Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 1.24-25

evamukto hṛṣīkeśo guḍākeśena bhārata |
senayorubhayormadhye sthāpayitvā rathottamam ||24||
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyaitān samavetān kurūniti ||25||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ vṛttam | ityapekṣāyāṃ sañjaya uvāca evamukta ityādi | uḍākā nidrā tasya īśena jitanidreṇa arjunena evamuktaḥ san | he bhārata, he dhṛtarāṣṭra senayormadhye rathānāmuttamaṃ rathaṃ hṛṣīkeśaḥ sthāpitavān | bhīṣmadroṇa iti mahīkṣitāṃ rājñāṃ ca pramukhataḥ sammukhe rathaṃ sthāpayitvā | he pārtha etān kurūn paśyeti śrībhagavānuvāca ||2425||

The Sārārthavarṣiṇī commentary by Viśvanātha

hṛṣīkeśaḥ sarvendriyaniyantāpyevamukto'rjunenādiṣṭaḥ | arjunavāgindriyamātreṇāpi niyamyo'bhūdityaho preavaśyatvaṃ bhagavata iti bhāvaḥ | guḍākeśena guḍā yathā mādhuryamātraprakāśakāstattathā svīyasneharasāsvādaprakāśakā akeśā viṣṇubrahmaśivā yasya tena akāro viṣṇuḥ ko brahmā īśo mahādevaḥ | yatra sarvāvatāricūḍāmaṇīndraḥ svayaṃ bhagavān śrīkṛṣṇa eva premādhīnaḥ sannājñānuvartī babhūva | tatra guṇāvatāratvāttadaṃśāḥ viṣṇubrahmarudrāḥ kathamaiśvaryaṃ prakāśayantu | kintu svakartṛkaṃ sneharasaṃ prakāśyaiva svaṃ svaṃ
kṛtārthaṃ manyanta ityarthaḥ | yaduktaṃ śrībhagavatā paravyomanāthenāpi dvijātmamajā me yuvayordidṛkṣuṇā iti |

yadvā, guḍāko nidrā tasyā īśena jitanidrenetyarthaḥ | atrāpi vyākhyāyāṃ sākṣānmāyāyā api niyantā yaḥ śrīkṛṣṇaḥ sa cāpi yena premṇā vijitya vaśīkṛtastenārjunena māyāvṛttirnidrā varākī jiteti kiṃ citramiti bhāvaḥ | bhīṣmadroṇayoḥ pramukhataḥ pramukhe sammukhe sarveṣāṃ mahīkṣitāṃ rājñāṃ ca | pramukhataḥ iti samāsapraviṣṭe'pi pramukhataḥśabda ākṛṣyate ||2425||

The Gītābhūṣaṇa commentary by Baladeva

tataḥ kiṃ vṛttamityapekṣāyāṃ sañjayaḥ prāha evamiti | guḍākā nidrā tasyā īśaḥ svasakhaśrībhagavadguṇalāvaṇyasmṛtiniveśena vijitanidrastatparamabhaktastenārjunenaivamuktaḥ pravartito hṛṣīkeśastaccittavṛttyabhijño bhagavān senayormadhye bhīṣmadroṇayoḥ sarveṣāṃ ca mahīkṣitāṃ bhūbhujāṃ ca pramukhataḥ sammukhe rathottamaṃ agnidattaṃ rathaṃ sthāpayitvovāca he pārtha samavetānetān kurūn paśyeti | pārthahṛṣīkeśaśabdābhyāmidaṃ sūcyate matipitṛsvasṛputratvāttvatsārathyamahaṃ kariṣyāmyeva tvaṃ tvadhunaiva yuyutsāṃ
tyakṣyasīti kiṃ śatrusainyavīkṣaṇeneti sopahāso bhāvaḥ ||2425||

__________________________________________________________

Like what you read? Consider supporting this website: