Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ |
śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati ||15||

The Subodhinī commentary by Śrīdhara

yogābhyāsaphalamāha yuñjannevamiti | evamuktaprakāreṇa sadātmānaṃ mano yuñjan samāhitaṃ kurvan | niyataṃ niruddhaṃ mānasaṃ cittaṃ yasya saḥ | śāntiṃ saṃsāroparamaṃ prāpnoti | kathambhūtam ? nirvāṇaṃ paramaṃ prāpyaṃ yasyāṃ tām | matsaṃsthāṃ madrūpeṇāvasthitām ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ saṃprajñātasamādhināsīnasya kiṃ syādityucyate yuñjanniti | evaṃ raho'vasthānādipūrvoktaniyamenātmānaṃ mano yuñjannabhyāsavairāgyābhyāṃ samāhitaṃ kurvan yogī sadā yogābhyāsaparo'bhāysātiśayena niyataṃ niruddhaṃ mānasaṃ mano yena niyatā niruddhā mānasā manovṛttirūpā vikārā yeneti niyatamānasaḥ san, śāntiṃ sarvavṛttyuparatirūpāṃ praśāntavāhitāṃ nirvāṇaparamāṃ tattvasākṣātkārotpattidvāreṇa sakāryāvidyānnivṛttirūpamuktiparyavasāyinīṃ matsaṃsthāṃ matsvarūpaparamānandarūpāṃ niṣṭhāmadhigacchati, na tu sāṃsārikāṇy
aiśvaryāṇi anātmaviṣayasamādhiphalānyadhigacchati, teṣāmapavargopayogisamādhyupasargatvāt |

tathā ca tattatsamādhiphalānyuktvāha bhagavān patañjaliḥ te samādhāvupasargā vyutthāne siddhayaḥ [YogaS 3.37] iti, sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaḥ aniṣṭaprasaṅgāt[YogaS 3.51] iti ca | sthānino devāḥ | tathā coddālako devairāmantrito'pi tatra saṅgamādaraṃ smayaṃ garvaṃ cākṛtvā devānavajñāya punaraniṣṭaprasaṅganivāraṇāya nirvikalpakameva samādhimakaroditi vasiṣṭhenopākhyāyate |

mumukṣubhirheyaśca samādhiḥ sūtritaḥ patañjalinā vitarkavicārānandāsmitārūpānugamātsaṃprajñātaḥ [YogaS 1.17] | samyaksaṃśayaviparyayānadhyavasāyarahitatvena prajñāyate prakarṣeṇa viśeṣarūpeṇa jñāyate bhāvyasya rūpaṃ yena sa samprajñātaḥ samādhirbhāvanāviśeṣaḥ | bhāvanā hi bhāvyasya viṣayāntaraparihāreṇa cetasi punaḥ punarniveśanam | bhāvyaṃ ca trividhaṃ grāhyagrahaṇagrahītṛbhedāt | grāhyamapi dvividhaṃ sthūlasūkṣmabhedāt | taduktaṃ kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatāsamāpattiḥ [YogaS 1.41] | kṣīṇā
rājasatāmasavṛttayo yasya tasya cittasya grahītṛgrahaṇagrāhyeṣvātmendriyaviṣayeṣu tatsthatā tatraivaikāgratā | tadañjanatā tanmayatā nyagbhūte citte bhāvyamānasya evotkarṣaṃ iti yāvat | tathāvidhāsamāpattistadrūpaḥ pariṇāmo bhavati | yathābhijātasya nirmalasya sphaṭikamaṇestattadupāśrayavaśāttattadrūpāpattirevaṃ nirmalasya cittasya tattadbhāvanīyavastūparāgāttattadrūpāpattiḥ samāpattiḥ samādhiriti ca paryāyaḥ | yadyapi garhītṛgrahaṇagrāhyeṣvityuktaṃ tathāpi bhūmikākramavaśādgrāhyagrahaṇagrahītṛṣviti boddhavyam | yataḥ prathamaṃ grāhyaniṣṭha eva samādhirbhavati tato grahaṇaniṣṭhastato grahītṛniṣṭha iti |
grahītrādikramo'pyagre vyākhyāsyate |

tatra yadā sthūlaṃ mahābhūtendriyātmakaṣoḍaśavikārarūpaṃ viṣayamādāya pūrvāparānusandhānena śabdārthollekhena ca bhāvanā kriyate tadā savitarkaḥ samādhiḥ | asminnevālambate pūrvāparānusandhānaśabdārthollekhaśūnyatvena yadā bhāvanā pravartate tadā nirvitarkaḥ | etāvubhāvapyatra vitarkaśabdenoktau | tanmātrāntaḥkaraṇalakṣaṇaṃ sūkṣmaṃ viṣayamālambya tasya | deśakāladharmāvacchedena yadā bhāvanā pravartate tadā savicāraḥ | asminnevālambane deśakāladharmāvacchedaṃ vinā dharmimātrāvabhāsitvena yadā bhāvanā pravartate tadā nirvicāraḥ | etāvuabhāvapyatra vicāraśabdenoktau | tathā ca bhāṣyaṃ vitarkaś
cittasya sthūla ālambana ābhogaḥ sūkṣme vicāra iti | iyaṃ grāhyasamāpattiriti vyapadiśyate | yadā rajastamoleśānubiddhamantaḥkaraṇasattvaṃ bhāvyate tadā guṇabhāvāccicchakteḥ sukhaprakāśamayasya sattvasya bhāvayamānasyodrekātmānanadaḥ samādhirbhavati | asminneva samādhau ye baddhadhṛtayastattvāntaraṃ pradhānapuruṣarūpaṃ na paśyanti te vigatadehāhaṅkāratvādvidehaśabdenocyate | iyaṃ grahaṇasampattiḥ | tataḥ paraṃ rajastamoleśānabhibhūtaṃ śuddhaṃ sattvamālambanīkṛtya bhāvanā pravartate tasyāṃ grāhyasya sattvasya nyagbhāvāccitiśakterudrekātsattāmātrāvaśeṣatvena samādhiḥ sāsmita ityucyate
| na cāhaṅkārāsmitayorabhedaḥ śaṅkanīyaḥ | yato yatrāntaḥkaraṇamahimityullekhena viṣayān vedayate so'haṅkāraḥ | yatra tvantarmukhatayā pratilomapariṇāmena prakṛtilīne cetasi sattāmātramavabhāti so'smitā | asminneva samādhau ye kṛtaparitoṣāste paraṃ puruṣamapaśyantaścetasaḥ prakṛtau līnatvātprakṛtilayā ityucyante | seyaṃ grahītṛsamāpattirasmitāmātrarūpagrahītṛniṣṭhatvāt | ye tu paraṃ puruṣaṃ vivicya bhāvanāyāṃ pravartante teṣāmapi kevalapuruṣaviṣayā vivekakhyātirgrahītṛsamāpattirapi na sāsmitaḥ samādhirvivekenāsmitāyāstyāgāt |

tatra grahītṛbhānapūrvakameva grahaṇabhānaṃ tatpūrvakaṃ ca sūkṣmagrāhyabhānaṃ tatpūrvakaṃ ca sthūlagrāhyabhānamiti sthūlaviṣayo dvividho'pi vitarkaścatuṣṭayānugataḥ | dvitīyo vitarkavikalastritayānugataḥ | tṛtīyo vitarkavicārābhyāṃ vikalo dvitayānugataḥ | caturtho vitarkavicārānandairvikalo'smitāmātra iti caturavastho'yaṃ samprajñāta iti | evaṃ savitarkaḥ savicāraḥ sānandaḥ sāsmitaśca samādhirantardhānādisiddhihetutayā muktihetusamādhivirodhitvāddheya eva mumukṣubhiḥ | grahītṛgrahaṇayorapi cittavṛttiviṣayatādaśāyāṃ grāhyakoṭau nikṣepāddheyopādeyavibhāgakathanāya
grāhyasamāpattireva vivṛtā sūtrakāreṇa | caturvidhā hi grāhyasamāpattiḥ sthūlagrāhyagocarā dvividhā savitarkā nirvitarkā ca | sūkṣmagrāhyagocarāpi dvivdihā savicārā nirvikārā ca | tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ [YogaS 1.42] śabdārthajñānavikalpasambhinnā sthūlārthāvabhāsarūpā savitarkā samāpattiḥ sthūlagocarā savikalpakavṛttirityarthaḥ |

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā [YogaS 1.43] tasminneva sthūla ālambane śabdārthasmṛtipravilaye pratyuditaspaṣṭagrāhyākārapratibhāsitayā nyagbhūtajñānāṃśatvena svarūpaśūnyeva nirvitarkā samāpattiḥ sthūlagocarā nirvikalpakavṛttirityarthaḥ | etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā [YogaS 1.44] sūkṣmastanmātrādirviṣayo yasyāḥ sūkṣmaviṣayā samāpattirdvividhā savicārā nirvicārā ca savikalpakanirvikalpakabhedena | etayaiva savitarkayā nirvitarkayā ca sthūlaviṣayayā samāpattyā vyākhyātā | śabdārthajñānavikalpasahitatvena deśakāladharmādyavacchinnaḥ sūkṣmo'rthaḥ pratibhāti yasyāṃ savicārā | savicāranirvicārayoḥ
sūkṣmaviṣayatvaviśeṣaṇātsavitarkanirvitarkayoḥ sthūlaviṣayatvamarthādvyākhyātam | sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam [YogaS 1.45] savicārāyā nirvicārāyāśca samāpatteryatsūkṣmaviṣayatvamuktaṃ tadaliṅgaparyantaṃ draṣṭavyam | tena sānandasāsmitayorgrahitṛgrahaṇasamāpattyorapi grāhyasamāpattāvevāntarbhāva ityarthaḥ | tathā hi pārthivasyāṇorgandhatanmātraṃ sūkṣmo viṣayaḥ | āpasyāpi rasatanmātraṃ, taijasasya rūpatanmātram, vāyavīyasya sparśatanmātraṃ, nabhasaḥ śabdatanmātraṃ, teṣāmahaṅkārastasya liṅgamātraṃ mahattattvaṃ
tasyāpyaliṅgaṃ pradhānaṃ sūkṣmo viṣayaḥ | saptānāmapi prakṛtīnāṃ pradhāna eva sūkṣmatāviśrāntestatparyantameva sūkṣmaviṣayatvamuktam | yadyapi pradhānādapi puruṣaḥ sūkṣmo'sti tathāpyanvayikāraṇatvābhāvāttasya sarvānvayikāraṇe pradhāna eva niratiśayaṃ saukṣmyaṃ vyākhyātam | puruṣastu nimittakāraṇaṃ sadapi nānanvayikāraṇatvena sūkṣmatāmarhati | anvayikāraṇatvavivakṣāyāṃ tu puruṣo'pi sūkṣmo bhavatyeveti draṣṭavyam | eva sabījaḥ samādhiḥ [YogaS 1.46] tāścatasraḥ samāpattayo grāhyeṇa bījena saha
vartanta iti sabījaḥ samādhirvitarkavicārānandāsmitānugamātsamprajñāta iti prāguktaḥ | sthūle'rthe savitarko nirvitarkaḥ | sūkṣme'rthe savicāro nirvicāra iti |

tatrāntimasya phalamucyate nirvicāravaiśāradye'dhyātmaprasādaḥ [YogaS 1.47] sthūlaviṣayatve tulye'pi savitarkaṃ śabdārthajñānavikalpasaṅkīrṇamapekṣya tadrahitasya nirvikalpakarūpasya nirvitarkasya prādhānyam | tataḥ sūkṣmaviṣayasya savikalpakapratibhāsarūpasya savicārasya | tato'pi sūkṣmaviṣayasya nirvikalpakapratibhāsarūpasya nirvicārasya prādhānyam | tatra pūrveṣāṃ trayāṇāṃ nirvicārārthatvānnirvicāraphalenaiva phalavattvam | nirvicārasya tu prakṛṣṭābhyāsabalādvaiśāradye rajastamonabhibhūtasattvodreke satyadhyātmaprasādaḥ kleśavāsanārahitasya cittasya bhūtārthaviṣayaḥ kramānanurodhī sphuṭaḥ prajñālokaḥ prādurbhavati
| tathā ca bhāṣyam

prajñāprasādamāruhya aśocyaḥ śocato janān |
bhūmiṣṭhāniva śailasthaḥ sarvān prājño'nupaśyati || iti |

ṛtaṃbharā tatra prajñā [YogaS 1.48] tatra tasmin prajñāprasāde sati samāhitacittasya yogino prajñā jāyate ṛtambharā | ṛtaṃ satyameva bibharti na tatra viparyāsagandho'pyastīti yogikyeveyaṃ samākhyā | cottamo yogaḥ | tathā ca bhāṣyam

āgamenānumānena dhyānābhyāsarasena ca |
tridhā prakalpayan prajñāṃ labhate yogamuttamam || iti |

tu śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt[YogaS 1.49] | śrutamāgamavijñānānaṃ tatsāmānyaviṣayameva | na hi viśeṣeṇa saha kasyacicchabdasya saṅgatirgrahītuṃ śakyate | tathānumānaṃ sāmānyaviṣayameva | na hi viśeṣeṇa saha kasyacidvyāptirgrahītuṃ śakyate | tasmācchrutānumānaviṣayo na viśeṣaḥ kaścidasti | na cāsya sūkṣmavyavahitaviprakṛṣṭasya vastuno lokapratyakṣeṇa grahaṇamasti | kiṃ tu samādhiprajñānirgrāhya eva sa viśeṣo bhavati bhūtasūkṣmagato puruṣagato | tasmānnirvicāravaiśāradyasamudbhavāyāṃ śrutānumānavilakṣaṇāyāṃ
sūkṣmavyavahitaprakṛṣṭasarvaviśeṣaviṣayāyāmṛtaṃbharāyāmeva prajñāyāṃ yoginā mahān prayatna āstheya ityarthaḥ |

nanu kṣiptamūḍhavikṣiptākhyavyutthānasaṃskārāṇāmekāgratāyāmapi savitarkanirvitarkasavicārajanānāṃ saṃskārāṇāṃ sadbhāvāttaiścālyamānasya cittasya kathaṃ nirvicāravaiśāradyapūrvakādhyātmaprasādalabhyartambharā prajñā pratiṣṭhitā syādata āha tajjaḥ saṃskāro'nyasaṃskārapratibandhī [YogaS 1.50] tayā ṛtambharayā prajñayā janito yaḥ saṃskāraḥ sa tattvaviṣayayā prajñayā janitatvena balavattvādanyān vyutthānajān samādhijāṃśca saṃskārānatattvaviṣayaprajñājanitatvena durbalān pratibadhnāti svakāryākṣamān karoti nāśyatīti | teṣāṃ saṃskārāṇāmabhibhavāt
tatprabhavāḥ pratyayā na bhavanti | tataḥ samādhirupatiṣṭhate | tataḥ samādhijā prajñā | tataḥ prajñākṛtāḥ saṃskārā iti navo navaḥ saṃskārāśayo vardhate | tataśca prajñā | taataśca saṃskārā iti |

nanu bhavatu vyutthānasaṃskārāṇāmatattvaviṣayaprajñājanitānāṃ tattvamātraviṣayasamprajñātasamādhiprajñāprabhavaiḥ saṃskāraiḥ pratibandhasteṣāṃ tu saṃskārāṇāṃ pratibandhakābhāvādekāgrabhūmāveva sabījaḥ samādhiḥ syānna tu nirbījo nirodhabhūmāviti tatrāha tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ [YogaS 1.51] tasya samprajñātasya samādherekāgrabhūmijasya | apiśabdātkṣiptamūḍhavikṣiptānāmapi nirodhe yogiprayatnaviśeṣeṇa vilaye sati sarvanirodhātsamādheḥ samādhijasya saṃskārasyāpi nirodhānnirbījo nirālambano'saṃprajñātasamādhirbhavati | sa ca sopāyaḥ
prāksūtritaḥ virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ [YogaS 1.18] iti | viramyate'neneti virāmo vitarkavicārānandāsmitādirūpacintātyāgaḥ | tasya pratyayaḥ kāraṇaṃ paraṃ vairāgyamiti yāvat | virāmaścāsau pratyayaścittavṛttiviśeṣa iti | tasyābhyāsaḥ paunaḥpunyena cetasi niveśanaṃ tadeva pūrvaṃ kāraṇaṃ yasya sa tathā saṃskāramātraśeṣaḥ sarvathā nivṛttiko'nyaḥ pūrvoktātsabījādvilakṣaṇo nirbījo'saṃprajñātasamādhirityarthaḥ | asamprajñātasya hi samādherdvāvupāyāvuktāvabhyāso vairāgyaṃ ca | tatra sālambanatvādabhyāsasya na nirālambanasamādhihetutvaṃ
ghaṭata iti nirālambanaṃ paraṃ vairāgyameva hetutvenocyate |

abhyāsastu samprajñātasamādhidvārā praṇāḍyopayujyate | taduktaṃ trayamantaraṅgaṃ pūrvebhyaḥ [YogaS 3.7] | dhāraṇādhyānasamādhirūpaṃ sādhanatrayaṃ yamaniyamāsanaprāṇāyāmapratyāhārarūpasādhanapañcakāpekṣayā sabījasya samādherantaraṅgaṃ sādhanam | sādhanakoṭau ca samādhiśabdenābhyāsa evocyate | mukhyasya samādheḥ sādhyatvāt | tadapi bahiraṅgaṃ nirbījasya [YogaS 3.8] | nirbījasya tu samādhestadapi trayaṃ bahiraṅgaṃ paramparayopakāri tasya tu paraṃ vairāgyamevāntaraṅgamityarthaḥ |

ayamapi dvividho bhavapratyaya upāyapratyayaśca | bhavapratyayo videhaprakṛtilayānām [YogaS 1.19] | videhānāṃ sānandānāṃ prakṛtilayānāṃ ca sāsmitānāṃ daivānāṃ prāgvyākhyātānāṃ janmaviśeṣādauṣadhiviśeṣānmantraviśeṣāttapoviśeṣādvā yaḥ samādhiḥ sa bhavapratyayaḥ | bhavaḥ saṃsāra ātmānātmavivekābhāvarūpaḥ pratyayaḥ kāraṇaṃ yasya sa tathā | janmamātrahetuko pakṣiṇāmākāśagamanavat | punaḥ saṃsārahetutvānmumukṣubhirheya ityarthaḥ | śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām [YogaS 1.20] |
janmauṣadhimantratapaḥsiddhavyatiriktānāmātmānātmavivekadarśināṃ tu yaḥ samādhiḥ sa śraddhāpūrvakaḥ | śraddhādayaḥ pūrva upāyā yasya sa tathā | upāyapratyaya ityarthaḥ |

teṣu śraddhā yogaviṣaye cetasaḥ prasādaḥ | hi jananīva yoginaṃ pāti | tataḥ śraddadhānasya vivekārthino vīryamutsāha upajāyate | samupajātavīryasya pāścātyāsu bhūmiṣu smṛtirutpadyate | tatsmaraṇācca cittamanākulaṃ satsamādhīyate | samādhiratraikāgratā | samāhitacittasya prajñā bhāvyagocarā vivekena jāyate | tadabhyāsātparācca vairāgyādbhavatyasamprajñātaḥ samādhirmumukṣūṇāmityarthaḥ | pratikṣaṇapariṇāmino hi bhāvā ṛte citiśakteḥ iti nyāyena tasyāmapi sarvavṛttinirodhāvasthāyāṃ cittapariṇāmapravāhastajjanyasaṃskārapravāhaśca bhavatyevetyabhipretya saṃskāraviśeṣa ityuktam |

tasya ca saṃskārasya prayojanamuktam tataḥ praśāntavāhitā saṃskārāt[YogaS 3.10] iti | praśāntavāhitā nāmāvṛttikasya cittasya nirindhanāgnivatpratilomapariṇāmenopaśamaḥ | yathā samidājyādyāhutiprakṣepe vahniruttarottaravṛddhyā prajvalati, samidādikṣaye tu prathamakṣaṇe kiṃcicchāmyati | uttarottarakṣaṇeṣu tvadhikamadhikaṃ śāmyatīti krameṇa śāntirvardhate | tathā niruddhacittasyottarottarādhikaḥ praśamaḥ pravahati | tatra pūrvapraśamajanitaḥ saṃskāra evottarottarapraśamasya kāraṇam | tadā ca nirindhanāgnivaccittaṃ krameṇopaśāmyadvyutthānasamādhinirodhasaṃskāraiḥ saha svasyāṃ prakṛtau līyate | tadā ca
samādhiparipākaprabhavena vedāntavākyajena samyagdarśanenāvidyāyāṃ nivṛttāyāṃ taddhetukadṛgdṛśyasaṃyogābhāvādvṛttau pañcavidhāyāmapi nivṛttāyāṃ svarūpapratiṣṭhaḥ puruṣaḥ śuddhaḥ kevalo mukta ityucyate |

taduktaṃ tadā draṣṭuḥ svarūpe'vasthānam [YogaS 1.3] iti | tadā sarvavṛttinirodhe | vṛttidaśāyāṃ tu nityāpariṇāmicaitanyarūpatvena tasya sarvadāṃ śuddhatve'pyanādinā dṛśyasaṃyogenāvidyakenāntaḥkaraṇatādātmyādhyāsādantaḥkaraṇavṛttisārūpyaṃ prāpnuvannabhoktāpi bhokteva duḥkhānāṃ bhavati |

taduktaṃ vṛttisārūpyamitaratra [YogaS 4] | itaratra vṛttiprādurbhāve | etadeva vivṛttaṃ draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham [YogaS 4.23] cittameva draṣṭṛdṛśyoparaktaṃ viṣayiviṣayanirbhāsaṃ cetanācetanasvarūpāpannaṃ viṣayātmakamapyaviṣayātmakamivācetanamapi cetanamiva sphaṭikamaṇikalpaṃ sarvārthamityucyate | tadanena cittasārūpyeṇa bhrāntāḥ kecittadeva cetanamityāhuḥ | tadasaṃkhyeyavāsanācitramapi parārthaṃ saṃhatyakāritvāt[YogaS 4.24] | yasya bhogāpavargārthaṃ tatsa eva paraścetano'saṃhataḥ puruṣo na tu ghaṭādivatsaṃhatyakāri
cittaṃ cetanamityarthaḥ | evaṃ ca viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ [YogaS 4.25] | evaṃ yo'ntaḥkaraṇapuruṣayorviśeṣadarśī tasya yāntaḥkaraṇe prāgavivekavaśādātmabhāvabhāvanāsītsā nivartate | bhedadarśane satyabhedabhramānupapatteḥ |

sattvapuruṣayorviśeṣadarśanaṃ ca bhagavadarpitaniṣkāmakarmasādhyam | talliṅgaṃ ca yogabhāṣye darśitam | yathā prāvṛṣi tṛṇāṅkurasyodbhedena tadbījasattānumīyate thatā mokṣamārgaśravaṇena siddhāntarucivaśādyasya lomaharṣāśrupātau dṛśyete tatrāpyasti viśeṣadarśanabījamapavargamārgīyaṃ karmābhinirvartitamityanumīyate | yasya tu tādṛśaṃ karmabījaṃ nāsti tasya mokṣamārgaśravaṇe pūrvapakṣayuktiṣu rucirbhavatyaruciśca siddhāntayuktiṣu | tasya ko'hamāsaṃ kathamahamāsamityādirātmabhāvabhāvanā svābhāvikī pravartate | tu viśeṣadarśino nivartata iti |

evaṃ sati kiṃ syāditi tadāha tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam [YogaS 4.26] | nimnaṃ jalapravahaṇayogyo nīcadeśaḥ | prāgbhārastadayogya uccapradeśaḥ | cittaṃ ca sarvadā pravartamānavṛttipravāheṇa pravahajjalatulyaṃ tatprāgātmānātmāvivekarūpavimārgavāhiviṣayabhogaparyantamasyāsīt | adhunā tvātmānātmavivekamārgavāhikaivalyaparyantaṃ sampadyata iti | asmiṃśca vivekavāhini citte ye'ntarāyāste sahetukā nivartanīyā ityāha sūtrābhyām tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ | hānameṣāṃ kleśavaduktam [YogaS 4.27-8] | tasmin vivekavāhini citte chidreṣvantarāleṣu pratyayāntarāṇi vyutthānarūpāṇy
ahaṃ mametyevaṃrūpāṇi vyutthānānubhavajebhyaḥ saṃskārebhyaḥ kṣīyamāṇbhyo'pi prādurbhavanti | eṣāṃ ca saṃskārāṇāṃ kleśānāmiva hānamuktam | yathā kleśā avidyādayo jñānāgninā dagdhabījabhāvā ca punaścittabhūmau prarohaṃ prāpnuvanti tathā jñānāgninā dagdhabījabhāvāḥ saṃskārāḥ pratyayāntarāṇi na praroḍhumarhanti | jñānāgnisaṃskārāstu yāvaccittamanuśerata iti |

evaṃ ca pratyayāntarānudayena vivekavāhini citte sthirībhūte sati prasaṃkhyāne'pyakusīdasya sarvathāvivekakhyāterdharmameghaḥ samādhiḥ [YogaS 4.29] prasaṅkhyānaṃ sattvapuruṣānyatākhyātiḥ śuddhātmajñānamiti yāvat | tatra buddheḥ sāttvike pariṇāme kṛtasaṃyamasya sarveṣāṃ guṇapariṇāmānāṃ svāmivadākramaṇaṃ sarvādhiṣṭhātṛtvaṃ teṣāmeva ca śāntoditāvyapadeśyadharmitvena sthitānāṃ yathāvadvivekajñānaṃ sarvajñātṛtvaṃ ca viśokā nāma siddhiḥ phalaṃ tadvairāgyācca kaivalyamuktaṃ sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ
sarvajñātṛtvaṃ ca [YogaS 3.49] sattvapuruṣayoḥ śuddhisāmye kaivalyam [YogaS 3.55] iti sūtrābhyām | tadetaducyate tasmin prasaṅkhyāne satyapyakusīdasya phalamalipsoḥ pratyayāntarāṇāmanudaye sarvaprakārairvivekakhyāteḥ paripoṣāddharmameghaḥ samādhirbhavati |

ijyācāradamāhiṃsādānasvādhyāyakarmaṇām |
ayaṃ tu paramo dharmo yadyogenātmadarśanam || iti smṛteḥ ||

dharmaṃ pratyagbrahmaikyasākṣātkāraṃ mehati siñcatīti dharmameghastattvasākṣātkāraheturityarthaḥ | tataḥ kleśakarmanivṛttiḥ | tato dharmameghātsamādherdharmādvā kleśānāṃ pañcavidhānāmavidyāsmitārāgadveṣābhiniveśānāṃ karmaṇāṃ ca kṛṣṇaśuklakṛṣṇaśuklabhedena trividhānāmavidyāmūlānāmavidyākṣaye bījakṣayādātyantikī nivṛttiḥ kaivalyaṃ bhavati | kāraṇanivṛttyā kāryanivṛtterātyantikyā ucitatvādityarthaḥ |

evaṃ sthite yuñjanneva sadātmānamityanena samprajñātaḥ samādhirekāgrabhūmāvuktaḥ | niyatamānasa ityanena tatphalabhūto'samprajñātasamādhirnirodhabhūmāvuktaḥ | śāntimiti nirodhasamādhijasaṃskāraphalabhūtā praśāntavāhitā | nirvāṇaparamamiti dharmameghasya samādhestattvajñānadvārā kaivalyahetutvaṃ, matsaṃsthāmityanenaupaniṣadābhimataṃ kaivalyaṃ darśitam | yasmādevaṃ mahāphalo yogastasmāttaṃ mahatā prayatnena sampādayedityabhiprāyaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

ātmānaṃ mano yuñjan dhyānayogayuktaṃ kurvan | yato niyatamānaso viṣayoparatacittaḥ | nirvāṇo mokṣa eva paramaḥ prāpyo yasyāṃ mayyeva nirviśeṣabrahmaṇi samyaksthā sthitiryasyāṃ tāṃ śāntiṃ saṃsāroparatiṃ prāpnoti ||15||

The Gītābhūṣaṇa commentary by Baladeva

evamāsīnasya kiṃ syāttadāha yuñjanniti | yogī sadā pratidinamātmānaṃ yuñjannarpayan | niyatamānasaḥ matsparśapariśuddhatayā niyataṃ niścalaṃ mānasaṃ cittaṃ yasya sa, matsaṃsthāṃ madadhīnāṃ nirvāṇaparamāṃ śāntimadhigacchati labhate | tameva viditvātimṛtyumeti [ŚvetU 3.8] ityādi śravaṇāt | nirvāṇaparamāṃ mokṣāvadhikāmiti siddhayo'pi yogaphalānītyuktam ||15||

__________________________________________________________

Like what you read? Consider supporting this website: