Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 1.32-35

kiṃ no rājyena govinda kiṃ bhogairjīvitena |
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ||32||
ta ime'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca |
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ ||33||
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ saṃbandhinastathā |
etānna hantumicchāmi ghnato'pi madhusūdana ||34||
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte |
nihatya dhārtarāṣṭrānnaḥ prītiḥ syājjanārdana ||35|||

The Subodhinī commentary by Śrīdhara

etadeva prapañcayati kiṃ no rājyena ityādi sārdhadvayena | ta ime iti | yadarthamasmākaṃ rājyādikamapekṣitaṃ te ete prāṇadhanāni tyaktvā tyāgamaṅgīkṛtya yuddhārthamavasthitāḥ | ataḥ kimasmākaṃ rājyādibhiḥ kṛtyamityarthaḥ |

nanu yadi kṛpayā tvametānna haṃsi tarhi tvāmete rājyalobhena haniṣyantyeva | atastvamevaitān hatvā rājyaṃ bhuṅkṣveti | tatrāha etānityādi sārdhena | ghnato'pi asmānmārayato'pi etān | apīti | trailokyarājyasyāpi hetoḥ tatprāptyarthamapi hantuṃ necchāmi | kiṃ punarmahīmātraprāptaya ityarthaḥ ||3235||

The Gītābhūṣaṇa commentary by Baladeva

govindeti | gāḥ sarvendriyavṛttīḥ vindasīti tvameva me manogataṃ pratīhītyarthaḥ | rājyādyanākāṅkṣāyāṃ hetumāha yeṣāmiti | prāṇān prāṇāśāṃ dhanāni9 dhanāśāmiti laksaṇayā bodhyam | svaprāṇavyaye'pi svabandhusukhārthā rājyaspṛhā syātteṣāmapyatra nāśaprāpterapārthaiva yuddhe pravṛttiriti bhāvaḥ |

nanu tvaṃ cetkāruṇikasetānna hanyāstarhi te svarājyaṃ niṣkaṇṭakaṃ kartuṃ tvāmeva hanyuriti cettatrāhetāniti | māṃ ghnato'pi hiṃsato'pyetān hantumahaṃ necchāmi | trailokyarājyasya prāptaye'pi kiṃ punarbhūmātrasya |

nanvanvayān hitvā dhṛtarāṣṭraputrā eva hantavyā, bahuduḥkhadātṝṇāṃ teṣāṃ ghāte sukhasambhavāditi cettatrāha nihatyeti | dhārtarāṣṭrān duryodhanādīnnihatya sthitānāṃ naḥ pāṇḍāvānāṃ prītiḥ prasannatā syānna kāpīti acirasukhābhāsaspṛhayā cirataranarakahetubhrāṛho na yogya iti bhāvaḥ | he janārdaneti yadyete hantavyāstarhi bhūbhārāpahārī tvameva tān hahi pareśasya te pāpagandhasambandho na bhavediti vyajyate ||3235||

__________________________________________________________

Like what you read? Consider supporting this website: