Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||12||

The Subodhinī commentary by Śrīdhara

nanu kathaṃ tenaiva karmaṇā kaścinmucyate kaścidbadhyate iti vyavasthā ? ata āha yukta iti | yuktaḥ parameśvaraikaniṣṭhaḥ san karmaṇaḥ phalaṃ tyaktvā karmaṇi kurvannātyantikīṃ śāntiṃ mokṣaṃ prāpnoti | ayuktastu bahirmukhaḥ kāmakāreṇa kāmataḥ pravṛttyā phala āsakto nitarāṃ bandhaṃ prāpnoti ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

kartṛtvābhimānasāmye'pi tenaiva karmaṇā kaścinmucyate kaścittu badhyata iti vaiṣamye ko heturiti tatrāha yukta iti | yukta īśvarāyaivaitāni karmāṇi na mama phalāyetyevamabhiprāyavān karmaphalaṃ tyaktvā karmāṇi kurvan śāntiṃ mokṣākhyāmāpnoti naiṣṭhikīṃ sattvaśuddhinityavastuvivekasaṃnyāsajñānaniṣṭhākrameṇa jātāmiti yāvat | yastu punarayukta īśvarāyaivaitāni karmāṇi na mama phalāyetyabhiprāyaśūnyaḥ sa kāmakāreṇa kāmataḥ pravṛttyā mama phalāyaivedaṃ karma karomīti phale sakto nibadhyate karmabhirnitarāṃ saṃsārabandhaṃ prāpnoti | yasmādevaṃ tasmāttvamapi yuktaḥ san karmāṇi kurviti vākyaśeṣaḥ
||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

karmakaraṇe anāsaktyāsaktī eva mokṣabandhahetū ityāha yukto yogī niṣkāmakarmītityarthaḥ | naiṣṭhikīṃ niṣṭhāprāptāṃ śāntiṃ mokṣamityarthaḥ | ayuktaḥ sakāmakarmītyarthaḥ | kāmakāreṇa kāmapravṛttyā ||12||

The Gītābhūṣaṇa commentary by Baladeva

yukta ātmārpitamanāḥ karmaphalaṃ tyaktvā kurvannnaiṣṭhikīṃ sthirāṃ śāntimātmāvalokalakṣaṇāmāpnoti | ayukta ātmānarpitamanāḥ karmaphale saktaḥ kāmakāreṇa kāmataḥ karmaṇi pravṛttyā nibadhyate saṃsarati ||12||

__________________________________________________________

Like what you read? Consider supporting this website: