Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapatramivāmbhasā ||10||

The Subodhinī commentary by Śrīdhara

tarhi yasya karomīti abhimāno'sti tasya karmalepo durvāraḥ | tathāviśuddhacittatvātsaṃnyāso'pi nāsti iti mahatsaṅkaṭamāpannamityāśaṅkyāha brahmaṇīti | brahmaṇyādhāya parameśvare samarpya | tatphale ca saṅgaṃ tyaktvā | yaḥ karmāṇi karoti asau pāpena bandhuhetutayā pāpiṣṭhena puṇyapāpātmakena karmaṇā na lipyate yathā padmapatramambhasi sthitamapi tenāmbhasā na lipyate tadvat ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

tarhyavidvān kartṛtvābhimānāllipyetaiva tathā ca karthaṃ tasya saṃnyāsapūrvikā jñānaniṣṭhā syāditi tatrāha brahmaṇīti | brahmaṇi parameśvara ādhāya samarpya saṅgaṃ phalābhilāṣaṃ tyaktveśvarārthaṃ bhṛtya iva svāmyarthaṃ svaphalanirapekṣatayā karomītyabhiprāyeṇa karmāṇi laukikāni vaidikāni ca karoti yo lipyate na sa pāpena pāpapuṇyātmakena karmaṇeti yāvat | yathā padmapatramupari prakṣiptenāmbhasā na lipyate tadvat | bhagavadarpaṇabuddhyānuṣṭhitaṃ karma buddhiśuddhiphalameva syāt ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca brahmaṇi parameśvare mayi samarpya saṅgaṃ tyaktvā sābhimāno'pi karmāsaktiṃ vihāya yaḥ karmāṇi karoti | pāpenetyupalakṣaṇam | so'pi karmamātreṇaiva na lipyate ||10||

The Gītābhūṣaṇa commentary by Baladeva

uktaṃ viśadayannāha brahmaṇīti | brahmaśabdenātra triguṇāvasthaṃ pradhānamuktam | tasmādetadbrahmanāmarūpamannaṃ ca jñāyata iti śravaṇāt | mama yonirmahadbrahma iti vakṣyamāṇācca | dehendriyādīni pradhānapariṇāmaviśeṣāṇi bhavanti tadrūpatayā pariṇate pradhāne darśanādīni karmāṇyādhāya tasyaivaitāni | na tu tadviviktasya śuddhasya mameti nirdhāryetyarthaḥ | saṅgaṃ tatphalābhilāṣaṃ tatkartṛtvābhiniveśaṃ ca tyaktvā | yastāni karoti sa tādṛgdehādimattayā sannapi dehādyātmābhimānena pāpena na lipyate | tathoparinikṣiptenāmbhasā spṛṣṭamapi padmapatraṃ tadvat | na ca mayi saṃnyasya karmāṇi iti pūrvasvārasyādbrahmaṇi paramātmanīti vyākhyeyam
| prādhānikadehādisaṃsṛṣṭasyaiva jīvasya darśanādikarmakartṛtvaṃ, na tu tadviviktasyetyarthasya prakṛtatvāt ||10||

__________________________________________________________

Like what you read? Consider supporting this website: