavarṣiṇī commentary by Viśvanātha

viśvataḥ sarvato mukhāni yasya tat ||11||

The Gītābhūṣaṇa commentary by Baladeva

aneketi anekāni sahasrāṇi vaktrāṇi nayanāni ca yasya tadrūpaṃ sahasrabāho bhava viśvamūrte ityagrimavākyāt | ihānekabahusahasraśabdā asaṅkhyeyārthavācinaḥ | viśvataścakṣuruta viśvatomukhaḥ ityādijñāpakāt | anekānāmadbhutānāṃ darśanaṃ yatra tatdivyo gandho yatra tādṛganulepanaṃ yasya tat | devaṃ dyotamānamanantamapāraṃ viśvataḥ sarvato mukhāni yasya tat ||1011||

__________________________________________________________

Like what you read? Consider supporting this website: