Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yuktāhāravihārasya yuktaceṣṭasya karmasu |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ||17||

The Subodhinī commentary by Śrīdhara

tarhi kathambhūtasya yogo bhavatīti ? ata āha yuktāhāreti | yukto niyata āhāro vihāraśca gatiryasya | karmasu kāryeṣu yuktā niyatā ceṣṭā yasya | yuktau niyatau svapnāvabodhau nidrājāgarau yasya | tasya duḥkhanivartako yogo bhavati sidhyati ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamāhārādiniyamavirahiṇo yogavyatirekamuktvā tanniyamavato yogānvayamāha yuktāhāra iti | āhriyata ityāhāro'nnam | viharaṇaṃ vihāraḥ pādakramaḥ | tau yuktau niyataparimāṇau yasya | tathānyeṣvapi praṇavajapopaniṣadāvartanādiṣu karmasu yuktā niyatakālā ceṣṭā yasya | tathā svapno nidrā avabodho jāgaraṇaṃ tau yuktau niyatakālau yasya tasya yogo bhavati | sādhanapāṭavādātmasamādhiḥ sidhyati nānyasya | evaṃ prayantaviśeṣeṇa sampādito yogaḥ kiṃphala iti tatrāha duḥkhaheti | sarvasaṃsāraduḥkhakāraṇāvidyonmūlanahetubrahmavidyotpādakatvātsamūlasarvaduḥkhanivṛttiheturityarthaḥ
| atrāhārasya niyatatvam |

ardhamaśanasya savyañjanasya tṛtīyamudakasya tu |
vāyoḥ saṃcāraṇārthaṃ tu caturthamavaśeṣayet ||

ityādi prāguktam | vihārasya niyatatvaṃ yoganānna paraṃ gacchedityādi | karmasu ceṣṭāyā niyatatvaṃ vāgādicāpalaparityāgaḥ | rātrervibhāgatrayaṃ kṛtvā prathamānyayorjāgaraṇaṃ madhye svapanamiti svapnāvabodhayorniyatakālatvam | evamanye'pi yogaśāstroktā niyamā draṣṭavyāḥ ||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

yukto niyata evāhāro bhojanaṃ vihāro gamanaṃ ca yasya tasya karmasu vyavahārikapāramārthikakṛtyeṣu yuktā niyatā eva ceṣṭā vāgvyāpārādyā yasya tasya ||17||

The Gītābhūṣaṇa commentary by Baladeva

yukteti | mitāhāravihārasya karmasu laukikapāramārthikakṛtyeṣu mitavāgādivyāpārasya mitasvāpajāgarasya ca sarvaduḥkhanāśako yogo bhavati tasmādyogī tathā tathā vartate ||17||

__________________________________________________________

Like what you read? Consider supporting this website: