Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

pāpamevāśrayedasmān hatvaitānātatāyinaḥ |
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||36||

The Subodhinī commentary by Śrīdhara

nanu ca agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || iti smaraṇādagnidāhādibhiḥ ṣaḍbhirhetubhirete tāvadātatāyinaḥ ātatāyināṃ ca vadho yukta eva | ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || iti vacanāt |

tatrāha pāpamevetyādisārdhena | ātatāyinamāyāntamityādikamarthaśāstram | tacca dharmaśāstrātdurbalam | yathoktaṃ yājñavalkyena smṛtyorvirodhe nyāyastu balavān vyavahārataḥ | arthaśāstrāttu balavān dharmaśāstramiti sthitiḥ || iti | tasmādātatāyināmapyeteṣāmācāryādīnāṃ vadhe'smākaṃ pāpameva bhavet | anyāyyatvādadharmatvāccaitadvadhasya amutra ceha na sukhaṃ syādityāha svajanamiti ||36||
viśvanātha nanu agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || iti | ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || ityādivacanādeṣāṃ vadha ucita eveti | tatrāha pāpamiti | etān hatvā sthitānasmān | ātatāyinamāyāntamityādikamarthaśāstraṃ dharmaśāstrātdurbalam | yaduktaṃ yājñavalkyena arthaśāstrāttu balavaddharmaśāstramiti smṛtam || iti | tasmādācāryādīnāṃ vadhe pāpaṃ syādeva | na caihikaṃ sukhamapi syādityāha svajanamiti ||36||

The Gītābhūṣaṇa commentary by Baladeva

nanu agnido garadaścaiva śastrapāṇirdhanāpahaḥ | kṣetradārāpahārī ca ṣaḍete hyātatāyinaḥ || ātatāyinamāyāntaṃ hanyādevāvicārayan | nātatāyivadhe doṣo hanturbhavati kaścana || ityuktereṣāṃ ṣaḍvidhyenātatāyināṃ yukto vadha iti cettatrāha pāpamiti | etān hatvā sthitānasmān pāpameva bandhukṣayahetukamāśrayet | ayaṃ bhāvaḥ ātatāyinamāyāntamityādikamarthaśāstraṃ hiṃsyātsarvabhūtāni iti dharmaśāstrātdurbalam | arthaśāstrāttu balavaddharmaśāstramiti sthitiḥ || iti smṛteḥ | tasmāddurbalārthaśāstrabalena pūjyānāṃ droṇabhīṣmādīnāṃ vadhaḥ pāpahetureveti
| na ca śreyo'nupaśyāmītyārabhyoktamupasaṃharati tasmāditi | pāpasambhavāt | daihikasukhasyāpyabhāvāccetyarthaḥ | na hi gurubhirbandhujanaiśca vināsmākaṃ rājyabhogaḥ sukhāyāpi tu anutāpāyaiva sampatsyate | he mādhaveti śrīpatistvamaśrīke yuddhe kathaṃ pravartayasiīti bhāvaḥ ||36||

__________________________________________________________

Like what you read? Consider supporting this website: