Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

nātyaśnatastu yogo'sti na caikāntamanaśnataḥ |
na cātisvapnaśīlasya jāgrato naiva cārjuna ||16||

The Subodhinī commentary by Śrīdhara

yogābhyāsaniṣṭhasyāhārādiniyamamāha nātyaśanata iti dvyābhyām | atyantamadhikaṃ bhuñjānasya ekāntamatyantamabhuñjānasyāpi yogaḥ samādhirna bhavati | tathātinidrāśīlasyātijāgrataśca yogo naivāsti ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ yogābhyāsaniṣṭhasyāhārādiniyamamāha nātyaśanata iti dvyābhyām | yadbhuktaṃ sajjīryati śarīrasya ca kāryakṣamatāṃ sampādayati tadātmasaṃmitamannaṃ tadatikramya lobhenādhikamaśnato na yogo'sti ajīrṇadoṣeṇa vyādhipīḍitatvāt | na caikāntamanaśnato yogo'sti | anāhārādatyalpāhārādvā rasapoṣaṇābhāvena śarīrasya kāryākṣamatvāt | yadu ha ātmasaṃmitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo'nnaṃ na tadavati [ŚatapathaB 9.2.1.2] iti śatapathaśruteḥ | tasmādyogī nātmasaṃmitādannādadhikaṃ nyūnaṃ vāśnīyādityarthaḥ |

athavā
pūrayedaśanenārdhaṃ tṛtīyamudakena tu |
vāyoḥ saṅcaraṇārthaṃ tu caturthamavaśeṣayet ||

ityādi yogaśāstroktaparimāṇādadhikaṃ nyūnaṃ vāśnato yogo na sampadyata ityarthaḥ | tathātinidrāśīlasyātijāgrataśca yogo naivāsti he'rjuna sāvadhāo bhavetyabhiprāyaḥ | yathā mārkaṇḍeyapurāṇe

nādhmātaḥ kṣudhitaḥ śrānto na ca vyākulacetanaḥ |
yuñjīta yogaṃ rājendra yogī siddhyarthamātmanaḥ ||
nātīśīte na caivoṣṇe na dvandve nānilānvite |
kāleṣveteṣu yuñjīta na yogaṃ dhyānatatparaḥ || ityādi ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogābhyāsaniṣṭhasya niyamamāha nātyaśanata iti dvyābhyām | atyaśnato'dhikaṃ bhuñjānasya | yaduktaṃ

pūrayedaśanenārdhaṃ tṛtīyamudakena tu |
vāyoḥ saṅcaraṇārthaṃ tu caturthamavaśeṣayet || iti ||16||

The Gītābhūṣaṇa commentary by Baladeva

yogamabhyasyato bhojanādiniyamamāha nātīti dvyābhyām | atyaśanamanatyaśanaṃ ca, atisvāpo'tijāgaraśca, yogavirodhyativihārādi cottarāt ||16||

__________________________________________________________

Like what you read? Consider supporting this website: