Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kāyena manasā buddhyā kevalairindriyairapi |
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye ||11||

The Subodhinī commentary by Śrīdhara

kevalaṃ sattvaśuddhimātraphalameva tasya karmaṇaḥ syātyasmātkāyeneti | kāyena dehena manasā buddhyā ca | yoginaḥ saṅgaṃ tyaktvā kāyena manasā buddhyā kevalairindriyairapi | kevalaśabdaḥ kāyādibhirapi pratyekaṃ sambadhyate | sarvavyāpāreṣu mamatāvarjanāya yoginaḥ karmiṇaḥ karma kurvanti | saṅgaṃ tyaktvā phalaviṣayam | ātmaśuddhaye sattvaśuddhaya ityarthaḥ | tasmāttatraiva tavādhikāra iti ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadeva vivṛṇoti kāyeneti | kāyena manasā buddhyendriyairapi yoginaḥ karmiṇaḥ phalasaṅgaṃ tyaktvā karma kurvanti kāyādīnāṃ sarveṣāṃ viśeṣaṇaṃ kevalairiti | īśvarāyaiva karomi na mama phalāyeti mamatāśūnyairityarthaḥ | ātmaśuddhaye cittaśuddhyartham ||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

kevalairindriyairiti | indrāya svāhā ityādinā havirādyarpaṇakāle yadyapi manaḥ kvāpyanyatra tadapītyarthaḥ | ātmaviśuddhaye manaḥśuddhyartham ||11||

The Gītābhūṣaṇa commentary by Baladeva

sadācāraṃ pramāṇayannetadvivṛṇoti kāyeneti | kāyādibhiḥ sādhyaṃ karma kāyādyahaṃbhāvaśūnyā yoginaḥ kurvanti | kevalairviśuddhaiḥ | saṅgaṃ tyaktveti prāgvadātmaśuddhaye anādidehātmābhimānanivṛttaye ||11||

__________________________________________________________

Like what you read? Consider supporting this website: