Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yojayenna tu nāvanam||11||
toyamadyagarasnehapītānāṃ pātumicchatām||11||
bhuktabhaktaśiraḥsnātasnātukāmasrutāsṛjām||12||

navapīnasavegārtasūtikāśvāsakāsinām||12||
śuddhānāṃ dattabastīnāṃ tathā'nārtavadurdine||13||
anyatrātyayikādvyādheḥ—————————||13||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

toyādi pītaṃ yaisteṣām| atra "āhitāgnyāditvāt" paranipātaḥ| tathā pātumicchatāṃ nāvanaṃ-nasyaṃ, naiva yojayet| toyādipītānāṃ pātumicchatāṃ ca yojitaṃ nasyaṃ nāsāsyasyandopadehatimiraśirorogān kuryāt| bhuktabhaktasya ca doṣā ūrdhvasrotāṃsyāvṛtya chardiśvāsakāsapratiśyāyān janayeyuḥ| śirobhyaktasya ca śirokṣikarṇaśūlakaṇṭharogapīnasahanumanyāstambhārditaśiraḥkampān| śiraḥsnātasya snātukāmasya ca mūrdhni stimito doṣo jāḍyārucipīnasān| srutaraktasya ca kṣāmatāmarucimagnisādaṃ ca| navapratiśyāyasya srotorodhāt dṛṣṭapratiśyāyakeśaśātakṛmikaṇḍūvicarcikārogān| mūtritoccāritādivegārtānāṃ bhṛśataraṃ vegavidhāraṇajān vikārān| sūtikāyāḥ srutaraktadoṣān| śvāsakāsinorvyādhivivṛddhim| śuddhānāṃ kṛtavamanavirecanādīnāṃ śvāsakāsasvarendriyahāniśirogauravakaṇḍūkṛmidoṣān| dattabastīnāṃ vivṛtasrotastayā'tivyāptyā śvāsakāsādīneva| tathā, anārtavadurdine sahasaiva śaityācchirorugvepathustaimityatālunetrakaṇḍūpākamanyāstambhakaṇṭharoga pratiśyāyārūṃṣikāḥ| eṣu ca nasyadoṣeṣu jāteṣu yathāsvamāyatanaṃ doṣodrekaṃ cāpekṣya snehasvedaśirovirekavakkralepasekatīkṣṇāvapīḍadhūmagaṇḍūṣādīni yathāsvaṃ kuryāt| saṅgrahe viśeṣaḥ (sū. a. 29)- "garbhiṇyāśca bhaktadveṣajvaramūrcchārddhāvabhedakāḥ syuḥ| apatyaṃ ca vyaṅgaṃ vikalendriyamunmādāpasmārayuktaṃ syāt| viśeṣeṇa tu garbhiṇī rūkṣe nasyakarmaṇi varṣābhūkākolīkapikacchūbhiḥ śṛtaṃ payaḥ pibet| balāvidāryaṃśumatīmedābhirvā| ebhireva ca śrṛtaṃ haviḥ| vātaharasiddhaśca snehaḥ śirobastau karṇapūraṇe ca yojyaḥ| sarvaṃ ca bṛṃhaṇamannapānam|" iti| toyapītādiṣu sadaiva kiṃ nasyaṃ na yojyam? ityāha-anyatretyādi| ātyayike vyādhau nasyaṃ yojyameva|

Commentary: Hemādri’s Āyurvedarasāyana

pītatoyādīnāṃ nasyaṃ niṣedhati-yojayediti| pātumicchatāṃtoyādīnyeva| bhuktabhakto-bhuktavān| navapīnasaḥ-apakvapīnasaḥ| vegārtaḥ-utpannaviṇmūtrādivegaḥ| anārtavadurdine-avārṣikābhre| ātyayikāvdyādheranyatra niṣedhaḥ| saṅgrahe tu (sū. a. 29) -"tatra bhuktabhaktasya nasyenerito doṣa ūrdhvasrotāṃsyāvṛtya chardiśvāsakāsapratiśyāyān janayet| snehāipītapātukāmānāmakṣināsāsyasyandopadehatimiraśirorogān| śiraḥsnātasya śirokṣikarṇaśūlakaṇṭharogapīnasahanumanyāstambhārditaśiraḥkampān| srātukāmasya mūrddhastaimityajāḍyārucipīnasān| srutaraktasya kṣāmatāmarucimagnisādaṃ ca| mūtritoccāritādivegārtānāṃ bhṛśataraṃ vegavidhāraṇajān vikārāṇ| abhihatasya tīvratarāṃ rujam| kṛtavamanādīnāṃ śvāsakāsasvarendriyahāniśirorogagauravakaṇḍūkṛmidoṣān| [ dattabastīnāṃ vivṛtasrotastayā'tivyāsyā śvāsa kāsādīneva| ] garbhiṇyā bhaktadveṣajvaramūrcchārdhāvabhedakāḥ syuḥ, apatyaṃ ca vyaṅgaṃ vikalendriyamunmādāpasmārayuktaṃ | sūtiyāyāḥ srutaraktoktāṇ doṣān| navapratiśyāyasya srotorodhāt duṣṭapratiśyāyakeśaśātakṛmikaṇḍūvicarcikāḥ| śvāsakāsinorvātavyādhivṛddhiḥ| akāladurdine sahasaiva śaityācchirorugvepathustaimityatālunetrakaṇḍūpākamanyāstambhakaṇṭharogapratiśyāyārūṃṣikāḥ| teṣu yathāsvamāyatanaṃ doṣodrekaṃ cāpekṣya snehasvedaśirovaktralepasekatīkṣṇāvapīḍadhūmagaṇḍūṣādlīnācaret| viśeṣeṇa tu garbhiṇī rūkṣe nasyakarmaṇi varṣābhūkākolīkapikacchūbhiḥ śṛtaṃ payaḥ pibet| balādidāryaṃśamatīmedābhirvā| ābhireva ca śṛtaṃ haviḥ| vātaharasiddhaścha snehaḥ śirobastau karṇapūraṇe ca yojyaḥ| sarvaṃ ca bṛṃhaṇamannapānam| bhuktabhaktādiṣvapi cātyayikavyādhyāturamapekṣeta|" iti|

Like what you read? Consider supporting this website: